Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

adhyāya || 39 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
tato gacchecca rājendra kapilātīrthamuttamam |
snānamātrānnaro bhaktyā mucyate sarvakilbiṣaiḥ || 1 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
āścaryabhūtaṃ lokeṣu kathitaṃ dvijasattama |
narmadeśvaramāhātmyaṃ kāpilaṃ kathayasva me || 2 ||
[Analyze grammar]

yasmin kāle'tha sambandhe utpannaṃ tīrthamuttamam |
sarvapāpaharaṃ puṇyaṃ tīrthaṃ jātaṃ kathaṃ prabho || 3 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
śṛṇu vakṣye'dya te rājankapilātīrthamuttamam |
yena te vismayaḥ sarvaḥ śrutvā gacchati bhārata || 4 ||
[Analyze grammar]

purā kṛtayugasyādau brahmā lokapitāmahaḥ |
utpādayitvā sakalaṃ bhūtagrāmaṃ caturvidham || 5 ||
[Analyze grammar]

japahomaparo bhaktyā kṣaṇaṃ dhyātvā ca tiṣṭhati |
jvalamānāttu kapilā tāvatkuṇḍātsamutthitā || 6 ||
[Analyze grammar]

agnijvālojjvalaiḥ śṛṅgaistrinetrā supayasvinī |
agnipūrṇā hyagnimukhā agnighrāṇāgnilocanā || 7 ||
[Analyze grammar]

agnikhurā hyagnipṛṣṭhā agnisarvāṅgasaṃsthitiḥ |
sarvalakṣaṇasampūrṇā ghaṇṭālalitaniḥsvanā || 8 ||
[Analyze grammar]

dṛṣṭvā tu tāṃ mahābhāgāṃ kapilāṃ kuṇḍamadhyagām |
brahmā lokagurustāta praṇamyedamuvāca ha || 9 ||
[Analyze grammar]

namaste kapile puṇye sarvalokanamaskṛte |
maṅgalye maṅgale devi triṣu lokeṣvanupame || 10 ||
[Analyze grammar]

tvaṃ lakṣmīstvaṃ smṛtirmedhā tvaṃ dhṛtistvaṃ varānane |
umādevīti vikhyātā tvaṃ satī nātra saṃśayaḥ || 11 ||
[Analyze grammar]

vaiṣṇavī tvaṃ mahādevī brahmāṇī tvaṃ varānane |
kumārī tvaṃ mahābhāge bhaktiḥ śraddhā tathaiva ca || 12 ||
[Analyze grammar]

kālarātristu bhūtānāṃ kumārī parameśvarī |
tvaṃ lavastvaṃ truṭiścaiva muhūrtaṃ lakṣameva ca || 13 ||
[Analyze grammar]

saṃvatsarastvaṃ māsastvaṃ kālastvaṃ ca kṣaṇastathā |
nāsti kiṃcittvayā hīnaṃ trailokye sacarācare || 14 ||
[Analyze grammar]

evaṃ stutā tu mānena kapilā parameṣṭhinā |
tamuvāca mahābhāgaṃ prahṛṣya padmasambhavam || 15 ||
[Analyze grammar]

prasannā tava vākyena devadeva jagadguro |
kiṃ karomi priyaṃ te'dya brūhi sarvaṃ pitāmaha || 16 ||
[Analyze grammar]

brahmovāca |
jagaddhitāya janitā mayā tvaṃ parameśvari |
svargānmartyaṃ tato yāhi lokānāṃ hitakāmyayā || 17 ||
[Analyze grammar]

sarvadevamayī tvaṃ tu sarvalokamayī tathā |
vidhinā ye pradāsyanti teṣāṃ vāsastriviṣṭape || 18 ||
[Analyze grammar]

evamuktvā tato devī brahmāṇaṃ parameśvarī |
vandyamānā suraiḥ siddhairājagāma dharātalam || 19 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
yadāyāteha sā tāta brāhmaṇo vacanācchubhā |
tadā devāśca lokāśca kathamaṅgeṣu saṃsthitāḥ || 20 ||
[Analyze grammar]

kathaṃ vā saṃsthitāgatya kapilā sā dvijottama |
tīrthe vā hyūṣare kṣetra etanme kathaya dvija || 21 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
sā tadā brahmaṇā coktā dhātrā lokasya bhārata |
brahmalokādgatā puṇyāṃ narmadāṃ lokapāvanīm || 22 ||
[Analyze grammar]

tapaḥ kṛtvā suvipulaṃ narmadātaṭamāśritā |
cacāra pṛthivīṃ sarvāṃ saśailavanakānanām || 23 ||
[Analyze grammar]

tadāprabhṛti rājendra kapilātīrthamuttamam |
sarvapāpaharaṃ khyātamṛṣisaṅghairniṣevitam || 24 ||
[Analyze grammar]

tattīrthe vidhivatsnātvā kapilāyāḥ prayacchati |
pṛthvī tena bhaveddattā saśailavanakānanā || 25 ||
[Analyze grammar]

tāṃ tu paśyati yo bhaktyā dīyamānāṃ dvijottame |
tasya varṣaśataṃ pāpaṃ naśyate nātra saṃśayaḥ || 26 ||
[Analyze grammar]

bhūrbhuvaḥ svarmahaścaiva janaḥ satyaṃ tapastathā |
te tatpṛṣṭhaṃ samāśritya sthitā lokā nṛpottama || 27 ||
[Analyze grammar]

mukhe hyagniḥ sthito devo danteṣu ca bhujaṅgamāḥ |
dhātā vidhātā hyoṣṭhau ca jihvāyāṃ tu sarasvatī || 28 ||
[Analyze grammar]

sahasrakiraṇau devau candrādityau sulocanau |
nāsikāmadhyagaścaiva māruto nṛpasattama || 29 ||
[Analyze grammar]

lalāṭe tu mahādevo hyaśvinau karṇasaṃsthitau |
naranārāyaṇau śṛṅge śṛṅgamadhye pitāmahaḥ || 30 ||
[Analyze grammar]

kambalo'dhigatastāta pāśadhṛgvaruṇastathā |
yamaśca bhagavāndeva āśritya codaraṃ śritaḥ || 31 ||
[Analyze grammar]

khureṣu pannagāścaivaṃ pucchāgre sūryaraśmayaḥ |
evambhūtāṃ hi kapilāṃ sarvadevamayīṃ nṛpa || 32 ||
[Analyze grammar]

ye dhārayanti ca gṛhe dhanyāste nātra saṃśayaḥ |
prātarutthāya yastasyāḥ kurute tu pradakṣiṇām || 33 ||
[Analyze grammar]

pradakṣiṇā kṛtā tena saśailavanakānanā |
kapilāpañcagavyena yaḥ snāpayati śaṅkaram || 34 ||
[Analyze grammar]

upavāsaparo yastu tasmiṃstīrthe narādhipa |
snātvā hyuktavidhānena tarpayetpitṛdevatāḥ || 35 ||
[Analyze grammar]

tasya te vaṃśajāḥ sarve daśa pūrve daśāpare |
tṛptā rohanti vai svarge dhyāyanto'sya manorathān || 36 ||
[Analyze grammar]

eṣa te vidhiruddiṣṭaḥ sambhavo nṛpasattama |
tīrthasya ca phalaṃ puṇyaṃ kimanyatparipṛcchasi || 37 ||
[Analyze grammar]

dhanyaṃ yaśasyamāyuṣyaṃ sarvaduḥkhaghnamuttamam |
yacchrutvā sarvapāpebhyo mucyate nātra saṃśayaḥ || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 39

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: