Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

|  adhyāya || 54 ||
[Analyze grammar]

īśvara uvāca |
tataścānantaraṃ rājā jagāmodvegamuttamam |
kathaṃ yāmi gṛhaṃ tvadya vārāṇasyāmahaṃ punaḥ || 1 ||
[Analyze grammar]

brahmahatyāsamāviṣṭo juhomyagnau kalevaram |
athavā tasya vākyena taṃ gacchāmyāśramaṃ prati || 2 ||
[Analyze grammar]

kathayāmi yathāvṛttaṃ gatvā tasya mahāmuneḥ |
evaṃ saṃcintya rājāsau jagāmāśramasannidhau || 3 ||
[Analyze grammar]

ṛkṣaśṛṅgasya cāsthīni gṛhītvā sa nṛpottamaḥ |
dṛṣṭimārge sthitastasya maharṣerbhāvitātmanaḥ || 4 ||
[Analyze grammar]

dīrghatapā uvāca |
āgaccha svāgataṃ te'stu āsane'tropaviśyatām |
arghaṃ dadāmyahaṃ yena madhuparkaṃ saviṣṭaram || 5 ||
[Analyze grammar]

citrasena uvāca |
arghasyāsya na yogyo'haṃ maharṣe nāsmi bhāṣaṇe |
mṛgamadhyasthito viprastava putro mayā hataḥ || 6 ||
[Analyze grammar]

putraghnaṃ viddhi māṃ vipra tīvradaṇḍena daṇḍaya |
mṛgabhrāntyā hato vipra ṛkṣaśṛṅgo mahātapāḥ || 7 ||
[Analyze grammar]

iti matvā muniśreṣṭha kuru me tvaṃ yathocitam |
mātā tadvacanaṃ śrutvā gṛhānniṣkramya vihvalā || 8 ||
[Analyze grammar]

hā hatāsmītyuvācedaṃ papāta dharaṇītale |
vilalāpa suduḥkhārtā putraśokena pīḍitā || 9 ||
[Analyze grammar]

hā hatā putra putreti karuṇaṃ kurarī yathā |
vilalāpāturā mātā kva gato māṃ vihāya vai |
mukhaṃ darśaya cātmīyaṃ mātaraṃ māṃ hi mānaya || 10 ||
[Analyze grammar]

śrutādhyayanasampannaṃ japahomaparāyaṇam |
āgataṃ tvāṃ gṛhadvāre kadā drakṣyāmi putraka || 11 ||
[Analyze grammar]

lokoktyā śrūyate caitaccandanaṃ kila śītalam |
putragātrapariṣvaṅgaścandanādapi śītalaḥ || 12 ||
[Analyze grammar]

kiṃ candanena pīyūpabindunā kiṃ kimindunā || 13 ||
[Analyze grammar]

putragātrapariṣvaṅgapātraṃ gātraṃ bhavedyadi || 14 ||
[Analyze grammar]

pariṣvajitumicchāmi tvāmahaṃ putra supriya |
pañcatvamanuyāsyāmi tvadvihīnādya duḥkhitā || 15 ||
[Analyze grammar]

evaṃ vilapatī dīnā putraśokena pīḍitā |
mūrchitā vihvalā dīnā nipapāta mahītale || 16 ||
[Analyze grammar]

bhāryāṃ ca patitāṃ dṛṣṭvā putraśokena pīḍitām |
cukopa sa munistatra citrasenāya bhūbhṛte || 17 ||
[Analyze grammar]

dīrghatapā uvāca |
yāhi yāhi mahāpāpa mā mukhaṃ darśayasva me |
kiṃ tvayā ghātito vipro hyakāmācca suto mama || 18 ||
[Analyze grammar]

brahmahatyā bhaviṣyanti bahvyaste vasudhādhipa |
sakuṭumbasya me tvaṃ hi mṛtyureṣa upasthitaḥ || 19 ||
[Analyze grammar]

evamuktvā tato vipro vicintya ca punaḥpunaḥ |
parityajya tadā krodhaṃ munibhāvājjagāda ha || 20 ||
[Analyze grammar]

dīrghatapā uvāca |
udvegaṃ tyaja bho vatsa duruktaṃ gadito mayā |
putraśokābhibhūtena duḥkhataptena mānada || 21 ||
[Analyze grammar]

kiṃ karoti naraḥ prājñaḥ preryamāṇaḥ svakarmabhiḥ |
prāgeva hi manuṣyāṇāṃ buddhiḥ karmānusāriṇī || 22 ||
[Analyze grammar]

anenaiva vidhānena pañcatvaṃ vihitaṃ mama |
hatyāstava bhaviṣyanti pūrvamuktā na saṃśayaḥ || 23 ||
[Analyze grammar]

brahmakṣatraviśāṃ madhye śūdracaṇḍālajātiṣu |
kastvaṃ kathaya satyaṃ me kasmācca nihato dvijaḥ || 24 ||
[Analyze grammar]

citrasena uvāca |
vijñāpayāmi viprarṣe kṣantavyaṃ te mamopari |
nāhaṃ vipro'smi vai tāta na vaiśyo na ca śūdrajaḥ || 25 ||
[Analyze grammar]

na vyādhaścāntyajāto vā kṣatriyo'haṃ mahāmune |
kāśīrājo mṛgān hantumāgato vanamuttamam || 26 ||
[Analyze grammar]

bhrāntyā nipātito hyeṣa mṛgarūpadharo muniḥ |
idānīṃ tava pādānte saṃśritaḥ pātakānvitaḥ || 27 ||
[Analyze grammar]

kiṃ kartavyaṃ mayā vipra upāyaṃ kathayasva me || 28 ||
[Analyze grammar]

dīrghatapā uvāca |
brahmahatyā na śakyetāpyekā nistarituṃ prabho |
daśaikā ca kathaṃ śakyāstāḥ śṛṇuṣva nareśvara || 29 ||
[Analyze grammar]

catvāro me sutā rājan sabhāryā mātṛpūrvakāḥ |
mayā saha na jīvanti ṛkṣaśṛṅgasya kāraṇe || 30 ||
[Analyze grammar]

upāyaṃ śobhanaṃ tāta kathayiṣye śṛṇuṣva tam |
śakro'pi yadi taṃ kartuṃ sukhopāyaṃ nareśvara || 31 ||
[Analyze grammar]

sakuṭumbaṃ samastaṃ māṃ dāhayitvānale nṛpa |
asthīni narmadātoye śūlabhede vinikṣipa || 32 ||
[Analyze grammar]

narmadādakṣiṇe kūle śūlabhedaṃ hi viśrutam |
sarvapāpaharaṃ tīrthaṃ sarvaduḥkhaghnamuttamam || 33 ||
[Analyze grammar]

śucirbhūtvā mamāsthīni tatra tīrthe vinikṣipa |
mokṣyase sarvapāpaistvaṃ mama vākyānna saṃśayaḥ || 34 ||
[Analyze grammar]

rājovāca |
ādeśo dīyatāṃ tāta kariṣyāmi na saṃśayaḥ |
samastaṃ me'sti yatkiṃcidrājyaṃ kośaḥ suhṛtsutāḥ || 35 ||
[Analyze grammar]

tavādhīnaṃ mahāvipra prayacchāmi prasīda me |
parasparaṃ vivadatorvipra rājñostadā nṛpa || 36 ||
[Analyze grammar]

sphuṭitvā hṛdayaṃ śīghraṃ munibhāryā mṛtā tadā |
putraśokasamāviṣṭā nirjīvā patitā kṣitau || 37 ||
[Analyze grammar]

putrāśca mātṛśokena sarve pañcatvamāgatāḥ |
snuṣāścaiva tadā sarvā mṛtāśca saha bhartṛbhiḥ || 38 ||
[Analyze grammar]

pañcatvaṃ ca gatāḥ sarve munimukhyā nṛpottama |
viprānāhvāpayāmāsa ye tatrāśramavāsinaḥ || 39 ||
[Analyze grammar]

tebhyo nivedayāmāsa yathāvṛttaṃ nṛpottamaḥ |
sa taistadābhyanujñātaḥ kāṣṭhānyādāya yatnataḥ || 40 ||
[Analyze grammar]

dāhaṃ saṃcayanaṃ cakre citraseno mahīpatiḥ |
ṛkṣaśṛṅgādisarveṣāṃ gṛhītvāsthīni yatnataḥ || 41 ||
[Analyze grammar]

yāmyāśāṃ prasthito rājā pādacārī mahīpate |
na śaknoti yadā gantuṃ chāyāmāśritya tiṣṭhati || 42 ||
[Analyze grammar]

viśramya ca punargacchedbhārākrānto mahīpatiḥ |
sacailaṃ kurute snānaṃ muktvāsthīni pade pade || 43 ||
[Analyze grammar]

pibejjalaṃ nirāhāraḥ sa gacchan dakṣiṇāmukhaḥ |
acireṇaiva kālena saṃgato narmadātaṭam || 44 ||
[Analyze grammar]

āśramasthān dvijān dṛṣṭvā papraccha pṛthivīpatiḥ || 45 ||
[Analyze grammar]

citrasena uvāca |
kathyatāṃ śūlabhedasya mārgaṃ me dvijasattamāḥ |
yena yāmi mahābhāgāḥ svakāryārthasya siddhaye || 46 ||
[Analyze grammar]

munaya ūcuḥ |
itaḥ krośāntarādarvāktīrthaṃ paramaśobhanam |
narmadādakṣiṇe kūle tato drakṣyasi nānyathā || 47 ||
[Analyze grammar]

ṛṣivākyena rājāsau śīghraṃ gatvā nareśvaraḥ |
sa dadarśa tataḥ śīghraṃ bahudvijasamākulam || 48 ||
[Analyze grammar]

bahudrumalatākīrṇaṃ bahupuṣpopaśobhitam |
ṛkṣasiṃhasamākīrṇaṃ nānāvratadharaiḥ śubhaiḥ || 49 ||
[Analyze grammar]

ekapādāsthitāḥ kecidapare sūryadṛṣṭayaḥ |
ekāṅguṣṭha sthitāḥ kecidūrdhvabāhusthitāḥ pare || 50 ||
[Analyze grammar]

dinaikabhojanāḥ kecitkecitkandaphalāśanāḥ |
trirātrabhojanāḥ kecitparākavratino'pare || 51 ||
[Analyze grammar]

cāndrāyaṇaratāḥ kecitkecitpakṣopavāsinaḥ |
māsopavāsinaḥ kecitkecidṛtvantapāraṇāḥ || 52 ||
[Analyze grammar]

yogābhyāsaratāḥ kecitkeciddhyāyanti tatpadam |
śīrṇaparṇāśinaḥ kecitkecicca kaṭukāśanāḥ || 53 ||
[Analyze grammar]

śaivālabhojanāḥ kecitkecinmārutabhojanāḥ |
gārhasthye ca sthitāḥ kecitkeciccaivāgnihotriṇaḥ || 54 ||
[Analyze grammar]

evaṃvidhān dvijān dṛṣṭvā jānubhyāmavaniṃ gataḥ |
praṇamya śirasā rājanrājā vacanamabravīt || 55 ||
[Analyze grammar]

citrasena uvāca |
kasmindeśe ca tattīrthaṃ satyaṃ kathayata dvijāḥ |
yenābhivāñchitā siddhiḥ saphalā me bhaviṣyati || 56 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
dhanvantaraśataṃ gaccha bhṛgutuṅgasya mūrdhani |
kuṇḍaṃ drakṣyasi tatpūrṇaṃ vistīrṇaṃ payasā śivam || 57 ||
[Analyze grammar]

teṣāṃ tadvacanaṃ śrutvā gataḥ kuṇḍasya sannidhau |
dṛṣṭvā caiva tu tattīrthaṃ bhrāntirjātā nṛpasya vai || 58 ||
[Analyze grammar]

tato vismayamāpannaścintayanvai muhurmuhuḥ |
ākāśasthaṃ dadarśāsau sāmiṣaṃ kuraraṃ nṛpaḥ || 59 ||
[Analyze grammar]

bhramamāṇaṃ gṛhītāhiṃ vadhyamānaṃ nirāmiṣaiḥ |
parasparaṃ ca yuyudhuḥ sarve'pyāmiṣakāṅkṣayā || 60 ||
[Analyze grammar]

hataścañcuprahāreṇa sa tataḥ patito'ṃbhasi |
śūlena śūlinā yatra bhūbhāgo bheditaḥ purā || 61 ||
[Analyze grammar]

tattīrthasya prabhāveṇa sa sadyaḥ puruṣo'bhavat |
vimānasthaṃ dadarśāsau pumāṃsaṃ divyarūpiṇam || 62 ||
[Analyze grammar]

gandharvāpsaraso yakṣāstaṃ yāntaṃ tuṣṭuvurdivi |
apsarogīyamāne tu gate sūryasya mūrdhani |
citrasenastatastasminnāścaryaṃ paramaṃ gataḥ || 63 ||
[Analyze grammar]

ṛṣiṇā kathitaṃ yadvattadvattīrthaṃ na saṃśayaḥ |
hṛṣṭaromābhavaddṛṣṭvā prabhāvaṃ tīrthasambhavam || 64 ||
[Analyze grammar]

mamādya divaso dhanyo yasmādatra samāgataḥ |
asthīni bhūmau nikṣipya snānaṃ kṛtvā yathāvidhi || 65 ||
[Analyze grammar]

tilamiśreṇa toyenātarpayatpitṛdevatāḥ |
gṛhyāsthīni tato rājā cikṣepāntarjale tadā || 66 ||
[Analyze grammar]

kṣaṇamekaṃ tato vīkṣya rājorddhvavadanaḥ sthitaḥ |
tān dadarśa punaḥ sarvān divyarūpadharāñchubhān || 67 ||
[Analyze grammar]

divyavastraiśca saṃvītān divyābharaṇabhūṣitān |
vimānairvividhairdivyairapsarogaṇasevitaiḥ || 68 ||
[Analyze grammar]

pṛthagbhūtāṃśca tān sarvān vimāneṣu vyavasthitān |
utpattivatsamālokya rājā saṃharṣī so'bhavat || 69 ||
[Analyze grammar]

ṛṣirvimānamārūḍhaścitrasenamathābravīt |
bhobhoḥ sādho mahārāja citrasena mahīpate || 70 ||
[Analyze grammar]

tvatprasādānnṛpaśreṣṭha gatirdivyā mamedṛṣī |
jāteyaṃ yattvayā kāryaṃ kṛtaṃ paramaśobhanam || 71 ||
[Analyze grammar]

svasuto'pi na śaknoti pitḥṇāṃ kartumīdṛśam |
madīyavacanāttāta niṣpāpastvaṃ bhaviṣyasi || 72 ||
[Analyze grammar]

phalaṃ prāpsyasi rājendra kāmikaṃ manasepsitam |
āśīrvādāṃstato dattvā citrasenāya dhīmate |
svargaṃ jagāma sasutastato dīrghatapā muniḥ || 73 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 54

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: