Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| adhyāya || 11 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
aho mahatpuṇyatamā viśiṣṭā kṣayaṃ na yātā iha yā yugānte |
tasmātsadā sevyatamā munīndrairdhyānārcanasnānaparāyaṇaiśca || 1 ||
[Analyze grammar]

yāmāśritya gatā mokṣamṛṣayo dharmavatsalāḥ |
ye tvayoktāstu niyamā ṛṣīṇāṃ vedanirmitāḥ || 2 ||
[Analyze grammar]

mokṣāvāptirbhavedyeṣāṃ niyamaiśca pṛthagvidhaiḥ |
daśadvādaśabhirvāpi ṣaḍbhiraṣṭābhireva vā || 3 ||
[Analyze grammar]

tribhistathā caturbhirvā varṣairmāsaistathaiva ca |
mucyante kalidoṣaiste deveśānasamarcanāt || 4 ||
[Analyze grammar]

brahmāṇaṃ vā suraśreṣṭha keśavaṃ vā jagadgurum |
arcayanpāpamakhilaṃ jahātyeva na saṃśayaḥ || 5 ||
[Analyze grammar]

etadvistarataḥ sarvaṃ kathayasva mamānagha |
yasminsaṃsāragahane nimagnāḥ sarvajantavaḥ |
te kathaṃ tridivaṃ prāptā iti me saṃśayo vada || 6 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
janmāntarairanekaistu mānuṣyamupalabhyate |
bhaktirutpadyate cātra kathaṃcidapi śaṅkare || 7 ||
[Analyze grammar]

tīrthadānopavāsānāṃ yajñairdevadvijārcanaiḥ |
avāptirjāyate puṃsāṃ śraddhayā parayā nṛpa || 8 ||
[Analyze grammar]

tasmācchraddhā prakartavyā mānavairdharmavatsalaiḥ |
īśo'pi śraddhayā sādhyastena śraddhā viśiṣyate || 9 ||
[Analyze grammar]

anyathā niṣphalaṃ sarvaṃ śraddhāhīnaṃ tu bhārata |
tasmātsamāśrayedbhaktiṃ rudrasya parameṣṭhinaḥ || 10 ||
[Analyze grammar]

teṣāṃhi saphalaṃ janma yeṣāṃ bhaktiracañcalā |
sā caiva trividhā bhaktiḥ sāttvikī rājasī tathā || 11 ||
[Analyze grammar]

tāmasī sarvalokasya trividhaṃ ca phalaṃ labhet |
te karmaphalasaṃyogādāvartante punaḥpunaḥ || 12 ||
[Analyze grammar]

janmāntaraśataisteṣāṃ jñānināṃ devayājinām |
devatraye bhavedbhaktiḥ kṣayātpāpasya karmaṇaḥ || 13 ||
[Analyze grammar]

īśānāttu punarmokṣo jāyate chinnasaṃśayaḥ |
ye punarnarmadātīramāśritya dvijapuṃgavāḥ || 14 ||
[Analyze grammar]

trayīmārgamasandigdhāste yānti paramāṃ gatim |
ekāgramanaso ye tu śaṅkaraṃ śivamavyayam || 15 ||
[Analyze grammar]

arcayantīha niratāḥ kṣipraṃ sidhyanti te janāḥ |
kālena mahatā siddhirjāyate'nyatra dehinām || 16 ||
[Analyze grammar]

narmadāyāḥ punastīre kṣipraṃ siddhiravāpyate |
ṣaḍbhirvarṣaistu sidhyanti ye tu sāṃkhyavido janāḥ || 17 ||
[Analyze grammar]

vaiṣṇavā jñānasampannāste'pi sidhyanti cāgrataḥ |
sarvayogavido ye ca samudramiva sindhavaḥ || 18 ||
[Analyze grammar]

ekībhavanti kalpānte yoge māheśvare gatāḥ |
sarveṣāmeva yogānāṃ yogo māheśvaro varaḥ || 19 ||
[Analyze grammar]

tamāsādya vimucyante ye'pi syuḥ pāpayonayaḥ |
śivamarcya nadīkūle jāyante te na yoniṣu || 20 ||
[Analyze grammar]

gatireṣā durārohā sarvapāpakṣayaṃkarī |
mucyante maṅkṣu saṃsārādrevāmāśritya jantavaḥ || 21 ||
[Analyze grammar]

tasmātsnāyī bhavennityaṃ tathā bhasmavilepanaḥ |
narmadātīramāsādya kṣipraṃ siddhimavāpnuyāt || 22 ||
[Analyze grammar]

trikālaṃ pūjayecchānto yo naro liṅgamādarāt |
sarvarogavinirmuktaḥ sa yāti paramāṃ gatim || 23 ||
[Analyze grammar]

ṣaḍbhiḥ sidhyati masaistu yadyapi syātsa pāpakṛt |
ye punaḥ śuddhamanaso māsaiḥ śudhyanti te tribhiḥ || 24 ||
[Analyze grammar]

yathā dinakaraspṛṣṭaṃ himaṃ śailādviśīryante |
tadvadvilīyate pāpaṃ spṛṣṭaṃ bhasmakaṇaiḥ śubhaiḥ || 25 ||
[Analyze grammar]

vainateyabhayatrastā yathā naśyanti pannagāḥ |
tadvatpāpāni naśyanti bhasmanābhyukṣitāni ha || 26 ||
[Analyze grammar]

narmadātoyapūtena bhasmanoddhūlayanti ye |
sadyaste pāpasaṅghācca mucyante nātra saṃśayaḥ || 27 ||
[Analyze grammar]

vrataṃ pāśupataṃ bhaktayā yathoktaṃ pālayanti ye |
śūdrānnena vihīnāstu te yānti paramāṃ gatim || 28 ||
[Analyze grammar]

amṛtaṃ brāhmaṇasyānnaṃ kṣatriyānnaṃ payaḥ smṛtam |
vaiśyānnamannameva syācchūdrānnaṃ rudhiraṃ smṛtam || 29 ||
[Analyze grammar]

śūdrānnarasasaṃpuṣṭā ye mriyante dvijottamāḥ |
te tapojñānahīnāstu kākā gṛdhrā bhavanti te || 30 ||
[Analyze grammar]

duṣkṛtaṃ hi manuṣyāṇāmannamāśritya tiṣṭhati |
yo yasyānnaṃ samaśnāti sa tasyāśnāti kilbiṣam || 31 ||
[Analyze grammar]

viśeṣādyatidharmeṇa tapolaulyaṃ samāśritāḥ |
narakaṃ yāntyasandigdhamityevaṃ śaṅkaro'bravīt || 32 ||
[Analyze grammar]

īdṛgrūpāśca ye viprāḥ pāśupatye vyavasthitāḥ |
te mahatpāpasaṃghātaṃ dahantyeva na saṃśayaḥ || 33 ||
[Analyze grammar]

viḍambena ca saṃyuktā laulupyena ca pīḍitāḥ |
asaṃgrāhyā ityevaṃ śrutinodanā || 34 ||
[Analyze grammar]

mātāpitṛkṛtairdoṣairanye kecitsvakarmajaiḥ |
naṣṭā jñānāvalepena ahaṅkāreṇa'pare || 35 ||
[Analyze grammar]

śāṅkare prasthitā dharme ye smṛtyarthabahiṣkṛtāḥ |
kliśyamānāstu kalena te yānti paramāṃ gatim || 36 ||
[Analyze grammar]

aśraddadhānāḥ puruṣā mūrkhā dambhavivardhitāḥ |
na sidhyanti durātmānaḥ kudṛṣṭāntārthakīrtanāḥ || 37 ||
[Analyze grammar]

mahābhāgye'pi tīrthasya śāṅkaraṃ vratamāsthitāḥ |
viyoniṃ yāntyasandigdhaṃ laulupyena samanvitāḥ || 38 ||
[Analyze grammar]

na tīrthairna ca dānaiśca duṣkṛtaṃ hi vilupyate |
ajñānācca pramādācca kṛtaṃ pāpaṃ vinaśyati || 39 ||
[Analyze grammar]

evaṃ jñātvā tu vidhinā vartitavyaṃ dvijātibhiḥ |
paraṃ brahma japadbhiśca vārtitavyaṃ muhurmuhuḥ || 40 ||
[Analyze grammar]

ūrdhvarūpaṃ virūpākṣaṃ yo'dhīte rudrameva ca |
īśānaṃ paśyate sākṣātṣaṇmāsātsaṅgavarjitaḥ || 41 ||
[Analyze grammar]

saṃhitāyā daśāvṛttīryaḥ karoti susaṃyataḥ |
narmadātaṭamāśritya sa mucyetsarvapātakaiḥ || 42 ||
[Analyze grammar]

purāṇasaṃhitāṃ vāpi śaivīṃ vā vaiṣṇavīmapi |
yaḥ paṭhennarmadātīre śivāgre sa śivātmakaḥ || 43 ||
[Analyze grammar]

ā bhūtasaṃkṣayaṃ yāvatsvargaloke mahīyate |
saṃsākhyasanaṃ hātuṃ purā proktaṃ tu nandinā || 44 ||
[Analyze grammar]

devarṣisiddhagandharvasamavāye śivālaye |
nandigītāmimāṃ rājañchṛṇuṣvaikamanāḥ śubhām || 45 ||
[Analyze grammar]

svargamokṣapradāṃ puṇyāṃ saṃsārabhayanāśinīm || 46 ||
[Analyze grammar]

saṃsāragahvaraguhāṃ pravihātumetāṃ cedicchatha pratipadaṃ bhavatāpakhinnāḥ |
nānāvidhairnijakṛtairbahukarmapāśairbaddhāḥ sukhāya śṛṇutaikahitaṃ mayoktam || 47 ||
[Analyze grammar]

śakra vakragatiṃ mā gā mā kṛthā yama yātanām |
cetaḥ pracetaḥ śamaya laulupyaṃ tyaja vittapa || 48 ||
[Analyze grammar]

dīnānāthaviśiṣṭebhyo dhanaṃ sarvaṃ parityaja |
yadi saṃsārajaladhervīcīpreṅkhollanāturaḥ || 49 ||
[Analyze grammar]

janmodvignaṃ mṛtestrastaṃ grastaṃ kāmādibhirnaram |
srastaṃ yo na yamādibhyaḥ pinākī pāti pāvanaḥ || 50 ||
[Analyze grammar]

mā dhehi garvaṃ kīnāśa hāsyaṃ yāsyasi pīḍayan |
prāṇinaṃ sarvaśaraṇaṃ tadbhāvi śaraṇaṃ tava || 51 ||
[Analyze grammar]

kālaḥ karālako bālaḥ ko mṛtyuḥ ko yamādhamaḥ |
śivaviṣṇuparāṇāṃ hi narāṇāṃ kiṃ bhayaṃ bhavet || 52 ||
[Analyze grammar]

bhavabhārārtajantūnāṃ revātīranivāsinām |
bhargaśca bhagavāṃścaiva bhavabhītivibhedanau || 53 ||
[Analyze grammar]

śivaṃ bhaja śivaṃ dhyāya śivaṃ stuhi śivaṃ yaja |
śivaṃ nama varāka tvaṃ jñānaṃ mokṣaṃ yadīcchasi || 54 ||
[Analyze grammar]

paṭha pañcānanaṃ śāstraṃ mantraṃ pañcākṣaraṃ japa |
dhehi pañcātmakaṃ tattvaṃ yaja pañcānanaṃ param || 55 ||
[Analyze grammar]

kiṃ taiḥ karmagaṇaiḥ śocyairnānābhāvaviśeṣitaiḥ |
yadi pañcānanaḥ śrīmān sevyate sarvathā śivaḥ || 56 ||
[Analyze grammar]

kiṃ saṃsāragajonmattabṛṃhitairnibhṛtairapi |
yadi pañcānano devo bhāvagandhopasevitaḥ || 57 ||
[Analyze grammar]

re mūḍha kiṃ viṣādena prāpya karmakadarthanām |
bhavānīvallabhaṃ bhīmaṃ japa tvaṃ bhayanāśanam || 58 ||
[Analyze grammar]

narmadātīranilayaṃ duḥkhaughavilayaṃkaram |
svargamokṣapradaṃ bhargaṃ bhaja mūḍha sureśvaram || 59 ||
[Analyze grammar]

vihāya revāṃ surasindhusevyāṃ tattīrasaṃsthaṃ ca haraṃ hariṃ ca |
unmattavadbhāvavivarjitastvaṃ kva yāsi re mūḍha digantarāṇi || 60 ||
[Analyze grammar]

bhaja revājalaṃ puṇyaṃ yaja rudraṃ sanātanam |
japa pañcākṣarīṃ vidyāṃ vraja sthānaṃ ca vāñchitam || 61 ||
[Analyze grammar]

kleśayitvā nijaṃ kāyamupāyairbahubhistu kim |
bhaja revāṃ śivaṃ prāpya sukhasādhyaṃ paraṃ padam || 62 ||
[Analyze grammar]

evaṃ kailāsamāsādya nadīṃ sa śivasannidhau |
jagau yallokapālānāṃ tanmayoktaṃ tavādhunā || 63 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
snānadānaparo yastu nityaṃ dharmamanuvrataḥ |
narmadātīramāśritya mucyate sarvapātakaiḥ || 64 ||
[Analyze grammar]

vidhihīno japennityaṃ vedānsarvāñchataṃ samāḥ |
mṛtyulāṅgalajāpyena samo yo'pyadhiko guṇaiḥ || 65 ||
[Analyze grammar]

bījayonyaviśuddhastu yathā rudraṃ na vindati |
tathā lāṅgalamantro'pi na tiṣṭhati gatāyuṣi || 66 ||
[Analyze grammar]

gāyatrījapasaṃyuktaḥ saṃyamī hyadhiko guṇaiḥ |
agnimīḍe iṣetvo vā agna āyāhi nityadā || 67 ||
[Analyze grammar]

śanno devīti kūlastho japenmucyeta kilbiṣaiḥ || 68 ||
[Analyze grammar]

sāṅgopāṅgāṃstathā vedāñjapannityaṃ samāhitaḥ |
na tatphalamavāpnoti gāyatryā saṃyamī yathā || 69 ||
[Analyze grammar]

rudrādhyāyaṃ sakṛjjaptvā vipro vedasamanvitaḥ |
mucyate sarvapāpebhyo viṣṇulokaṃ sa gacchati || 70 ||
[Analyze grammar]

anyadvai japyasaṃsthānaṃ sūktamāraṇyakaṃ tathā |
mucyate sarvapāpebhyo viṣṇulokaṃ sa gacchati || 71 ||
[Analyze grammar]

yatkiṃcitkriyate jāpyaṃ yacca dānaṃ pradīyate |
narmadājalamāśritya tatsarvaṃ cākṣayaṃ bhavet || 72 ||
[Analyze grammar]

evaṃvidhairvratairnityaṃ narmadāṃ ye samāśritāḥ |
te mṛtā vaiṣṇavaṃ yānti padaṃ vā śaivamavyayam || 73 ||
[Analyze grammar]

satyalokaṃ narāḥ kecitsūryalokaṃ tathāpare |
apsarogaṇasaṃvītā yāvadābhūtasamplavam || 74 ||
[Analyze grammar]

evaṃ vai vartamāne'smiṃlloke tu nṛpapuṃgava |
ṛṣīṇāṃ daśakoṭyastu kurukṣetranivāsinām || 75 ||
[Analyze grammar]

mayā saha mahābhāga narmadātaṭamāśritāḥ |
phalamūlakṛtāhārā arcayantaḥ sthitāḥ śivam || 76 ||
[Analyze grammar]

tacca varṣaśataṃ divyaṃ kālasaṃkhyānumānataḥ |
ṣaḍviṃśatisahasrāṇi tāni mānuṣasaṃkhyayā || 77 ||
[Analyze grammar]

tatastasyāmatītāyāṃ sandhyāyāṃ nṛpasattama |
śeṣaṃ mānuṣyamekaṃ tu kāle varṣaśataṃ sthitam || 78 ||
[Analyze grammar]

tato'bhavadanāvṛṣṭirlokakṣayakarī tadā |
yayā yātaṃ jagatsarvaṃ kṣayaṃ bhūyo hi dāruṇam || 79 ||
[Analyze grammar]

ye pūrvamiha saṃsiddhā ṛṣayo vedapāragāḥ |
teṣāṃ prabhāvādbhagavān vavarṣa balavṛtrahā || 80 ||
[Analyze grammar]

mahatī bhūrisalilā samantādvṛṣṭirāhitā |
tato vṛṣṭyā tu teṣāṃ vai vartanaṃ samajāyata || 81 ||
[Analyze grammar]

punaryugānte samprāpte kiṃciccheṣe kalau yuge |
niḥśeṣamabhavatsarvaṃ śuṣkaṃ sthāvarajaṅgamam || 82 ||
[Analyze grammar]

nirvṛkṣauṣadhagulmaṃ ca tṛṇavīrudvivarjitam |
anāvṛṣṭihataṃ sarvaṃ bhūmaṇḍalamabhūdbhṛśam || 83 ||
[Analyze grammar]

tataste ṛṣayaḥ sarve kṣuttṛṣārtāḥ sahasraśaḥ |
yugasvabhāvamāviṣṭā hīnasattvā abhavannṛpa || 84 ||
[Analyze grammar]

naṣṭahomasvadhākāre yugānte samupasthite |
kiṃ kāryaṃ kva nu yāsyāmaḥ ko'smākaṃ śaraṇaṃ bhavet || 85 ||
[Analyze grammar]

tānahaṃ pratyuvācedaṃ mā bhaiṣṭeti punaḥpunaḥ |
īdṛgvidhā mayā dṛṣṭā bahavaḥ kālaparyayāḥ || 86 ||
[Analyze grammar]

narmadātīramāśritya te sarve gamitā mayā |
eṣā hi śaraṇaṃ devī samprāpte hi yugakṣaye || 87 ||
[Analyze grammar]

nānyā gatirihāsmākaṃ vidyate dvijasattamāḥ |
janitrī sarvabhūtānāṃ viśeṣeṇa dvijottamāḥ || 88 ||
[Analyze grammar]

pitāmahā ye pitaro ye cānye prapitāmahāḥ |
te samastā gatāḥ svargaṃ samāśritya mahānadīm || 89 ||
[Analyze grammar]

bhṛgvādyāḥ sapta ye tvāsanmama pūrvapitāmahāḥ |
dhaumṛṇī ca mahābhāgā mama bhāryā śucismitā |
manasvatī ca yā matā bhārgavo'ṅgirasastathā || 90 ||
[Analyze grammar]

pulastyaḥ pulahaścaiva vasiṣṭhātreyakāśyapāḥ |
tathānye ca mahābhāgā niyamavratacāriṇaḥ |
anye ca śatasāhasrā atra siddhiṃ samāgatāḥ || 91 ||
[Analyze grammar]

tasmādiyaṃ mahābhāgā na moktavyā kadācana |
nānyā kācinnadī śaktā lokatrayaphalapradā || 92 ||
[Analyze grammar]

dvandvairanekairbahubhiḥ kṣuttṛṣādyairmahābhayaiḥ |
mucyante te narāḥ sadyo narmadātīravāsinaḥ || 93 ||
[Analyze grammar]

tasmātsarvaprayatnena sevitavyā saridvarā |
vāñchadbhiḥ paramaṃ śreya iha loke paratra ca || 94 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 11

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: