Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

|  adhyāya || 53 ||
[Analyze grammar]

uttānapāda uvāca |
āśrame vasatastasya sa dīrghatapaso muneḥ |
kanīyāṃstanayo deva kathaṃ mṛtyumupāgataḥ || 1 ||
[Analyze grammar]

īśvara uvāca |
śṛṇuṣvaikamanā bhūtvā kathāṃ divyāṃ mahīpate |
śravaṇādeva yasyāstu mucyate sarvakilbiṣaiḥ || 2 ||
[Analyze grammar]

kāśīrājo mahāvīryo mahābalaparākramaḥ |
citrasena iti khyātāṃ dharaṇyāṃ sa narādhipa || 3 ||
[Analyze grammar]

tasya rājye sadā dharmo nādharmo vidyate kvacit |
vedadharmarato nityaṃ prajā dharmeṇa pālayan || 4 ||
[Analyze grammar]

svadharmanirataścaiva yuddhātithyapriyaḥ sadā |
kṣatradharmaṃ samāśritya bhogānbhuṅkte sa kāmataḥ || 5 ||
[Analyze grammar]

kośasyānto na vidyeta hastyaśvarathapattimān |
itihāsapurāṇajñaiḥ paṇḍitaiḥ saha saṃkathām || 6 ||
[Analyze grammar]

kathayanrājate rājā kailāsa iva śaṅkaraḥ |
evaṃ sa pālayanrājyaṃ rājā mantriṇamabravīt || 7 ||
[Analyze grammar]

mṛgayāyāṃ gamiṣyāmi tiṣṭhadhvaṃ rājyapālane |
gamyatāṃ sacivaiḥ prokte gato'sau vasudhādhipaḥ || 8 ||
[Analyze grammar]

aśvārūḍhāśca dhāvanto rājāno maṇḍalādhipāḥ |
chatraiśchatrāṇi ghṛṣyanto'nujagmuḥ kānanaṃ prati || 9 ||
[Analyze grammar]

rajastatrotthitaṃ bhaumaṃ gajavājipadāhatam |
tenaitacchāditaṃ sarvaṃ sadiṅmārtaṇḍamaṃlam || 10 ||
[Analyze grammar]

na tatra dṛśyate sūryo na kāṣṭhā na ca candramāḥ |
pādapāśca na dṛśyante giriśṛṅgāṇi sarvataḥ || 11 ||
[Analyze grammar]

parasparaṃ na paśyanti niśārddhe vārṣike yathā |
tatrāsau sumahadyūthaṃ mṛgāṇāṃ samalakṣyata || 12 ||
[Analyze grammar]

adhāvatsahitaḥ sarvaiḥ sa rājā rājaputrakaiḥ |
vṛndāsphoṭo'bhavatteṣāṃ śīghraṃ jagmurdiśo daśa || 13 ||
[Analyze grammar]

ekamārgagato rājā citraseno mahīpatiḥ |
ekākī sa gatastatra yatra yatra ca te mṛgāḥ || 14 ||
[Analyze grammar]

praviṣṭo'sau tato durgaṃ kānanaṃ girigahvaram |
vallīgulmasamākīrṇaṃ sthito yatra na lakṣyate || 15 ||
[Analyze grammar]

adṛśyāṃstu mṛgānmatvā diśo rājā vyalokayat |
kāṃ diśaṃ nu gamiṣyāmi kva me sainyasamāgamaḥ || 16 ||
[Analyze grammar]

evaṃ kaṣṭaṃ gato rājā citraseno narādhipaḥ |
vṛkṣacchāyāṃ samāśritya viśrāmamakaronnṛpaḥ || 17 ||
[Analyze grammar]

kṣuttṛṣārto bhramandurge kānane girigahvare |
tato'paśyatsaro divyaṃ padminīkhaṇḍamaṇḍitam || 18 ||
[Analyze grammar]

haṃsakāraṇḍavākīrṇaṃ cakravākopaśobhitam |
tato dṛṣṭvā sa rājendraḥ samprahṛṣṭatanūruhaḥ || 19 ||
[Analyze grammar]

kamalāni gṛhītvā tu tataḥ snānaṃ samācarat |
tarpayitvā pitṛdevānmanuṣyāṃśca yathāvidhi || 20 ||
[Analyze grammar]

ācchādya śatapatraiśca pūjayāmāsa śaṅkaram |
yayau pānīyamamalaṃ yathāvatsa samāhitaḥ || 21 ||
[Analyze grammar]

uttīrya salilāttīre dṛṣṭvā vṛkṣaṃ samīpagam |
uttarīyamadhaḥ kṛtvopaviṣṭo dharaṇītale || 22 ||
[Analyze grammar]

cintayannupaviṣṭo'sau kimadya prakaromyaham |
tatrāsīno dadarśātha vanoddeśe mṛgānbahūn || 23 ||
[Analyze grammar]

kecitpūrvamukhāstatra cāpare dakṣiṇāmukhāḥ |
vāruṇyamimukhāḥ kecitkecitkauberadiṅmukhāḥ || 24 ||
[Analyze grammar]

kecinnidrāparāḥ kecidūrdhvakarṇāḥ sthitāḥ pare |
mṛgamadhye sthito yogī ṛkṣaśṛṅgo mahātapāḥ || 25 ||
[Analyze grammar]

mṛgāndṛṣṭvā tato rājā āhārārthamacintayat |
hatvaiteṣu mṛgaṃ kaṃcidbhakṣayāmi yadṛcchayā || 26 ||
[Analyze grammar]

svasthāvastho bhaviṣyāmi mṛgamāṃsasya bhakṣaṇāt |
kāśīṃ prati gamiṣyāmi mārgamanviṣya yatnataḥ || 27 ||
[Analyze grammar]

vicintyaivaṃ tato rājā vṛkṣamūlamupāśritaḥ |
cāpaṃ gṛhya karāgreṇa sa śaraṃ saṃdadhe tataḥ || 28 ||
[Analyze grammar]

vicikṣepa śaraṃ tatra yatra te bahavo mṛgāḥ |
teṣāṃ madhye sa vai viddha ṛkṣaśṛṅgo mahātapāḥ || 29 ||
[Analyze grammar]

jagmustrastāstu te sarve śabdaṃ kṛtvā vanaukasaḥ |
sa ṛṣiḥ patitastatra kṛṣṇa kṛṣṇeti cābravīt || 30 ||
[Analyze grammar]

hāhā kaṣṭaṃ kṛtaṃ tena yenāhaṃ ghātito'dhunā |
kasyaiṣā durmatirjātā pāpabuddhermamopari || 31 ||
[Analyze grammar]

mṛgamadhye sthitaścāhaṃ na kaṃciduparodhaye |
tāṃ vācaṃ mānuṣīṃ śrutvā sa rājā vismayānvitaḥ || 32 ||
[Analyze grammar]

śīghraṃ gatvā tato'paśyadbrāhmaṇaṃ brahmatejasā |
hāhā kaṣṭaṃ kṛtaṃ me'dya yenāsau ghātito dvijaḥ || 33 ||
[Analyze grammar]

citrasena uvāca |
akāmādghātitastvaṃ tu mṛgabhrāntyā mayānagha |
gṛhītvā bahudārūṇi svatanuṃ dāhayāmyaham || 34 ||
[Analyze grammar]

dṛṣṭādṛṣṭaṃ tu yatkiṃcinna samaṃ brahmahatyayā |
anyathā brahmahatyāyāḥ śuddhirme na bhaviṣyati || 35 ||
[Analyze grammar]

ṛkṣaśṛṅga uvāca |
na te siddhirbhavetkācinmayi pañcatvamāgate |
bahvyo hatyā bhaviṣyanti vināśe mama sāmpratam || 36 ||
[Analyze grammar]

jananī me pitā vṛddho bhrātaraśca tapasvinaḥ |
bhrātṛjāyā mariṣyanti mayi pañcatvamāgate || 37 ||
[Analyze grammar]

etā hatyā bhaviṣyanti kathaṃ śuddhirbhavettava |
upāyaṃ kathayiṣyāmi taṃ kartuṃ yadi manyase || 38 ||
[Analyze grammar]

citrasena uvāca |
upāyaḥ kathyatāṃ me'dya yaste manasi vartate |
kariṣye tamahaṃ sarvaṃ yatnenāpi mahāmune || 39 ||
[Analyze grammar]

ṛkṣaśṛṅga uvāca |
pṛcchāmi tvāṃ kathaṃ ko vā kutastvamiha cāgataḥ |
brahmakṣatraviśāṃ madhye ko bhavānuta śūdrajaḥ || 40 ||
[Analyze grammar]

citrasena uvāca |
nāhaṃ śūdro'smi bhostāta na vaiśyo brāhmaṇo na vā |
na cāntyajo'smi viprendra kṣatriyo'smi mahāmune || 41 ||
[Analyze grammar]

dharmajñaśca kṛtajñaśca sarvasattvahite rataḥ |
akāmātpātakaṃ jātaṃ kathaṃ śuddhirbhaviṣyati || 42 ||
[Analyze grammar]

ṛkṣaśṛṅga uvāca |
māṃ gṛhītvā āśramaṃ gaccha yatra tau pitarau mama |
āvedayasva cātmānaṃ putraghātinamāturam || 43 ||
[Analyze grammar]

te dṛṣṭvā māṃ kariṣyanti kāruṇyaṃ ca tavopari |
upāyaṃ kathayiṣyanti yena śāntirbhaviṣyati || 44 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā citraseno nṛpottama |
skandhe kṛtvā tu taṃ vipraṃ jagāmāśramasannidhau || 45 ||
[Analyze grammar]

na śaknoti yadā voḍhuṃ viśrāmyati punaḥpunaḥ |
tāvatpaśyati taṃ vipraṃ mūrchitaṃ vikalendriyam || 46 ||
[Analyze grammar]

mumoca citrasenastaṃ chāyāyāṃ vaṭabhūruhaḥ |
vastraṃ caturguṇaṃ kṛtvā cakre vātaṃ muhurmuhuḥ || 47 ||
[Analyze grammar]

paśyatastasya rājendra ṛkṣaśṛṅgo mahātapāḥ |
pañcatvamagamacchīghraṃ dhyānayogena yogavit || 48 ||
[Analyze grammar]

dāhayāmāsa taṃ vipraṃ vidhidṛṣṭena karmaṇā |
snānaṃ kṛtvā sa śokārto vilalāpa muhurmuhuḥ || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 53

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: