Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| adhyāya || 29 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kāverīti ca vikhyātā triṣu lokeṣu sattama |
māhātmyaṃ śrotumicchāmi tasyā mārkaṇḍa tattvataḥ || 1 ||
[Analyze grammar]

kīdṛśaṃ darśanaṃ tasyāḥ phalaṃ sparśe'thavā vibho |
snāne jāpye'thavā dāna upavāse tathā mune || 2 ||
[Analyze grammar]

kathayasva mahābhāga kāverīsaṅgame phalam |
dharmaḥ śruto'tha dṛṣṭo vā kathito vā kṛto'pi vā || 3 ||
[Analyze grammar]

anumodito vā viprendra punātīti śrutaṃ mayā |
yathā dharmaprasaṅge tu mune dharmo'pi jāyate || 4 ||
[Analyze grammar]

svargaśca narakaścaiva ityevaṃ vaidikī śrutiḥ || 5 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
sādhu sādhu mahābhāga yatpṛṣṭo'haṃ tvayādhunā |
śṛṇuṣvaikamanā bhūtvā kāverīphalamuttamam || 6 ||
[Analyze grammar]

asti yakṣo mahāsattvaḥ kuberonāma viśrutaḥ |
so'pi tīrthaprabhāvena rājanyakṣādhipo'bhavat || 7 ||
[Analyze grammar]

tacchṛṇuṣva vidhānena bhaktyā paramayā nṛpa |
siddhiṃ prāpto mahābhāga kāverīsaṅgamena tu || 8 ||
[Analyze grammar]

kāveryā narmadāyāstu saṅgame lokaviśrute |
tatra snātvā śucirbhūtvā kuberaḥ satyavikramaḥ || 9 ||
[Analyze grammar]

vidhivanniyamaṃ kṛtvā śāstrayuktyā narottama |
ārādhayanmahādevamekacittaḥ sanātanam || 10 ||
[Analyze grammar]

ekāhāro vasanmāsaṃ tathā ṣaṣṭhāhnakālikaḥ |
pakṣopavāsī nyavasatkaṃcitkālaṃ nṛpottama || 11 ||
[Analyze grammar]

mūlaśākaphalaiścānyaṃ kālaṃ nayati buddhimān |
kiṃcitkālaṃ vasaṃstatra tīrthe śaivālabhojanaḥ || 12 ||
[Analyze grammar]

parākeṇānayatkālaṃ kṛcchreṇāpi ca mānada |
cāndrāyaṇena cāpyanyamanyaṃ vāyvambubhojanaḥ || 13 ||
[Analyze grammar]

evaṃ tatra naraśreṣṭha kāmarāgavivarjitaḥ |
sthito varṣaśataṃ sāgraṃ karṣayansvaṃ tathā vapuḥ || 14 ||
[Analyze grammar]

tato varṣaśatasyānte devadevo maheśvaraḥ |
tuṣṭastu parayā bhaktyā tamuvāca hasanniva || 15 ||
[Analyze grammar]

bhobho yakṣa mahāsattva varaṃ varaya suvrata |
parituṣṭo'smi te bhaktyā tava dāsye yathepsitam || 16 ||
[Analyze grammar]

yakṣa uvāca |
yadi tuṣṭo'si deveśa umayā saha śaṅkara |
adyaprabhṛti sarveṣāṃ yakṣāṇāmadhipo bhave || 17 ||
[Analyze grammar]

akṣayaścāvyayaścaiva tava bhaktipuraḥsaraḥ |
dharme matiṃ ca me nityaṃ dadasva parameśvara || 18 ||
[Analyze grammar]

īśvara uvāca |
yattvayā prārthitaṃ sarvaṃ phalaṃ dharmasya tattathā |
ityevamuktvā taṃ tatra jagāmādarśanaṃ haraḥ || 19 ||
[Analyze grammar]

so'pi snātvā vidhānena saṃtarpya pitṛdevatāḥ |
āmantrayitvā tattīrthaṃ kṛtārthaśca gṛhaṃ yayau || 20 ||
[Analyze grammar]

pūjitastatra yakṣaistu so'bhiṣikto vidhānataḥ |
cakāra vipulaṃ tatra rājyamīpsitamuttamam || 21 ||
[Analyze grammar]

tatra cānye surāḥ siddhā yakṣagandharvakiṃnarāḥ |
gaṇāścāpsarasāṃ tatra ṛṣayaśca tathānagha || 22 ||
[Analyze grammar]

kāverīsaṅgamaṃ tena sarvapāpaharaṃ viduḥ |
svargāṇāmapi sarveṣāṃ dvārametadyudhiṣṭhira || 23 ||
[Analyze grammar]

te dhanyāste mahātmānasteṣāṃ janma sujīvitam |
kāverīsaṅgame snātvā yairdattaṃ hi tilodakam || 24 ||
[Analyze grammar]

daśa pūrve pare tāta mātṛtaḥ pitṛtastathā |
pitaraḥ pitāmahāstena uddhṛtā narakārṇavāt || 25 ||
[Analyze grammar]

tasmātsarvaprayatnena tatra snāyīta mānavaḥ |
arcayedīśvaraṃ devaṃ yadīcchecchāśvatīṃ gatim || 26 ||
[Analyze grammar]

kāverīsaṅgame rājansnānadānārcanaṃ naraiḥ |
kṛtaṃ bhaktyā naraśreṣṭha aśvamedhādhikaṃ phalam || 27 ||
[Analyze grammar]

homena cākṣayaḥ svargo japādāyurvivardhate |
dhyānato nityamāyāti padaṃ śivakalātmakam || 28 ||
[Analyze grammar]

agnipraveśaṃ yaḥ kuryāttasmiṃstīrthe nareśvara |
agniloke vasettāvadyāvadābhūtasamplavam || 29 ||
[Analyze grammar]

anāśakaṃ tu yaḥ kuryāttasmiṃstīrthe narādhipa |
tasya puṇyaphalaṃ yadvai tacchṛṇuṣva narottama || 30 ||
[Analyze grammar]

gandharvāpsaraḥsaṃkīrṇe vimāne sūryasannibhe |
vījyamāno varastrībhirdaivataiḥ saha modate || 31 ||
[Analyze grammar]

ṣaṣṭivarṣasahasrāṇi ṣaṣṭivarṣaśatāni ca |
krīḍate rudralokasthastadante bhuvi cāgataḥ || 32 ||
[Analyze grammar]

bhogavāndānaśīlaśca jāyate pṛthivīpatiḥ |
ādhiśokavinirmukto jīvecca śaradāṃ śatam || 33 ||
[Analyze grammar]

evaṃ guṇagaṇākīrṇā kāverī sā sarinnṛpa |
triṣu lokeṣu vikhyātā narmadāsaṅgame sadā || 34 ||
[Analyze grammar]

jitavākkāyacittāśca dhyeyadhyānaratāstathā |
kāverīsaṅgame tāta te'pi mokṣamavāpnuyuḥ || 35 ||
[Analyze grammar]

śṛṇu te'nyatpravakṣyāmi āścaryaṃ nṛpasattama |
triṣu lokeṣu kā tvanyā dṛśyate saritā samā || 36 ||
[Analyze grammar]

labdhaṃ yairnarmadātoyaṃ ye ca kuryuḥ pradakṣiṇam |
ye pibanti jalaṃ tatra te puṇyā nātra saṃśayaḥ || 37 ||
[Analyze grammar]

na teṣāṃ santaticchedo daśa janmāni pañca ca |
teṣāṃ pāpaṃ vilīyeta himaṃ sūryodaye yathā || 38 ||
[Analyze grammar]

gaṅgāyamunasaṅge vai yatphalaṃ labhate naraḥ |
tatphalaṃ labhate martyaḥ kāverīsnānamācaran || 39 ||
[Analyze grammar]

bhaume tu bhūtajāyoge vyatīpāte ca saṃkrame |
rāhusomasamāyoge tadevāṣṭaguṇaṃ smṛtam || 40 ||
[Analyze grammar]

aśītiśca yavāḥ proktā gaṅgāyāmunasaṅgame |
kāverīnarmadāyoge tadevāṣṭaguṇaṃ smṛtam || 41 ||
[Analyze grammar]

gaṅgā ṣaṣṭisahasraistu kṣetrapālaiḥ prapūjyate |
tadardhairanyatīrthāni rakṣante nātra saṃśayaḥ || 42 ||
[Analyze grammar]

amareśvare tu saritāṃ ye yogāḥ parikīrtitāḥ |
te tvaśītisahasraistu kṣetrapālaistu rakṣitāḥ || 43 ||
[Analyze grammar]

tathāmareśvare yāmye liṅgaṃ vai capaleśvaram |
dvitīyaṃ caṇḍahastākhyaṃ dve liṅge tīrtharakṣake || 44 ||
[Analyze grammar]

śivena sthāpite pūrvaṃ kāveryādyabhirakṣake |
lakṣeṇa rakṣitā devī narmadā bahukalpagā || 45 ||
[Analyze grammar]

dhanuṣāṃ ṣaṣṭyabhiyutaiḥ puruṣairīśayojitaiḥ |
oṃ kāraśatasāhasraiḥ parvataścābhirakṣitaḥ || 46 ||
[Analyze grammar]

anyadeśakṛtaṃ pāpamasmin kṣetre vinaśyati |
asmiṃstīrthe kṛtaṃ pāpaṃ vajralepo bhaviṣyati || 47 ||
[Analyze grammar]

eṣā te kathitā tāta kāverī saritāṃ varā |
rudradehasamutpannā tena puṇyā saridvarā || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 29

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: