Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| adhyāya || 2 ||
[Analyze grammar]

sūta uvāca || 1 ||
[Analyze grammar]

narmadāyāstu māhātmyaṃ kṛṣṇadvaipāyano'bravīt |
tatte'haṃ sampravakṣyāmi yattvayā paripṛcchitam || 2 ||
[Analyze grammar]

vistaraṃ narmadāyāstu tīrthānāṃ munisattama |
ko'nyaḥ śakto'sti vai vaktumṛte brahmāṇamīśvaram || 3 ||
[Analyze grammar]

etameva purā praśnaṃ pṛṣṭavāñjanamejayaḥ |
vaiśaṃpāyanasaṃjñaṃ tu śiṣyaṃ dvaipāyanasya ha || 4 ||
[Analyze grammar]

revātīrthāśritaṃ puṇyaṃ tatte vakṣyāmi śaunaka |
purā pārīkṣito rājā yajñādīkṣāsu dīkṣitaḥ || 5 ||
[Analyze grammar]

saṃbhṛte tu havirdravye vartamāneṣu karmasu |
āsīneṣu dvijāgryeṣu hūyamāne hutāśane || 6 ||
[Analyze grammar]

vartamānāsu sarvatra tathā dharmakathāsu ca |
śrūyamāṇe tathā śabde janairukte tvaharniśam || 7 ||
[Analyze grammar]

yajñabhūmau kulapate dīyatāṃ bhujyatāmiti |
vividhāṃśca vinodānvai kurvāṇeṣu vinodiṣu || 8 ||
[Analyze grammar]

evaṃvidhe vartamāne yajñe svargasadaḥsame |
vaiśaṃpāyanamāsīnaṃ papraccha janamejayaḥ || 9 ||
[Analyze grammar]

janamejaya uvāca |
dvaipāyanaprasādena jñānavānasi me mataḥ |
vaiśaṃpāyana tasmāttvāṃ pṛcchāmi ṛṣisannidhau || 10 ||
[Analyze grammar]

brūhi me tvaṃ purāvṛttaṃ pitṛṇāṃ tīrthasevanam |
ciraṃ nānāvidhānkleśān prāptāsta iti me śrutam || 11 ||
[Analyze grammar]

kathaṃ dyūtajitāḥ pārthā mama pūrvapitāmahāḥ |
āsamudrāṃ mahīṃ vipra bhramantastīrthalobhataḥ || 12 ||
[Analyze grammar]

kena te sahitāstāta bhūmibhāgānanekaśaḥ |
ceruḥ kathaya tatsarvaṃ sarvajño'si mato mama || 13 ||
[Analyze grammar]

vaiśaṃpāyana uvāca || 14 ||
[Analyze grammar]

kathayiṣyāmi bhūnātha yatpṛṣṭaṃ tu tvayā'nagha |
namaskṛtya virūpākṣaṃ vedavyāsaṃ mahākavim || 15 ||
[Analyze grammar]

pitāmahāstu te pañca pāṇḍavāḥ saha kṛṣṇayā |
uṣitvā brāhmaṇaiḥ sārdhaṃ kāmyake vana uttame || 16 ||
[Analyze grammar]

pradhānoddālake tatra kaśyapo'tha mahāmatiḥ |
vibhāṇḍakaśca rājendra muruścaiva mahāmuniḥ || 17 ||
[Analyze grammar]

pulastyo lomaśaścaiva tathānye putrapautriṇaḥ |
snātvā niḥśeṣatīrtheṣu gatāste vindhyaparvatam || 18 ||
[Analyze grammar]

te ca tatrāśramaṃ puṇyaṃ sarvairvṛkṣaiḥ samākulam |
campakaiḥ karṇakāraiśca punnāgairnāgakesaraiḥ || 19 ||
[Analyze grammar]

bakulaiḥ kovidāraiśca dāḍimairupaśobhitam |
puṣpitairarjunaiścaiva bilvapāṭalaketakaiḥ || 20 ||
[Analyze grammar]

kadambāmramadhūkaiśca nimbajambīratindukaiḥ |
nālikeraiḥ kapitthaiśca kharjūrapanasaistathā || 21 ||
[Analyze grammar]

nānādrumalatākīrṇaṃ nānāvallībhirāvṛtam |
sapuṣpaṃ phalitaṃ kāntaṃ vanaṃ caitrarathaṃ yathā || 22 ||
[Analyze grammar]

jalāśrayaistu vipulaiḥ padminīkhaṇḍamaṇḍitam |
sitotpalaiśca saṃchannaṃ nīlapītaiḥ sitāruṇaiḥ || 23 ||
[Analyze grammar]

haṃsakāraṇḍavākīrṇaṃ cakravākopaśobhitam |
āḍīkākabalākābhiḥ sevitaṃ kokilādibhiḥ || 24 ||
[Analyze grammar]

siṃhairvyāghrairvarāhaiśca gajaiścaiva mahotkaṭaiḥ |
mahiṣaiśca mahākāyaiḥ kuraṅgaiścitrakaiḥ śaśaiḥ || 25 ||
[Analyze grammar]

gaṇḍakaiścaiva khaḍgaiśca gomāyusurabhī yutam |
sāraṅgairmallakaiścaiva dvipadaiśca catuṣpadaiḥ || 26 ||
[Analyze grammar]

tathāca kokilākīrṇaṃ manaḥkāntaṃ suśobhitam |
jīvaṃjīvakasaṃghaiśca nānāpakṣisamāyutam || 27 ||
[Analyze grammar]

duḥkhaśokavinirmuktaṃ sattvotkaṭamanoramam |
kṣuttṛṣārahitaṃ kāntaṃ sarvavyādhivivarjitam || 28 ||
[Analyze grammar]

siṃhīstanaṃ pibantyatra kuraṃgāḥ snehasaṃyutam |
mārjāramūṣakau cobhāvavalehata unmukhau || 29 ||
[Analyze grammar]

pañcāsyāḥ potakebhāśca bhoginastu kalāpinaḥ |
dṛṣṭvā tadvipinaṃ ramyaṃ praviṣṭāḥ pāṇḍunandanāḥ || 30 ||
[Analyze grammar]

mārkaṇḍaṃ dṛṣṭavāṃstatra taruṇādityasannibham |
ṛṣibhiḥ sevyamānaṃ tu nānāśāstraviśāradaiḥ || 31 ||
[Analyze grammar]

kulīnaiḥ sattvasampannaiḥ śaucācārasamanvitaiḥ |
dhīsaṃgataiḥ kṣamāyuktaistrisaṃdhyaṃ japatatparaiḥ || 32 ||
[Analyze grammar]

ṛgyajuḥsāmavihitairmantrairhomaparāyaṇaiḥ |
kecitpañcāgnimadhyasthāḥ kecidekāntasaṃsthitāḥ || 33 ||
[Analyze grammar]

ūrdhvabāhunirālambā ādityabhramaṇāḥ pare |
sāyaṃprātarbhujaścānye ekāhārāstathā pare || 34 ||
[Analyze grammar]

dvādaśāhāttathā cānye anye māsārdhabhojanāḥ |
darśe darśe tathā cānye anye śaivālabhojanāḥ || 35 ||
[Analyze grammar]

piṇyākamapare'bhujan kecitpālāśabhojanāḥ |
apare niyatāhārā vāyubhakṣyāmbubhojanāḥ || 36 ||
[Analyze grammar]

evaṃbhūtaistathā vṛddhaiḥ sevyate munipuṃgavaiḥ |
tato dharmasutaḥ śrīmānāśramaṃ taṃ praviśya saḥ || 37 ||
[Analyze grammar]

dṛṣṭvā munivaraṃ śāntaṃ dhyāyamānaṃ paraṃ padam |
prādakṣiṇyena sahasā daṇḍavatpatito'grataḥ || 38 ||
[Analyze grammar]

bhaktyānupatitaṃ dṛṣṭvā cirādādāya locanam |
ko bhavānityuvācedaṃ dharmaṃ dhīmānapṛcchata || 39 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā dārakastatsamīpagaḥ |
āhāyaṃ dharmarājaste darśanārthaṃ samāgataḥ || 40 ||
[Analyze grammar]

tacchrutvādārakeṇoktaṃ vacanaṃ prāha sādaraḥ |
ehyehi vatsavatseti kiṃcitsthānāccalanmuniḥ |
taṃ tu snehādupāghrāya āsane upaveśayat || 41 ||
[Analyze grammar]

upaviṣṭe sabhāyāṃ tu pūjāṃ kṛtvā yathāvidhi |
vanyairdhānyaiḥ phalairmūlai rasaiścaiva pṛthagvidhaiḥ || 42 ||
[Analyze grammar]

pāṇḍavā brāhmaṇaiḥ sārddhaṃ yathāyogyaṃ prapūjitāḥ |
muhūrtādatha viśramya dharmaputro yudhiṣṭhiraḥ || 43 ||
[Analyze grammar]

pṛcchati sma muniśreṣṭhaṃ kautūhalasamanvitaḥ |
bhagavansarvalokānāṃ dīrghāyustvaṃ mato mama || 44 ||
[Analyze grammar]

saptakalpānaśeṣeṇa kathayasva mamānagha |
kalpakṣaye'pi lokasya sthāvarasyetarasya ca || 45 ||
[Analyze grammar]

na vinaṣṭo'si viprendra kathaṃ vā kena hetunā |
gaṅgādyāḥ saritaḥ sarvāḥ samudrāntāśca yā mune || 46 ||
[Analyze grammar]

tāsāṃ madhye sthitāḥ kāḥ svitkāścaiva pralayaṃ gatāḥ |
kā nu puṇyajalā nityaṃ kānu na kṣayamāgatā || 47 ||
[Analyze grammar]

etatkathaya me tāta prasannenāntarātmanā |
śrotumicchāmyaśeṣeṇa ṛṣibhiḥ saha bāndhavaiḥ || 48 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
sādhusādhu mahāprājña dharmaputra yudhiṣṭhira |
kathayāmi yathā nyāyaṃ yatpṛcchasi mamānagha || 49 ||
[Analyze grammar]

sarvapāpaharaṃ puṇyaṃ purāṇaṃ rudrabhāṣitam |
yaḥ śṛṇoti naro bhaktyā tasya puṇyaphalaṃ śṛṇu || 50 ||
[Analyze grammar]

aśvamedha sahasreṇa vājapeyaśatena ca |
tatphalaṃ samavāpnoti rājannāstyatra saṃśayaḥ || 51 ||
[Analyze grammar]

brahmaghnaśca surāpī ca steyī goghnaśca yo naraḥ |
mucyate sarvapāpebhyo rudrasya vacanaṃ yathā || 52 ||
[Analyze grammar]

gaṅgā tu saritāṃ śreṣṭhā tathā caiva sarasvatī |
kāverī devikā caiva sindhuḥ sālakuṭī tathā || 53 ||
[Analyze grammar]

sarayūḥ śatarudrā ca mahī carmilayā saha |
godāvarī tathā puṇyā tathaiva yamunā nadī || 54 ||
[Analyze grammar]

payoṣṇī ca śatadruśca tathā dharmanadī śubhā |
etāścānyāśca saritaḥ sarvapāpaharāḥ smṛtāḥ || 55 ||
[Analyze grammar]

kiṃ tu te kāraṇaṃ tāta vakṣyāmi nṛpasattama |
samudrāḥ saritaḥ sarvāḥ kalpe kalpe kṣayaṃ gatāḥ || 56 ||
[Analyze grammar]

saptakalpakṣaye kṣīṇe na mṛtā tena narmadā |
narmadaikaiva rājendra paraṃ tiṣṭhetsaridvarā || 57 ||
[Analyze grammar]

toyapūrṇā mahābhāga munisaṃghairabhiṣṭutā |
gaṃgādyāḥ saritaścānyāḥ kalpe kalpe kṣayaṃ gatāḥ || 58 ||
[Analyze grammar]

eṣā devī purā dṛṣṭā tena vakṣyāmi te'nagha || 59 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 2

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: