Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

yudhiṣṭhira uvāca |
jāleśvare'pi yatproktaṃ tvayā pūrvaṃ dvijottama |
tatkathaṃ tu bhavetpuṇyamṛṣisiddhaniṣevitam || 1 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
jāleśvarātparaṃ tīrthaṃ na bhūtaṃ na bhaviṣyati |
tasyotpattiṃ kathayataḥ śṛṇu tvaṃ pāṇḍunandana || 2 ||
[Analyze grammar]

purā ṛṣigaṇāḥ sarve sendrāścaiva marudgaṇāḥ |
tāpitā asuraiḥ sarvaiḥ kṣayaṃ nītā hyanekaśaḥ || 3 ||
[Analyze grammar]

bāṇāsuraprabhṛtibhirjambhaśumbhapurogamaiḥ |
vadhyamānā hyanekaiśca brahmāṇaṃ śaraṇaṃ gatāḥ || 4 ||
[Analyze grammar]

vimānaiḥ parvatākārairhayaiścaiva gajopamaiḥ |
syandanairnagarākāraiḥ siṃhaśārdūlayojitaiḥ || 5 ||
[Analyze grammar]

kacchapairmakaraiścānye jagmuranye padātayaḥ |
prāpya te paramaṃ sthānamaśakyaṃ yadadhārmikaiḥ || 6 ||
[Analyze grammar]

dṛṣṭvā padmodbhavaṃ devaṃ sarvalokasya śaṅkaram |
te sarve tatra gatvā tu stutiṃ cakruḥ samāhitāḥ || 7 ||
[Analyze grammar]

devā ūcuḥ |
jayāmeya jayābheda jaya sambhūtikāraka |
padmayone suraśreṣṭha tvāṃ vayaṃ śaraṇaṃ gatāḥ || 8 ||
[Analyze grammar]

tacchrutvā tu vaco devo devānāṃ bhāvitātmanām |
meghagambhīrayā vācā pratyuvāca pitāmahaḥ || 9 ||
[Analyze grammar]

kiṃ vo hyāgamanaṃ devāḥ sarveṣāṃ ca vivarṇatā |
kenāvamānitāḥ sarve śīghraṃ kathayatāmarāḥ || 10 ||
[Analyze grammar]

devā ūcuḥ |
bāṇo nāma mahāvīryo dānavo baladarpitaḥ |
tenāsmākaṃ hṛtaṃ sarvaṃ dhanaratnairviyojitāḥ || 11 ||
[Analyze grammar]

devānāṃ vacanaṃ śrutvā brahmā lokapitāmahaḥ |
cintayāmāsa deveśastasya nāśāya yā kriyā || 12 ||
[Analyze grammar]

avadhyo dānavaḥ pāpaḥ sarveṣāṃ vai divaukasām |
muktvā tu śaṅkaraṃ devaṃ na mayā na ca viṣṇunā || 13 ||
[Analyze grammar]

tatraiva sarve gacchāmo yatra devo maheśvaraḥ |
sa gatiścaiva sarveṣāṃ vidyate'nyo na kaścana || 14 ||
[Analyze grammar]

evamuktvā suraiḥ sarvairbrahmā vedavidāṃvaraḥ |
brāhmaṇaiḥ saha vidvadbhirato yatra maheśvaraḥ || 15 ||
[Analyze grammar]

stutibhiśca supuṣṭābhistuṣṭāva parameśvaram || 16 ||
[Analyze grammar]

devā ūcuḥ |
jaya tvaṃ devadeveśa jayomārdhaśarīradhṛk |
vṛṣāsana mahābāho śaśāṅkakṛtabhūṣaṇa || 17 ||
[Analyze grammar]

namaḥ śūlāgrahastāya namaḥ khaṭvāṅgadhāriṇe |
jaya bhūtapate deva dakṣayajñavināśana || 18 ||
[Analyze grammar]

pañcākṣara namo deva pañcabhūtātmavigraha |
pañcavaktramayeśāna vedaistvaṃ tu pragīyase || 19 ||
[Analyze grammar]

sṛṣṭipālanasaṃhārāṃstvaṃ sadā kuruṣe namaḥ |
aṣṭamūrte smarahara smara satyaṃ yathā stutaḥ || 20 ||
[Analyze grammar]

pañcātmikā tanurdeva brāhmaṇaiste pragīyate |
sadyo vāme tathāghore īśo tatpuruṣe tathā || 21 ||
[Analyze grammar]

hemajāle suvistīrṇe haṃsavatkūjase hara |
evaṃ stuto munigaṇairbrahmādyaiśca surāsuraiḥ || 22 ||
[Analyze grammar]

prahṛṣṭaḥ sumanā bhūtvā surasaṅghānuvāca ha || 23 ||
[Analyze grammar]

īśvara uvāca |
svāgataṃ devaviprāṇāṃ suprabhātādya śarvarī |
kiṃ kurmo vadata kṣipraṃ ko'nyaḥ sevyaḥ surāsuraiḥ || 24 ||
[Analyze grammar]

kiṃ duḥkhaṃ ko nu santāpaḥ kuto vo bhayamāgatam |
kathayadhvaṃ mahābhāgāḥ kāraṇaṃ yanmanogatam || 25 ||
[Analyze grammar]

evamuktāstu rudreṇa pratyavocansurarṣabhāḥ |
svānsvāndehāndarśayanto lajjamānā adhomukhāḥ || 26 ||
[Analyze grammar]

asti ghoro mahāvīryo dānavo baladarpitaḥ |
bāṇo nāmeti vikhyāto yasya tattripuraṃ mahat || 27 ||
[Analyze grammar]

tena vai sutapastaptaṃ daśavarṣaśatāni hi |
tasya tuṣṭo'bhavadbrahmā niyamena damena ca || 28 ||
[Analyze grammar]

purāṇi tānyabhedyāni dadau kāmagamāni vai |
āyasaṃ rājataṃ caiva sauvarṇaṃ ca tathāparam || 29 ||
[Analyze grammar]

tripuraṃ brahmaṇā sṛṣṭaṃ bhramattatkāmagāmi ca |
tasyaiva tu balotkṛṣṭāstripure dānavāḥ sthitāḥ || 30 ||
[Analyze grammar]

trailokyaṃ sakalaṃ deva pīḍayanti mahāsurāḥ |
daṇḍapāśāsiśastrāṇi avikāre vikurvate |
tripuraṃ dānavairjuṣṭaṃ bhramattaccakrasaṃnibham || 31 ||
[Analyze grammar]

kvaciddṛśyamadṛśyaṃ vā mṛgatṛṣṇaiva lakṣyate || 32 ||
[Analyze grammar]

yasminpatati taddivyaṃ dṛptasya tripuraṃ mahat |
na tatra brāhmaṇā devā gāvo naiva tu jantavaḥ || 33 ||
[Analyze grammar]

na tatra dṛśyate kiṃcitpatedyatra puratrayam |
nadyo grāmāśca deśāśca bahavo bhasmasātkṛtāḥ || 34 ||
[Analyze grammar]

suvarṇaṃ rajataṃ caiva maṇimauktikameva ca |
strīratnaṃ śobhanaṃ yacca tatsarvaṃ karṣate balāt || 35 ||
[Analyze grammar]

na śastreṇa na cāstreṇa na divā niśi vā hara |
śakyate devasaṅghaiśca nihantuṃ sa kathaṃcana || 36 ||
[Analyze grammar]

taddahasva mahādeva tvaṃ hi naḥ paramā gatiḥ |
evaṃ prasādaṃ deveśa sarveṣāṃ kartumarhasi || 37 ||
[Analyze grammar]

yena devāśca gandharvā ṛṣayaśca tapodhanāḥ |
parāṃ dhṛtiṃ samāyānti tatprabho kartumarhasi || 38 ||
[Analyze grammar]

īśvara uvāca |
etatsarvaṃ kariṣyāmi mā viṣādaṃ gamiṣyatha |
acireṇaiva kālena kuryāṃ yuṣmatsukhāvaham || 39 ||
[Analyze grammar]

āśvāsayitvā tāndevānsarvānindrapurogamān |
cintayāmāsa deveśastripurasya vadhaṃ prati || 40 ||
[Analyze grammar]

kathaṃ kena prakāreṇa hantavyaṃ tripuraṃ mayā |
tamekaṃ nāradaṃ muktvā nānyopāyo vidhīyate || 41 ||
[Analyze grammar]

evaṃ saṃstabhya cātmānaṃ tato dhyātaḥ sa nāradaḥ |
tatkṣaṇādeva samprāpto vāyubhūto mahātapāḥ || 42 ||
[Analyze grammar]

kamaṇḍaludharo devastridaṇḍī jñānakovidaḥ |
yogapaṭṭākṣasūtreṇa chatreṇaiva virājitaḥ || 43 ||
[Analyze grammar]

jaṭājūṭābaddhaśirā jvalanārkasamaprabhaḥ |
tridhā pradakṣiṇīkṛtya daṇḍavatpatito bhuvi || 44 ||
[Analyze grammar]

kṛtāñjalipuṭo bhūtvā nārado bhagavānmuniḥ |
stotreṇa mahatā śarvaḥ stuto bhaktyā mahāmanāḥ || 45 ||
[Analyze grammar]

nārada uvāca |
jaya śambho virūpākṣa jaya deva trilocana |
jaya śaṅkara īśāna rudreśvara namo'stu te || 46 ||
[Analyze grammar]

tvaṃ patistvaṃ jagatkartā tvameva layakṛdvibho |
tvameva jagatāṃ nātho duṣṭātakaniṣūdanaḥ || 47 ||
[Analyze grammar]

tvaṃ naḥ pāhi sureśāna trayīmūrte sanātana |
bhavamūrte bhavāre tvaṃ bhajatāmabhayo bhava || 48 ||
[Analyze grammar]

bhavabhāvavināśārthaṃ bhava tvāṃ śaraṇaṃ bhaje |
kimarthaṃ cintito deva ājñā me dīyatāṃ prabho || 49 ||
[Analyze grammar]

kasya saṃkṣobhaye cittaṃ ko vādya patatu kṣitau |
kamadya kalahenāhaṃ yojaye jayatāṃvara || 50 ||
[Analyze grammar]

nāradasya vacaḥ śrutvā devadevo maheśvaraḥ |
utphullanayano bhūtvā idaṃ vacanamabravīt || 51 ||
[Analyze grammar]

svāgataṃ te muniśreṣṭha sadaiva kalahapriya |
vīṇāvādanatattvajña brahmaputra sanātana || 52 ||
[Analyze grammar]

gaccha nārada śīghraṃ tvaṃ yatra tattripuraṃ mahat |
bāṇasya dānavendrasya sarvalokabhayāvaham || 53 ||
[Analyze grammar]

bhartāro devatātulyāḥ striyastatrāpsaraḥsamāḥ |
tāsāṃ vai tejasā caiva bhramate tripuraṃ mahat || 54 ||
[Analyze grammar]

na śakyate kathaṃ bhettuṃ sarvopāyairdvijottama |
gatvā tvaṃ mohaya kṣipraṃ pṛthagdharmairanekadhā || 55 ||
[Analyze grammar]

nārada uvāca |
tava vākyena deveśa bhedayāmi purottamam |
abhedyaṃ bahudhopāyairyattu devaiḥ savāsavaiḥ || 56 ||
[Analyze grammar]

evamuktvā gato bhūpa śatayojanamāyatam |
bāṇasya tatpuraśreṣṭhamṛddhivṛddhisamāyutam || 57 ||
[Analyze grammar]

kṛtakautukasambādhaṃ nānādhātuvicitritam |
anekaharmyasaṃchannamanekāyatanojjvalam || 58 ||
[Analyze grammar]

dvāratoraṇasaṃyuktaṃ kapāṭārgalabhūṣitam |
bahuyantrasamopetaṃ prākāraparikhojjvalam || 59 ||
[Analyze grammar]

vāpīkṛpataḍāgaiśca devatāyatanairyutam |
haṃsakāraṇḍavākīrṇaṃ padminīkhaṇḍamaṇḍitam || 60 ||
[Analyze grammar]

anekavanaśobhāḍhyaṃ nānāvihagamaṇḍitam |
evaṃ guṇagaṇākīrṇaṃ bāṇasya puramuttamam || 61 ||
[Analyze grammar]

tasya madhye mahākāyaṃ saptakakṣaṃ suśobhitam |
bāṇasya bhavanaṃ divyaṃ sarvaṃ kāñcanabhūṣitam || 62 ||
[Analyze grammar]

mauktikādāmaśobhāḍhyaṃ vajravaiḍūryabhūṣitam |
rukmapaṭṭatalākīrṇaṃ ratnabhūmyā suśobhitam || 63 ||
[Analyze grammar]

mattamātaṅganiḥśvāsaiḥ syandanaiḥ saṃkulīkṛtam |
hayaheṣitaśabdaiśca nārīṇāṃ nūpurasvanaiḥ || 64 ||
[Analyze grammar]

khaḍgatomarahastaiśca vajrāṅkuśaśarāyudhaiḥ |
rakṣitaṃ ghorarūpaiśca dānavairbaladarpitaiḥ || 65 ||
[Analyze grammar]

evaṃ guṇagaṇākīrṇaṃ bāṇasya bhavanottamam |
kailāsaśikharaprakhyaṃ mahendrabhavanopamam || 66 ||
[Analyze grammar]

nārado gagane śīghramagamatpurasaṃmukhaḥ |
dvāradeśaṃ samāsādya kṣattāraṃ vākyamabravīt || 67 ||
[Analyze grammar]

bhobhoḥ kṣattarmahābuddhe rājakāryaviśārada |
śīghraṃ bāṇāya cācakṣva nārado dvāri tiṣṭhati || 68 ||
[Analyze grammar]

sa vandayitvā caraṇau nāradasya tvarānvitaḥ |
sabhāmadhyagataṃ bāṇaṃ vijñaptumupacakrame || 69 ||
[Analyze grammar]

vepamānāṅgayaṣṭistu kareṇāpihitānanaḥ |
śṛṇvatāṃ sarvayodhānāmidaṃ vacanamabravīt || 70 ||
[Analyze grammar]

vandito devagandharvairyakṣakinnaradānavaiḥ |
kalipriyo durārādhyo nārado dvāri tiṣṭhati || 71 ||
[Analyze grammar]

dvārapālasya tadvākyaṃ śrutvā bāṇastvarānvitaḥ |
dvāḥsthamāha mahādaityaḥ savismayamidaṃ tadā || 72 ||
[Analyze grammar]

bāṇa uvāca |
brahmaputraṃ satejaskaṃ duḥsahaṃ duratikramam |
praveśaya mahābhāgaṃ kimarthaṃ vārito bahiḥ || 73 ||
[Analyze grammar]

śrutvā prabhorvacastasya prāveśayadudīritam |
gatvā vegena mahatā nāradaṃ gṛhamāgatam || 74 ||
[Analyze grammar]

dṛṣṭvā devarṣimāyāntaṃ nāradaṃ surapūjitam |
sāhasotthāya saṃhṛṣṭo vavande caraṇau muneḥ || 75 ||
[Analyze grammar]

dadau cāsanamarghyaṃ ca pādyaṃ pūjāṃ yathāvidhi |
nyavedayacca tadrājyamātmānaṃ bāndhavaiḥ saha || 76 ||
[Analyze grammar]

papraccha kuśalaṃ cāpi muniṃ bāṇāsuraḥ svayam || 77 ||
[Analyze grammar]

nārada uvāca |
sādhu sādhu mahābāho danorvaṃśavivarddhana |
ko'nyastribhuvane ślāghyastvāṃ muktvā danupuṃgava || 78 ||
[Analyze grammar]

pūjito'haṃ danuśreṣṭha dhanaratnaiḥ suśobhanaiḥ |
rājyena cātmanā vāpi hyevaṃ kaḥ pūjayetparaḥ || 79 ||
[Analyze grammar]

na me kāryaṃ hi bhogena bhuṅkṣva rājyamanāmayam |
tvaddarśanotsukaḥ prāpto dṛṣṭvā devaṃ maheśvaram || 80 ||
[Analyze grammar]

bhramate tripuraṃ loke strīsatītvānmayā śrutam |
tāndraṣṭukāmaḥ samprāptastvaddārāndānaveśvara || 81 ||
[Analyze grammar]

manyase yadi me śīghraṃ darśayasva ca māciram |
nāradasya vacaḥ śrutvā kañcukiṃ samudīkṣya vai || 82 ||
[Analyze grammar]

antaḥpuracaraṃ vṛddhaṃ daṇḍapāṇiṃ guṇānvitam |
uvāca rājā hṛṣṭātmā śabdenāpūrayandiśaḥ || 83 ||
[Analyze grammar]

nāradāya mahādevīṃ darśayasveha kañcukin |
antaḥpuracaraiḥ sarvaiḥ sametāmaviśaṅkitaḥ || 84 ||
[Analyze grammar]

nāthasyājñāṃ puraskṛtya gṛhītvā nāradaṃ kare |
praviśyākathayaddevyai nārado'yaṃ samāgataḥ || 85 ||
[Analyze grammar]

dṛṣṭvā devī muniśreṣṭhaṃ kṛtvā pādābhivandanam |
āsanaṃ kāñcanaṃ śubhramarghyapādyādikaṃ dadau || 86 ||
[Analyze grammar]

tasyai sa bhagavāṃstuṣṭo hyāśīrvādamadātparam |
nānyā devi triloke'pi tvatsamā dṛśyate'ṅganā || 87 ||
[Analyze grammar]

pativratā śubhācārā satyaśaucasamanvitā |
yasyāḥ prabhāvāttripuraṃ bhramate cakravatsadā || 88 ||
[Analyze grammar]

tacchrutvā vacanaṃ devī nāradasya sudānvitam |
paryapṛcchadṛṣiṃ bhaktyā dharmaṃ dharmabhṛtāṃvarā || 89 ||
[Analyze grammar]

rājñyuvāca |
bhagavanmānuṣe loke devāstuṣyanti kairvrataiḥ |
kāni dānāni dīyante yeṣāṃ ca syānmahatphalam || 90 ||
[Analyze grammar]

upavāsāśca ye kecitstrīdharme kathitā budhaiḥ |
yaiḥ kṛtaiḥ svargamāyānti sukṛtinyaḥ striyo yathā || 91 ||
[Analyze grammar]

yattatsarvaṃ mahābhāga kathayasva yathātatham |
śrotumicchāmyahaṃ sarvaṃ kathayasvāviśaṅkitaḥ || 92 ||
[Analyze grammar]

nārada uvāca |
sādhu sādhu mahābhāge praśno'yaṃ veditastvayā |
yaṃ śrutvā sarvanārīṇāṃ dharmavṛddhistu jāyate || 93 ||
[Analyze grammar]

upavāsaiśca dānaiśca patiputrau vaśānugau |
bāndhavaiḥ pūjyate nityaṃ yaiḥ kṛtaiḥ kathayāmi te || 94 ||
[Analyze grammar]

durbhagā subhagā yaistu subhagā durbhagā bhavet |
putriṇī putrarahitā hyaputrā putriṇī tathā || 95 ||
[Analyze grammar]

bhartāraṃ labhate kanyā tathānyā bhartṛvarjitā |
kṛtākṛtaiśca jāyante tannibodhasva sundari || 96 ||
[Analyze grammar]

tiladhenuṃ suvarṇaṃ ca rūpyaṃ gā vāsasī tathā |
pānīyaṃ bhūmidānaṃ ca gandhadhūpānulepanam || 97 ||
[Analyze grammar]

pādukopānahau chatraṃ puṇyāni vyañjanāni ca |
pādābhyaṅgaṃ śiro'bhyaṅgaṃ snānaṃ śayyāsanāni ca || 98 ||
[Analyze grammar]

etāni ye prayacchanti nopasarpanti te yamam |
madhu māṣaṃ payaḥ sarpirlavaṇaṃ guḍamauṣadham || 99 ||
[Analyze grammar]

pānīyaṃ bhūmidānaṃ ca śālīnikṣurasāṃstathā |
āraktavāsasī ślakṣṇe dampatyorlalitādine || 100 ||
[Analyze grammar]

saubhāgyaṃ jāyate caiva iha loke paratra ca |
brāhmaṇe vṛttasampanne surūpe ca guṇānvite || 101 ||
[Analyze grammar]

tithau yasyāmidaṃ deyaṃ tatte rājñi vadāmyaham |
pratipatsu ca yā nārī pūrvāhṇe ca śucivratā || 102 ||
[Analyze grammar]

indhanaṃ brāhmaṇe dadyātprīyatāṃ me hutāśanaḥ |
tasyā janmāni ṣaṭtriṃśadaṅgapratyaṅgasandhiṣu || 103 ||
[Analyze grammar]

na rajo naiva santāpo jāyate rājavallabhe |
dvitīyāyāṃ tu yā nārī navanītamudānvitā || 104 ||
[Analyze grammar]

dadāti dvijamukhyāya sukumāratanurbhavet |
lavaṇaṃ vipravaryāya tṛtīyāyāṃ prayacchati || 105 ||
[Analyze grammar]

gaurī me prīyatāṃ devī tasyāḥ puṇyaphalaṃ śṛṇu |
kaumārikā patiṃ prāpya tena sārddhamumā yathā || 106 ||
[Analyze grammar]

krīḍatyavidhavā cāpi labhate sā mahadyaśaḥ |
naktaṃ kṛtvā caturthyāṃ vai dadyādviprāya modakān || 107 ||
[Analyze grammar]

prīyatāṃ mama deveśo gaṇanātho vināyakaḥ |
tasyāstena phalenāśu sarvakarmasu bhāmini || 108 ||
[Analyze grammar]

vighnaṃ na jāyate kvāpi evamāha pitāmahaḥ |
pañcamīṃ tu tataḥ prāpya brāhmaṇe tiladā tu yā || 109 ||
[Analyze grammar]

sā bhavedrūpasampannā yathā caiva tilottamā |
ṣaṣṭhyāṃ tu yā madhūkasya phaladā tu bhavetsadā || 110 ||
[Analyze grammar]

uddiśya cāgnijaṃ devaṃ brāhmaṇe vedapārage |
tasyāḥ putro yathā skando devasaṅgheṣu cottamaḥ || 111 ||
[Analyze grammar]

utpadyate mahārājaḥ sarvalokeṣu pūjitaḥ |
saptamyāṃ yā dvijaśreṣṭhaṃ suvarṇena prapūjayet || 112 ||
[Analyze grammar]

uddiśya jagato nāthaṃ devadevaṃ divākaram |
tasya puṇyaphalaṃ yadvai kathitaṃ dvijasattamaiḥ || 113 ||
[Analyze grammar]

tatte rājñi pravakṣyāmi śṛṇuṣvaikamanāḥ sati |
dadrūcitrakakuṣṭhāni maṇḍalāni vicarcikā || 114 ||
[Analyze grammar]

na bhavantīha cāṅgeṣu pūrvakarmārjitānyapi |
kṛṣṇāṃ dhenuṃ tathāṣṭamyāṃ yā prayacchati bhāminī || 115 ||
[Analyze grammar]

brāhmaṇe vṛttasampanne prīyatāṃ me maheśvaraḥ |
tasyā janmārjitaṃ pāpaṃ naśyate vibhavānvitā || 116 ||
[Analyze grammar]

jāyate nātra sandeho yasmāddānamanuttamam |
gandhadhūpaṃ tu yā nārī bhaktyā viprāya dāpayet || 117 ||
[Analyze grammar]

kātyāyanīṃ samuddiśya navamyāṃ śṛṇu yatphalam |
tasyā bhrātā pitā putraḥ patirvā raṇamuttamam || 118 ||
[Analyze grammar]

prāpyate naiva sīdanti tena dānena rakṣitāḥ |
ikṣudaṇḍarasaṃ devi daśamyāṃ yā prayacchati || 119 ||
[Analyze grammar]

lokapālānsamuddiśya brāhmaṇe vyaṅgavarjite |
tena dānena sā nityaṃ sarvalokasya vallabhā || 120 ||
[Analyze grammar]

jāyate nātra sandeha ityevaṃ śaṅkaro'bravīt |
ekādaśyāmupoṣyātha dvādaśyāmudakapradā || 121 ||
[Analyze grammar]

nārāyaṇaṃ samuddiśya brāhmaṇe viṣṇutatpare |
sā sadā sparśasambhāṣairdrāvayedbhāvayejjanam || 122 ||
[Analyze grammar]

yasmāddānaṃ maharloke hyanantamudake bhavet |
pādābhyaṅgaṃ śiro'bhyaṅgaṃ kāmamuddiśya vai dvije || 123 ||
[Analyze grammar]

dadāti ca trayodaśyāṃ bhaktyā paramayāṅganā |
yasyāṃ yasyāṃ mṛtā jāyedbhūyo yonyāṃ tu janmani || 124 ||
[Analyze grammar]

tasyāṃ tasyāṃ tu sā bharturna viyujyeta karhicit |
tathāpyevaṃ caturdaśyāṃ dadyātpātramupānahau || 125 ||
[Analyze grammar]

brahmaṇe dharmamuddiśya tasyā lokā hyanāmayāḥ |
evaṃ ca pakṣapakṣānte śrāddhe tarpeddvijottamān || 126 ||
[Analyze grammar]

avyucchinnā sadā rājñi santatirjāyate bhuvi |
evaṃ te tithimāhātmyaṃ dānayogena bhāṣitam || 127 ||
[Analyze grammar]

tathā vanaspatīnāṃ tu ārādhanavidhiṃ śṛṇu |
jambūṃ nimbataruṃ caiva tindukaṃ madhukaṃ tathā || 128 ||
[Analyze grammar]

āmraṃ cāmalakaṃ caiva śālmaliṃ vaṭapippalau |
śamībilvāmalīvṛkṣaṃ kadalīṃ pāṭalīṃ tathā || 129 ||
[Analyze grammar]

anyānpuṇyatamānvṛkṣānupetya svargamāpnuyāt || 130 ||
[Analyze grammar]

nārada uvāca |
caitre māse tu yā nārī kuryādvratamanuttamam |
tasya vratasya cānyāni kalāṃ nārhanti ṣoḍaśīm || 131 ||
[Analyze grammar]

śrutena yena subhage durbhagatvaṃ na paśyati |
yathā himaṃ raviṃ prāpya vilayaṃ yāti bhūtale || 132 ||
[Analyze grammar]

tathā duḥkhaṃ ca daurbhāgyaṃ vratādasmādvilīyate |
madhukākhyāṃ tu lalitāmārādhayati yena vai || 133 ||
[Analyze grammar]

vidhiṃ taṃ śṛṇu subhage kathyamānaṃ sukhāvaham |
caitre śuklatṛtīyāyāṃ susnātā śuddhamānasā || 134 ||
[Analyze grammar]

pratimāṃ madhuvṛkṣasya śāṅkarīmumayā saha |
kārayitvā dvijavaraiḥ pratiṣṭhāpya yathāvidhi || 135 ||
[Analyze grammar]

sugandhikusumairdhūpaistathā karpūrakuṅkumaiḥ |
pūjayedvidhinā devaṃ mantrayuktena bhāminī || 136 ||
[Analyze grammar]

pādau namaḥ śivāyeti meḍhre vai manmathāya ca |
kālodarāyetyudaraṃ nīlakaṃṭhāya kaṇṭhakam || 137 ||
[Analyze grammar]

śiraḥ sarvātmane pūjya umāṃ paścātprapūjayet |
kṣāmodarāyaihyudaraṃ sukaṇṭhāyai ca kaṇṭhakam || 138 ||
[Analyze grammar]

śiraḥ saubhāgyadāyinyai paścādarghyaṃ pradāpayet || 139 ||
[Analyze grammar]

namaste devadeveśa umāvara jagatpate |
arghyeṇānena me sarvaṃ daurbhāgyaṃ nāśaya prabho |
iti arghyamantraḥ || 140 ||
[Analyze grammar]

arghyaṃ dattvā tataḥ paścātkarakaṃ vāripūritam |
madhūkapātropabhṛtaṃ sahiraṇyaṃ tu śaktitaḥ || 141 ||
[Analyze grammar]

karakaṃ vārisampūrṇaṃ saubhāgyena tu saṃyutam |
dattaṃ tu lalite tubhyaṃ saubhāgyādivivardhanam |
iti karakadānamantraḥ || 142 ||
[Analyze grammar]

mantreṇānena viprāya dadyātkarakamuttamam |
lavaṇaṃ varjayecchuklāṃ yāvadanyāṃ tṛtīyikām || 143 ||
[Analyze grammar]

kṣamāpya devīṃ deveśāṃ naktamadyātsvayaṃ haviḥ |
anena vidhinā sārdhaṃ māsi māsi hyapakramet || 144 ||
[Analyze grammar]

phālgunasya tṛtīyāyāṃ śuklāyāṃ tu samāpyate |
vaiśākhe lavaṇaṃ deyaṃ jyeṣṭhe cājyaṃ pradīyate || 145 ||
[Analyze grammar]

āṣāḍhe māsi niṣpāvāḥ payo deyaṃ tu śrāvaṇe |
mudgā deyā nabhasye tu śālimāśvayuje tathā || 146 ||
[Analyze grammar]

kārttike śarkarāpātraṃ karakaṃ rasasaṃbhṛtam |
mārgaśīrṣe tu kārpāsaṃ karakaṃ ghṛtasaṃyutam || 147 ||
[Analyze grammar]

pauṣe tu kuṅkumaṃ deyaṃ māghe pātraṃ tilairbhṛtam |
phālgune māsi samprāpte pātraṃ modakasaṃbhṛtam || 148 ||
[Analyze grammar]

paścāttṛtīyādeyaṃ yattatpūrvasyāṃ vivarjayet |
vidhānamāsāṃ sarvāsāṃ sāmānyaṃ manasaḥ priye || 149 ||
[Analyze grammar]

pratimāṃ madhuvṛkṣasya tāmeva pratipūjayet |
tasmai sarvaṃ tu viprāya ācāryāya pradīyate || 150 ||
[Analyze grammar]

tataḥ saṃvatsarasyānte udyāpanavidhiṃ śṛṇu |
madhuvṛkṣaṃ tato gatvā bahusambhārasaṃvṛtaḥ || 151 ||
[Analyze grammar]

nikhanetpratimāṃ madhye mādhūkīṃ madhukasya ca |
tatrasthaṃ pūjayetsarvamumādehārddhadhāriṇam || 152 ||
[Analyze grammar]

pūjopahārairvipulaiḥ kuṅkumena punaḥpunaḥ |
ślakṣṇābhiḥ puṣpamālābhiḥ kausumbhaiḥ kesareṇa ca || 153 ||
[Analyze grammar]

kausumbhe vāsasī śubhre atasīpuṣpasannibhe |
paridhāpya tāṃ pratimāṃ dampatī ravisaṃkhyayā || 154 ||
[Analyze grammar]

upānadyugalaiśchatraiḥ kaṇṭhasūtraiḥ sakaṇṭhikaiḥ |
kaṭakairaṅgulīyaiśca śayanīyaiḥ śubhāstṛtaiḥ || 155 ||
[Analyze grammar]

kuṅkumena viliptāṅgau bahupuṣpaiśca pūjitau |
bhojayedvividhai ratnairmadhūkāvāsake sthitau || 156 ||
[Analyze grammar]

bhuktotthitau tu viśrāmya śayyāsu ca kṣamāpayet |
gurumūlaṃ yataḥ sarvaṃ gururjñeyo maheśvaraḥ || 157 ||
[Analyze grammar]

prīte gurau tataḥ sarvaṃ jagatprītaṃ surāsuram |
yadyadiṣṭatamaṃ loke yatkiṃciddayitaṃ gṛhe || 158 ||
[Analyze grammar]

tatsarvaṃ gurave deyamātmanaḥ śreya icchatā |
idaṃ tu dhanibhirdeyamanyairdeyaṃ yathocyate || 159 ||
[Analyze grammar]

dāmpatyamekaṃ vidhivatpratipūjya śubhavrataiḥ |
dvitīyaṃ gurudāmpatyaṃ vittaśāṭhyaṃ vivarjayet || 160 ||
[Analyze grammar]

tataḥ kṣamāpayeddevīṃ devaṃ ca brāhmaṇaṃ gurum |
yathā tvaṃ devi lalite na viyuktāsi śambhunā || 161 ||
[Analyze grammar]

tathā me patiputrāṇāmaviyogaḥ pradīyatām |
anena vidhinā kṛtvā tṛtīyāṃ madhusaṃjñikām || 162 ||
[Analyze grammar]

indrāṇī cendrapatnītvamavāpa sutamuttamam |
saubhāgyaṃ sarvalokeṣu sarvarddhisukhamuttamam || 163 ||
[Analyze grammar]

anena vidhinā yā tu kumārī vratamācaret |
śobhanaṃ patimāpnoti yathendrāṇyā śatakratuḥ || 164 ||
[Analyze grammar]

durbhagā subhagatvaṃ ca subhagā putriṇī bhavet |
putriṇyakṣayamāpnoti na śokaṃ paśyati kvacit || 165 ||
[Analyze grammar]

anekajanmajanitaṃ daurbhāgyaṃ naśyati dhruvam |
mṛtā tu tridivaṃ prāpya umayā saha modate || 166 ||
[Analyze grammar]

kalpakoṭiśataṃ sāgraṃ bhuktvā bhogān yathepsitān |
punastu sambhave loke pārthivaṃ patimāpnuyāt || 167 ||
[Analyze grammar]

subhagā rūpasampannā pārthivaṃ janayetsutam || 168 ||
[Analyze grammar]

etatte kathitaṃ sarvaṃ vratānāmuttamaṃ vratam |
anyatpṛcchasva subhage vāñchitaṃ yaddhṛdi sthitam || 169 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 26

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: