Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| śrī mārkaṇḍeya uvāca |
ataḥ paraṃ pravakṣyāmi sā viśalyā hyabhūdyathā |
āścaryabhūtā lokasya sarvapāpakṣayaṃkarī || 1 ||
[Analyze grammar]

brahmaṇo mānasaḥ putro mukhyo hyagnirajāyata |
mukhyo vahniritiprokta ṛṣiḥ paramadhārmikaḥ || 2 ||
[Analyze grammar]

tasya svāhābhavatpatnī smṛtā dākṣāyaṇī tu sā |
tasyāṃ mukhyā mahārāja trayaḥ putrāstadā'bhavan || 3 ||
[Analyze grammar]

agnirāhavanīyastu dakṣiṇāgnistathaiva ca |
gārhapatyastṛtīyastu trailokyaṃ yaiśca dhāryate || 4 ||
[Analyze grammar]

tathā vai gārhapatyo'gnirjajñe putradvayaṃ śubham |
padmakaḥ śaṅkunāmā ca tāvubhāvagnisattamau || 5 ||
[Analyze grammar]

vasannagnirnadītīre samāśritya mahattapaḥ |
rudramārādhayāmāsa jitātmā susamāhitaḥ || 6 ||
[Analyze grammar]

daśavarṣasahasrāṇi cacāra vipulaṃ tapaḥ |
tamuvāca mahādevaḥ prasanno vṛṣabhadhvajaḥ || 7 ||
[Analyze grammar]

bhobho brūhi mahābhāga yatte manasi vartate |
dātā hyahamasaṃdeho yadyapi syātsudurlabham || 8 ||
[Analyze grammar]

agniruvāca |
narmadeyaṃ mahābhāgā sarito yāśca ṣoḍaśa |
bhavantu mama patnyastāstvatprasādānmaheśvara || 9 ||
[Analyze grammar]

tāsu vai cintitān putrānagryānutpādayāmyaham |
eṣa eva varo deva dīyatāṃ me maheśvara || 10 ||
[Analyze grammar]

īśvara uvāca |
etāstu dhiṣṇināmnyo vai bhaviṣyanti saridvarāḥ |
patnyastava viśālākṣyo vede khyātā na saṃśayaḥ || 11 ||
[Analyze grammar]

tāsāṃ putrā bhaviṣyanti hyagnayo ye'dhvare smṛtāḥ |
dhiṣṇyānāma suvikhyātā yāvadābhūtasamplavam || 12 ||
[Analyze grammar]

evamuktvā mahādevastatraivāntaradhīyata |
narmadā ca saricchreṣṭhā tasya bhāryā babhūva ha || 13 ||
[Analyze grammar]

kāverī kṛṣṇaveṇī ca revā ca yamunā tathā |
godāvarī vitastā ca candrabhāgā irāvatī || 14 ||
[Analyze grammar]

vipāśā kauśikī caiva sarayūḥ śatarudrikā |
śiprā sarasvatī caiva hrādinī pāvanī tathā || 15 ||
[Analyze grammar]

etāḥ ṣoḍaśā nadyo vai bhāryārthaṃ saṃvyavasthitāḥ |
tadātmānaṃ vibhajyāśu dhiṣṇīṣu sa mahādyutiḥ || 16 ||
[Analyze grammar]

vyabhicārāttu bharturvai narmadādyāsu dhiṣṇiṣu |
utpannāḥ śucayaḥ putrāḥ sarve te dhiṣṇyapāḥ smṛtāḥ || 17 ||
[Analyze grammar]

tasyāśca narmadāyāstu dhiṣṇīndro nāma viśrutaḥ |
babhūva putro balavānrūpeṇāpratimo nṛpa || 18 ||
[Analyze grammar]

tato devāsuraṃ yuddhamabhavallomaharṣaṇam |
mayatārakamityevaṃ triṣu lokeṣu viśrutam || 19 ||
[Analyze grammar]

tatra daityairmahāghorairmayatārapurogamaiḥ |
tāḍitāste surāstrastā viṣṇuṃ vai śaraṇaṃ yayuḥ || 20 ||
[Analyze grammar]

trāyasva no hṛṣīkeśā ghorādasmānmahābhayāt |
daityānsarvānsaṃharasva mayatārapurogamān || 21 ||
[Analyze grammar]

evamuktaḥ sa bhagavāndiśo daśa vyalokayat |
tato bhagavatā dṛṣṭau raṇe pāvakamārutau || 22 ||
[Analyze grammar]

āhūtau viṣṇunā tau tu sakāśaṃ jagmatuḥ kṣaṇāt |
sthitau tau praṇatau cāgre devadevasya dhīmataḥ || 23 ||
[Analyze grammar]

tato dhiṣṇiḥ pāvakendro devenokto mahātmanā |
nirdahemānmahāghorānnārmadeya mahāsurān || 24 ||
[Analyze grammar]

athaivamuktau tau devau raṇe pāvakamārutau |
daityān dadahatuḥ sarvānmayatārapurogamān || 25 ||
[Analyze grammar]

dahyamānāstu te sarve śastrairagniṃ tvaveṣṭayan |
divyairagnyarkasaṅkāśaiḥ śataśo'tha sahasraśaḥ || 26 ||
[Analyze grammar]

tāṃścāgniḥ śastranikarairnirdadāha mahāsurān |
jvālāmālākulaṃ sarvaṃ vāyunā nirmitaṃ tadā || 27 ||
[Analyze grammar]

dahyamānāstato daityā agnijvālāsamāvṛtāḥ |
praviśya pātālatalaṃ jale līnāḥ sahasraśaḥ || 28 ||
[Analyze grammar]

tataḥ kumāramagniṃ tu narmadāputramavyayam |
pūjayitvā surāḥ sarve jagmuste tridaśālayam || 29 ||
[Analyze grammar]

saśalyastu mahātejā revāputro vṛto'gnibhiḥ |
narmadāmāgataḥ kṣipraṃ mātaraṃ draṣṭumutsukaḥ || 30 ||
[Analyze grammar]

taṃ dṛṣṭvā putramāyāntaṃ śastraugheṇa parikṣatam |
narmadā puṇyasalilā abhyutthāya suvismitā || 31 ||
[Analyze grammar]

paryaṣvajata bāhubhyāṃ prasnavāpīḍitastanī |
saśalyaṃ putramādāya kāpilaṃ hradamāviśat || 32 ||
[Analyze grammar]

praviṣṭamātre tu hrade kāpile pāpanāśini |
saśalyaṃ taṃ viśalyaṃ ca kṣaṇātkṛtavatī tadā || 33 ||
[Analyze grammar]

sa viśalyo'bhavadyasmātprāpya tasyāḥ śivaṃ jalam |
kapilā nāmatastena viśalyā cocyate budhaiḥ || 34 ||
[Analyze grammar]

anye'pi tatra ye snātāḥ śucayastu samāhitāḥ |
pāpaśalyaiḥ pramucyante mṛtā yānti surālayam || 35 ||
[Analyze grammar]

etatte sarvamākhyātaṃ yatpṛṣṭo'haṃ purā tvayā |
utpattikāraṇaṃ tāta viśalyāyā nareśvara || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 22

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: