Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| adhyāya || 41 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
tato gacchecca rājendra kuṇḍaleśvaramuttamam |
yatra siddho mahāyakṣaḥ kuṇḍadhāro nṛpottama || 1 ||
[Analyze grammar]

tapaḥ kṛtvā suvipulaṃ surāsurabhayaṃkaram |
paulastyamandire caiva cikrīḍa nṛpasattama || 2 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kasminyuge samutpannaḥ kasya putro mahāmatiḥ |
tapastaptvā suvipulaṃ toṣito yena śaṅkaraḥ || 3 ||
[Analyze grammar]

etadvistaratastāta kathayasva mamānagha |
śṛṇvataśca na tṛptirme kathāmṛtamanuttamam || 4 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
tretāyuge brahmasamaḥ paulastyonāma viśravāḥ |
tapaḥ kṛtvā suvipulaṃ bharadvājasutodbhavaḥ || 5 ||
[Analyze grammar]

putraṃ pautragaṇairyuktaṃ patnyā bhaktyā sutoṣitaḥ |
dhanadaṃ janayāmāsa sarvalakṣaṇalakṣitam || 6 ||
[Analyze grammar]

jātamātraṃ tu taṃ jñātvā brahmā lokapitāmahaḥ |
cakāra nāma suprīta ṛṣidevasamanvitaḥ || 7 ||
[Analyze grammar]

yasmādviśravaso jāto mama pautratvamāgataḥ |
tasmādvaiśravaṇo nāma tava dattaṃ mayānagha || 8 ||
[Analyze grammar]

tathā tvaṃ sarvadevānāṃ dhanagoptā bhaviṣyasi |
caturtho lokapālānāmakṣayaścāvyayo bhuvi || 9 ||
[Analyze grammar]

tasya bhāryā mahārāja īśvarīti ca viśrutā |
yakṣo yakṣādhipaḥ śreṣṭhastasya kuṇḍo'bhavatsutaḥ || 10 ||
[Analyze grammar]

sa ca rūpaṃ paraṃ prāpya mātāpitroranujñayā |
tapaścacāra vipulaṃ narmadātaṭamāśritaḥ || 11 ||
[Analyze grammar]

grīṣme pañcāgnisaṃtapto varṣāsu sthaṇḍileśayaḥ |
hemante jalamadhyastho vāyubhakṣaḥ śataṃ samāḥ || 12 ||
[Analyze grammar]

evaṃ varṣaśate pūrṇe ekāṅguṣṭhe'bhavannṛpa |
asthibhūtaḥ paraṃ tāta ūrdhvabāhustataḥ param || 13 ||
[Analyze grammar]

atapacca ghṛtaśvāsaḥ kuṇḍalo bharatarṣabha |
caturthe varṣaśatake tutoṣa vṛṣavāhanaḥ || 14 ||
[Analyze grammar]

varaṃ vṛṇīṣva bho vatsa yatte manasi rocate |
dadāmi te na sandehastapasā toṣito hyaham || 15 ||
[Analyze grammar]

kuṇḍala uvāca |
yakṣādhipaprasādena tasyaivānucaraḥ pure |
vicarāmi yathākāmamavadhyaḥ sarvaśatruṣu || 16 ||
[Analyze grammar]

tathetyuktvā mahādevaḥ sarvalokanamaskṛtaḥ |
jagāmākāśamāviśya kailāsaṃ dharaṇīdharam || 17 ||
[Analyze grammar]

gate cādarśanaṃ deve so'pi yakṣo mudānvitaḥ |
sthāpayāmāsa deveśaṃ kuṇḍaleśvaramuttamam || 18 ||
[Analyze grammar]

alaṃkṛtvā jagannāthaṃ puṣpadhūpānulepanaiḥ |
vimānaiścāmaraiśchatraistathā vai liṅgapūraṇaiḥ || 19 ||
[Analyze grammar]

tarpayitvā dvijānsamyagannapānādibhūṣaṇaiḥ |
prīṇayitvā mahādevaṃ tataḥ svabhavanaṃ yayau || 20 ||
[Analyze grammar]

tadāprabhṛti tattīrthaṃ triṣu lokeṣu viśrutam |
uttamaṃ paramaṃ puṇyaṃ kuṇḍaleśvaranāmataḥ || 21 ||
[Analyze grammar]

tatra tīrthe tu yaḥ kaścidupavāsaparāyaṇaḥ |
arcayeddevamīśānaṃ sarvapāpaiḥ pramucyate || 22 ||
[Analyze grammar]

suvarṇaṃ rajataṃ vāpi maṇiṃ mauktikameva ca |
dadyādbhojyaṃ brāhmaṇebhyaḥ sa sukhī modate divi || 23 ||
[Analyze grammar]

tatra tīrthe tu yaḥ snātvā ṛgyajuḥsāmago'pi vā |
ṛcamekāṃ japitvā tu sakalaṃ phalamaśnute || 24 ||
[Analyze grammar]

gāṃ prayacchati viprebhyastatphalaṃ śṛṇu pāṇḍava |
yāvanti tasyā romāṇi tatprasūtikuleṣu ca || 25 ||
[Analyze grammar]

tāvadvarṣasahasrāṇi svargaloke mahīyate |
svarge vāso bhavettasya putrapautraiḥ samanvitaḥ || 26 ||
[Analyze grammar]

tāvanti varṣāṇi mahānubhāvaḥ svarge vasetputrapautraiśca sārddham |
tatrānnado yāti maheśalokamasaṃkhyavarṣāṇi na saṃśayo'tra || 27 ||
[Analyze grammar]

sa vai sukhī modate svargaloke gandharvasiddhāpsaraḥsampragīte |
evaṃ tu te dharmasuta prabhāvastīrthasya sarvaḥ kathitaśca pārtha || 28 ||
[Analyze grammar]

śrutvā stuvanmucyate sarvapāpaiḥ punastrilokīmiha tatprabhāvāt || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 41

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: