Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| adhyāya || 52 ||
[Analyze grammar]

īśvara uvāca |
anyadākhyānakaṃ vakṣye purā vṛttaṃ narādhipa |
sakuṭumbo gataḥ svargaṃ muniryatra mahātapāḥ || 1 ||
[Analyze grammar]

uttānapāda uvāca |
kathaṃ nākaṃ gato vipraḥ sakuṭumbo mahānṛṣiḥ |
kautukaṃ paramaṃ deva kathayasva mama prabho || 2 ||
[Analyze grammar]

īśvara uvāca |
citrasena iti khyātaḥ kāśīrājaḥ purābhavat |
śūro dātā sudharmātmā sarvakāmasamṛddhimān || 3 ||
[Analyze grammar]

sā purī janasaṃkīrṇā nānāratnopaśobhitā |
vārāṇasīti vikhyātā gaṅgātīramupāśritā || 4 ||
[Analyze grammar]

śaraccandrapratīkāśā vidvajjanavibhūṣitā |
indrayaṣṭisamākīrṇā gopagokulasaṃvṛtā || 5 ||
[Analyze grammar]

bahudhvajasamākīrṇā vedadhvaninināditā |
vaṇigjanairbahuvidhaiḥ krayavikrayaśālinī || 6 ||
[Analyze grammar]

yantrādānaiḥ pratolībhiruccaiścānyaiḥ suśobhitā |
devatāyatanairdivyairāśramairgahanairyutā || 7 ||
[Analyze grammar]

nānāpuṣpaphalairramyā kadalīkhaṇḍamaṇḍitā |
panasairbakulaistālairaśokairāmrakaistathā || 8 ||
[Analyze grammar]

rājavṛkṣakapitthaiśca dāḍimairupaśobhitā |
vedādhyayananirghoṣaiḥ pavitrīkṛtamaṅgalā || 9 ||
[Analyze grammar]

tasyā uttaradigbhāge āśramo'bhūtsuśobhanaḥ |
tanmandāravanaṃ nāma triṣu lokeṣu viśrutam || 10 ||
[Analyze grammar]

bahumandārasaṃyuktaṃ tena mandārakaṃ viduḥ |
vipro dīrghatapā nāma sarvadā tatra tiṣṭhati || 11 ||
[Analyze grammar]

tapastapati so'tyarthaṃ tena dīrghatapāḥ smṛtaḥ |
sa tiṣṭhati sapatnīkaḥ sasutaḥ sasnuṣastathā || 12 ||
[Analyze grammar]

śuśrūṣanti sadā tasya putrāḥ pañca prayatnataḥ |
tasya putraḥ kanīyāṃstu ṛkṣaśṛṅgo mahātapāḥ || 13 ||
[Analyze grammar]

vedādhyayanasampanno brahmacārī guṇānvitaḥ |
yogābhyāsarato nityaṃ kandamūlaphalāśanaḥ || 14 ||
[Analyze grammar]

tiṣṭhate mṛgarūpeṇa mṛgayūthacarastadā |
dinānte ca dinānte ca mātāpitroḥ samīpagaḥ || 15 ||
[Analyze grammar]

abhivādayate nityaṃ bhaktimānmuniputrakaḥ |
punargacchati tatraiva kānane girigahvare || 16 ||
[Analyze grammar]

krīḍanbālamṛgaiḥ sārddhaṃ pratyahaṃ sa muneḥ sutaḥ |
kadāciddaivayogena ṛkṣaśṛṅgo mamāra saḥ || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 52

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: