Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| adhyāya || 10 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kasminkalpe mahābhāgā narmadeyaṃ dvijottama |
vibhaktā ṛṣibhiḥ sarvaistapoyuktairmahātmabhiḥ || 1 ||
[Analyze grammar]

etadvistarataḥ sarvaṃ brūhi me vadatāṃ vara |
kalpānte yadbhavetkaṣṭaṃ lokānāṃ tattvameva ca || 2 ||
[Analyze grammar]

atīte tu purā kalpe yatheyaṃ vartate'nagha |
asyāntyasya ca kalpasya vyavasthāṃ kathaya prabho |
evamuktaḥ sabhāmadhye mārkaṇḍo vākyamabravīt || 3 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
vakṣye'haṃ śrūyatāṃ sarvaiḥ katheyaṃ pūrvataḥ śrutā || 4 ||
[Analyze grammar]

mahatkatheyaṃ vaiśiṣṭī kalpādasmātparaṃ tu yā |
lokakṣayakaro ghora āsītkālaḥ sudāruṇaḥ || 5 ||
[Analyze grammar]

tasminnapi mahāghore yatheyaṃ vā mṛtā satī |
parituṣṭairvibhaktā ca śṛṇudhvaṃ tāṃ kathāmimām || 6 ||
[Analyze grammar]

yugānte samanuprāpte pitāmahadinatraye |
mānasā brahmaṇaḥ putrāḥ sākṣādbrahmeva sattamāḥ || 7 ||
[Analyze grammar]

sanakādyā mahātmāno ye ca vaimānikā gaṇāḥ |
yamendravaruṇādyāśca lokapālā dinatraye || 8 ||
[Analyze grammar]

kālāpekṣāstu tiṣṭhanti lokavṛttāntatatparāḥ |
tataḥ kalpakṣaye prāpte teṣāṃ jñānamanuttamam || 9 ||
[Analyze grammar]

sarveṣāṃ naśyate cāyuryugarūpānusārataḥ |
bhūrlokaṃ te parityajya agamaṃśca bhuvaṃ tadā || 10 ||
[Analyze grammar]

svarlokaṃ ca mahaścaiva janaścaiva tapastadā |
āśrayaṃ satyalokaṃ ca sarvalokamanuttamam || 11 ||
[Analyze grammar]

kālaṃ yugasahasrāntaṃ putrapautrasamanvitāḥ |
satyaloke ca tiṣṭhanti yāvatsaṃjāyate jagat || 12 ||
[Analyze grammar]

brahmaputrāśca ye kecitkalpādau na bhavanti ha |
trailokyaṃ te parityajya anādhāraṃ bhavanti ca || 13 ||
[Analyze grammar]

taiḥ sārdhaṃ ye tu te viprā anye cāpi tapodhanāḥ |
yakṣarakṣaḥpiśācāśca anye vaimānikā gaṇāḥ || 14 ||
[Analyze grammar]

ṛṣayaśca mahābhāgā varṇāścānye pṛthagvidhāḥ |
sīdanti bhūmyāṃ sahitā ye cānye talavāsinaḥ || 15 ||
[Analyze grammar]

anāvṛṣṭirabhūttatra mahatī śatavārṣikī |
lokakṣayakarī raudrā vṛkṣavīrudvināśinī || 16 ||
[Analyze grammar]

trailokyasaṃkṣobhakarī saptārṇavaviśoṣaṇī |
tato lokāḥ kṣudhāviṣṭā bhramantīva diśo daśa || 17 ||
[Analyze grammar]

kaṃdairmūlaiḥ phalairvāpi vartayante suduḥkhitāḥ |
saritaḥ sāgarāḥ kūpāḥ sevante pāvanāni ca || 18 ||
[Analyze grammar]

tatrāpi sarve śuṣyanti saridbhiḥ saha sāgarāḥ |
tato yānyalpasārāṇi sattvāni pṛthivītale || 19 ||
[Analyze grammar]

tānyevāgre pralīyante bhinnānyurujalena vai |
atha saṃkṣīyamāṇāsu saritsu saha sāgaraiḥ || 20 ||
[Analyze grammar]

ṛṣīṇāṃ ṣaṣṭisāhasraṃ kurukṣetranivāsinām |
ye ca vaikhānasā viprā dantolūkhalinastathā || 21 ||
[Analyze grammar]

himācalaguhāguhye ye vasanti tapodhanāḥ |
sarve te māmupāgamya kṣuttṛṣārtāstapodhanāḥ || 22 ||
[Analyze grammar]

ūcuḥ prāñjalayaḥ sarve sīdayāmo mahāmune |
saritsāgaraśailāntaṃ jagatsaṃśuṣyate dvija || 23 ||
[Analyze grammar]

kutra yāsyāma sahitā yāvatkālasya paryayaḥ |
dīrghāyurasi viprendra na mṛtastvaṃ yugakṣaye || 24 ||
[Analyze grammar]

bhūtaṃ bhavyaṃ bhaviṣyacca sarvaṃ tava hṛdi sthitam |
tasmāttvaṃ vetsi sarvaṃ ca kathayasva mahāvrata || 25 ||
[Analyze grammar]

kīdṛkkālaṃ mahābhāga kṣapiṣyāmo'tha suvrata |
anāvṛṣṭihataṃ sarvaṃ sīdate sacarācaram || 26 ||
[Analyze grammar]

paritrāhi mahābhāga na yathā yāma saṃkṣayam |
tataḥ saṃcintya manasā tvaranviprānathābravam || 27 ||
[Analyze grammar]

kurukṣetraṃ tyajadhvaṃ ca putradārasamanvitāḥ |
tyaktvodīcīṃ diśaṃ sarve yāmo yāmyāmanuttamām || 28 ||
[Analyze grammar]

nagaragrāmaghoṣāḍhyāṃ purapattanaśobhitām |
gacchāmo narmadātīraṃ bahusiddhaniṣevitam || 29 ||
[Analyze grammar]

rudrāṅgīṃ tāṃ mahāpuṇyāṃ sarvapāpapraṇāśinīm |
paśyāmastāṃ mahābhāgāṃ nyagrodhāvārasaṃkulām || 30 ||
[Analyze grammar]

māheśvarairbhāgavataiḥ sāṃkhyaiḥ siddhaiḥ susevitām |
anāvṛṣṭibhayādbhītāḥ kūlayorubhayorapi || 31 ||
[Analyze grammar]

āśrame hyāśramāndivyānkārayāmo jitavratāḥ |
evamuktāstu te sarve sametānucaraiḥ saha || 32 ||
[Analyze grammar]

narmadātīramāsādya sthitāḥ sarve'kutobhayāḥ |
kiṃcitpūrvamanusmṛtya purā kalpādibhirbhayam || 33 ||
[Analyze grammar]

prāptāstu narmadātīramādāveva kalau yuge |
tato varṣaśataṃ pūrṇaṃ divyaṃ revātaṭe'vasan || 34 ||
[Analyze grammar]

ṣaḍviṃśacca sahasrāṇi varṣāṇāṃ mānuṣāṇi ca |
tatrāścaryaṃ mayā dṛṣṭamṛṣīṇāṃ vasatāṃ nṛpa || 35 ||
[Analyze grammar]

anāvṛṣṭihate loke saṃśuṣke sthāvare care |
bhinne yugādikalane hāhābhūte vicetane || 36 ||
[Analyze grammar]

cāturvarṇe pralīne tu naṣṭe homabalikrame |
niḥsvāhe nirvaṣaṭkāre śaucācāravivarjite || 37 ||
[Analyze grammar]

iyamekā saricchreṣṭhā ṛṣikoṭiniṣevitā |
nānyā kācittriloke'pi ramaṇīyā nareśvara || 38 ||
[Analyze grammar]

yatheyaṃ puṇyasalilā indrasyevāmarāvatī |
devatāyatanaiḥ śubhrairāśramaiśca sukalpitaiḥ || 39 ||
[Analyze grammar]

śobhate narmadā devī svarge mandākinī yathā |
yāvadvṛkṣā mahāśailā yāvatsāgarasaṃbhavā || 40 ||
[Analyze grammar]

ubhayoḥ kūlayostāvanmaṇḍitāyatanaiḥ śubhaiḥ |
hūyadbhiragnihotraiśca havirdhūmasamākulā || 41 ||
[Analyze grammar]

babhūva narmadā devī prāvṛṭkāla iva śarvarī |
devatāyatanairnaikaiḥ pūjāsaṃskāraśobhitā || 42 ||
[Analyze grammar]

saridbhirbhrājate śreṣṭhā purī śākrī ca bhāskarī |
kecitpañcāgnitapasaḥ kecidapyagnihotriṇaḥ || 43 ||
[Analyze grammar]

keciddhūmakamaśnanti tapasyugre vyavasthitāḥ |
ātmayajñaratāḥ kecidapare bhaktibhāginaḥ || 44 ||
[Analyze grammar]

vaiṣṇavajñānamāsādya kecicchaivaṃ vrataṃ tathā |
ekarātraṃ dvirātraṃ ca kecitṣaṣṭhāhabhojanāḥ || 45 ||
[Analyze grammar]

cāndrāyaṇavidhānaiśca kṛcchriṇaścātikṛcchriṇaḥ |
evaṃvidhaistapobhiśca narmadātīraśobhitaiḥ || 46 ||
[Analyze grammar]

yajadbhiḥ śaṃkaraṃ devaṃ keśavaṃ bhāti nityadā |
ekatve ca pṛthaktve ca yajatāṃ ca maheśvaram || 47 ||
[Analyze grammar]

kalau yuge mahāghore prāptāḥ siddhimanuttamām |
yasya yasya hi yā bhaktirvijñānaṃ yasya yādṛśam || 48 ||
[Analyze grammar]

yasminyasmiṃśca deve tu tāṃtāmīśo'dadātprabhuḥ |
svabhāvaikatayā bhaktyā tāmetyāntaḥ pralīyate || 49 ||
[Analyze grammar]

saṃsāre parivartante ye pṛthagbhājino narāḥ |
ye mahāvṛkṣamīśānaṃ tyaktvā śākhāvalambinaḥ || 50 ||
[Analyze grammar]

punarāvartamānāste jāyante hi caturyuge |
devānte sthāvarānte ca saṃsāre cābhramankramāt || 51 ||
[Analyze grammar]

punarjanma punaḥ svarge punarghore ca raurave |
ye punardevamīśānaṃ bhavaṃ bhaktisusaṃsthitāḥ || 52 ||
[Analyze grammar]

yajanti narmadātīre na punaste bhavanti ca |
ā dehapatanātkecidupāsantaḥ paraṃ gatāḥ || 53 ||
[Analyze grammar]

keciddvādaśabhirvarṣaiḥ ṣaḍbharanye tapodhanāḥ |
tribhiḥ saṃvatsaraiḥ kecitkecitsaṃvatsareṇa tu || 54 ||
[Analyze grammar]

ṣaḍbhirmāsaistu saṃsiddhāstribhirmāsaistathāpare |
munayo devamāśritya narmadāṃ ca yaśasvinīm || 55 ||
[Analyze grammar]

chittvā saṃsāradoṣāṃśca agamanbrahma śāśvatam |
evaṃ kaliyuge ghore śataśo'tha sahasraśaḥ || 56 ||
[Analyze grammar]

narmadātīramāśritya munayo rudramāviśan || 57 ||
[Analyze grammar]

ye narmadātīramupetya viprāḥ śaive vrate yatnamupaprapannāḥ |
trikālamambhaḥ pravigāhya bhaktyā devaṃ samabhyarcya śivaṃ vrajanti || 58 ||
[Analyze grammar]

dhyānārcanairjāpyamahāvrataiśca nārāyaṇaṃ vā satataṃ smaranti |
te dhautapāṇḍurapaṭā iva rājahaṃsāḥ saṃsārasāgarajalasya taranti pāram || 59 ||
[Analyze grammar]

satyaṃ satyaṃ punaḥ satyamutkṣipya bhujamucyate |
idamekaṃ suniṣpannaṃ dhyeyo nārāyaṇaḥ sadā || 60 ||
[Analyze grammar]

yo vā haraṃ pūjayate jitātmā māsaṃ ca pakṣaṃ ca vasennarendra |
revāṃ samāśritya mahānubhāvaḥ sa devadevo'tha bhavetpinākī || 61 ||
[Analyze grammar]

kīṭāḥ pataṃgāśca pipīlikāśca ye vai mriyante'mbhasi narmadāyāḥ |
te divyarūpāstu kulaprasūtāḥ śataṃ samā dharmaparā bhavanti || 62 ||
[Analyze grammar]

kālena vṛkṣāḥ prapatanti ye'pi mahātaraṃgaughanikṛttamūlāḥ |
te narmadāṃbhobhirapāstapāpā dedīpyamānāstridivaṃ prayānti || 63 ||
[Analyze grammar]

akāmakāmāśca tathā sakāmā revāntamāśritya mriyanti tīre |
jaḍāndhamūkāstridivaṃ prayānti kimatra viprā bhavabhāvayuktāḥ || 64 ||
[Analyze grammar]

māsopavāsairapi śoṣitāṅgā na tāṃ gatiṃ yānti vimuktadehāḥ |
mriyanti revājalapūtakāyāḥ śivārcane keśavabhāvayuktāḥ || 65 ||
[Analyze grammar]

nīvāraśyāmākayaveṅgudādyairanyairmunīndrā iha vartayanti |
āpritya kūlaṃ tridaśānugītaṃ te narmadāyā na viśanti mṛtyum || 66 ||
[Analyze grammar]

bhramanti ye tīramupetya devyāstrikāladevārcanasatyapūtāḥ |
viṇmūtracarmāsthitiropadhānāḥ kukṣau yuvatyā na vasanti bhūyaḥ || 67 ||
[Analyze grammar]

kiṃ yajñadānairbahubhiśca teṣāṃ niṣevitaistīrthavaraiḥ samastaiḥ |
revātaṭaṃ dakṣiṇamuttaraṃ vā sevanti te rudracarānupūrvam || 68 ||
[Analyze grammar]

te vañcitāḥ paṅgujaḍāndhabhūtā lokeṣu martyāḥ paśubhiśca tulyāḥ |
ye nāśritā rudraśarīrabhūtāṃ sopānapaṅktiṃ tridivasya revām || 69 ||
[Analyze grammar]

yugaṃ kaliṃ ghoramimaṃ ya iccheddraṣṭuṃ kadācinna punardvijendraḥ |
sa narmadātīramupetya sarvaṃ sampūjayetsarvavimuktasaṃgaḥ || 70 ||
[Analyze grammar]

vighnairanekairatiyojyamānā ye tīramujhanti na narmadāyāḥ |
te caiva sarvasya hitārthabhūtā vandyāśca te sarvajanasya mānyāḥ || 71 ||
[Analyze grammar]

bhṛgvatrigārgeyavaśiṣṭhakaṅkāḥ śataiḥ sametairniyatāstvasaṃkhyaiḥ |
siddhiṃ parāṃ te hi jalaplutāṅgāḥ prāptāstu lokānmarutāṃ na cānye || 72 ||
[Analyze grammar]

jñānaṃ mahatpuṇyatamaṃ pavitraṃ paṭhantyado nityaviśuddhasattvāḥ |
gatiṃ parāṃ yānti mahānubhāvā rudrasya vākyaṃ hi yathā pramāṇam || 73 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 10

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: