Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| adhyāya || 1 ||
[Analyze grammar]

śrīgaṇeśāya namaḥ || 1 ||
[Analyze grammar]

oṃ namaḥ śrīpuruṣottamāya |
oṃ namaḥ śrīnarmadāyai |
oṃ namo hariharahiraṇyagarbhebhyo namo vyāsavālmīkiśukaparāśarebhyo namo gurugobrāhmaṇebhyaḥ |
oṃ majjanmātaṅgagaṇḍacyutamadamadirāmodamattālimālaṃ snānaiḥ siddhāṅganānāṃ kucayugavigalatkuṅkumāsaṅgapiṅgam |
sāyaṃ prātarmunīnāṃ kusumacayasamācchannatīrasthavṛkṣaṃ pāyādvo narmadāmbhaḥ karimakarakarākrāntarahaṃstaraṃgam || 2 ||
[Analyze grammar]

ubhayataṭapuṇyatīrthā prakṣālitasakalalalokaduritaughā |
devamunimanujavandyā haratu sadā narmadā duritam || 3 ||
[Analyze grammar]

nāśayatu duritamakhilaṃ bhūtaṃ bhavyaṃ bhavacca bhuvi bhavinām |
sakalapavitri tava sudhā puṇyajalā narmadā bhavati || 4 ||
[Analyze grammar]

taṭapulinaṃ śivadevā yasyā yatayo'pi kāmayante vā |
muninivahavihitasevā śivāya mama jāyatāṃ revā || 5 ||
[Analyze grammar]

nārāyaṇaṃ namaskṛtvā naraṃ caiva narottamam |
devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet || 6 ||
[Analyze grammar]

naimiṣe puṇyanilaye nānāṛṣiniṣevite |
śaunakaḥ satramāsīnaḥ sūta papraccha vistarāt || 7 ||
[Analyze grammar]

manye'haṃ dharmanaipuṇyaṃ tvayi sūta sadārcitam |
puṇyāmṛtakathāvaktā vyāsasaśiṣyastvameva hi || 8 ||
[Analyze grammar]

atastvāṃ paripṛcchāmi dharmatīrthāśrayaṃ kave |
bahūni santi tīrthāni bahuśo me śrutāni ca || 9 ||
[Analyze grammar]

śrutā divyanadī brāhmī tathā viṣṇunadī mayā |
tṛtīyā na mayā kvāpi śrutā raudrī saridvarā || 10 ||
[Analyze grammar]

tāṃ vedagarbhāṃ vikhyātāṃ vibudhaughābhivanditām |
vada me tvaṃ mahāprājña tīrthapūgapariṣkṛtām || 11 ||
[Analyze grammar]

kaṃ deśamāśritā revā kathaṃ śrīrudrasaṃbhavā |
tatsaṃśritāni tīrthāni yāni tāni vadasva me || 12 ||
[Analyze grammar]

sūta uvāca |
sādhu pṛṣṭaṃ kulapate caritraṃ narmadāśritam |
citraṃ pavitraṃ doṣaghnaṃ śrutamuktaṃ ca sattama || 13 ||
[Analyze grammar]

vedopavedavedāṅgādīnyabhivyasya pūritaḥ |
aṣṭādaśapurāṇānāṃ vaktā satyavatīsutaḥ || 14 ||
[Analyze grammar]

taṃ namaskṛtya vakṣyāmi purāṇāni yathākramam |
yeṣāmabhivyāharaṇādabhivṛddhirvṛṣāyuṣoḥ || 15 ||
[Analyze grammar]

śrutiḥ smṛtiśca viprāṇāṃ cakṣuṣī parikīrtite |
kāṇastatraikayā hīno dvābhyāmandhaḥ prakīrtitaḥ || 16 ||
[Analyze grammar]

śrutismṛtipurāṇāni viduṣāṃ locanatrayam |
yastribhirnayanaiḥ paśyetso'ṃśo māheśvaro mataḥ || 17 ||
[Analyze grammar]

ātmano vedavidyā ca īśvareṇa vinirmitā |
śaunakīyā ca paurāṇī dharmaśāstrātmikā ca yā || 18 ||
[Analyze grammar]

tisro vidyā imā mukhyāḥ sarvaśāstravinirṇaye |
purāṇaṃ pañcamo veda iti brahmānuśāsanam || 19 ||
[Analyze grammar]

yo na veda purāṇaṃ hi na sa vedātra kiṃcana |
katamaḥ sa hi dharmo'sti kiṃ vā jñānaṃ tathāvidham || 20 ||
[Analyze grammar]

anyadvā tatkimatrāha purāṇe yanna dṛśyate |
vedāḥ pratiṣṭhitāḥ pūrvaṃ purāṇe nātra saṃśayaḥ || 21 ||
[Analyze grammar]

bibhetyalpaśrutādvedo māmayaṃ pratariṣyati |
itihāsapurāṇaiśca kṛto'yaṃ niścayaḥ purā || 22 ||
[Analyze grammar]

ātmā purāṇaṃ vedānāṃ pṛthagaṃgāni tāni ṣaṭ |
yacca dṛṣṭaṃ hi vedeṣu taddṛṣṭaṃ smṛtibhiḥ kila || 23 ||
[Analyze grammar]

ubhābhyāṃ yattu dṛṣṭaṃ hi tatpurāṇeṣu gīyate |
purāṇaṃ sarvaśāstrāṇāṃ prathamaṃ brahmaṇaḥ smṛtam || 24 ||
[Analyze grammar]

anantaraṃ ca vaktrebhyo vedāstasya vinirgatāḥ |
purāṇamekamevāsīdasmin kalpāntare mune || 25 ||
[Analyze grammar]

trivargasādhanaṃ puṇyaṃ śatakoṭipravistaram |
smṛtvā jagāda ca munīnprati devaścaturmukhaḥ || 26 ||
[Analyze grammar]

pravṛttiḥ sarvaśāstrāṇāṃ purāṇasyābhavattataḥ |
kālenāgrahaṇaṃ dṛṣṭvā purāṇasya tato muniḥ || 27 ||
[Analyze grammar]

vyāsarūpaṃ vibhuḥ kṛtvā saṃharetsa yuge yuge |
aṣṭalakṣapramāṇe tu dvāpare dvāpare sadā || 28 ||
[Analyze grammar]

tadaṣṭādaśadhā kṛtvā bhūloke'smin prabhāṣyate |
adyāpi devaloke tacchatakoṭipravistaram || 29 ||
[Analyze grammar]

tathātra caturlakṣaṃ saṃkṣepeṇa niveśitam |
purāṇāni daśāṣṭau ca sāmprataṃ tadihocyate |
nāmatastāni vakṣyāmi śṛṇu tvamṛṣisattama || 30 ||
[Analyze grammar]

sargaśca pratisargaśca vaṃśo manvantarāṇi ca |
vaṃśānucaritaṃ caiva purāṇaṃ pañcalakṣaṇam || 31 ||
[Analyze grammar]

brāhmaṃ purāṇaṃ tatrādyaṃ saṃhitāyāṃ vibhūṣitam |
ślokānāṃ daśasāhasraṃ nānāpuṇyakathāyutam || 32 ||
[Analyze grammar]

pādmaṃ ca pañcapañcāśatsahasrāṇi nigadyate |
tṛtīyaṃ vaiṣṇavaṃnāma trayoviṃśatisaṃkhyayā || 33 ||
[Analyze grammar]

caturthaṃ vāyunā proktaṃ vāyavīyamiti smṛtam |
śivabhaktisamāyogācchaivaṃ taccāparākhyayā || 34 ||
[Analyze grammar]

caturviṃśatisaṃkhyātaṃ sahasrāṇi tu śaunaka |
caturbhiḥ parvabhiḥ proktaṃ bhaviṣyaṃ pañcamaṃ tathā || 35 ||
[Analyze grammar]

caturdaśasahasrāṇi tathā pañca śatāni tat |
mārkaṇḍaṃ navasāhasraṃ ṣaṣṭhaṃ tatparikīrtitam || 36 ||
[Analyze grammar]

āgneyaṃ saptamaṃ proktaṃ sahasrāṇi tu ṣoḍaśa |
aṣṭamaṃ nāradīyaṃ tu proktaṃ vai pañcaviṃśatiḥ || 37 ||
[Analyze grammar]

navamaṃ bhagavannāma bhāgadvayavibhūṣitam |
tadaṣṭādaśasāhasraṃ procyate granthasaṃkhyayā || 38 ||
[Analyze grammar]

daśamaṃ brahmavaivartaṃ tāvatsaṃkhyamihocyate |
laiṅgamekādaśaṃ jñeyaṃ tathaikādaśasaṃkhyayā || 39 ||
[Analyze grammar]

bhāgadvayaṃ viracitaṃ talliṅgamṛṣipuṃgava |
caturviṃśatisāhasraṃ vārāhaṃ dvādaśaṃ viduḥ || 40 ||
[Analyze grammar]

vibhaktaṃ saptabhiḥ khaṇḍaiḥ skāndaṃ bhāgyavatāṃ vara |
tadekāśītisāhasraṃ saṃkhyayā vai nirūpitam || 41 ||
[Analyze grammar]

tatastu vāmanaṃ nāma caturdaśatamaṃ smṛtam |
saṃkhyayā daśasāhasraṃ proktaṃ kulapate purā || 42 ||
[Analyze grammar]

kaurmaṃ pañcadaśaṃ prāhurbhāgadvayavibhūṣitam |
daśasaptasahasrāṇi purā sāṃkhyapate kalau || 43 ||
[Analyze grammar]

mātsyaṃ matsyena yatproktaṃ manave ṣoḍaśaṃ kramāt |
taccaturdaśasāhasraṃ saṃkhyayā vadatāṃ vara || 44 ||
[Analyze grammar]

gāruḍaṃ saptadaśamaṃ smṛtaṃ caikonaviṃśatiḥ |
aṣṭādaśaṃ tu brahmāṇḍaṃ bhāgadvayavibhūṣitam || 45 ||
[Analyze grammar]

tacca dvādaśasāhasraṃ śatamaṣṭasamanvitam |
tathaivopapurāṇāni yāni coktāni vedhasā || 46 ||
[Analyze grammar]

idaṃ brahmapurāṇasya sulabhaṃ sauramuttamam |
saṃhitādvayasaṃyuktaṃ puṇyaṃ śivakathāśrayam || 47 ||
[Analyze grammar]

ādyā sanatkumāroktā dvitīyā sūryabhāṣitā |
sanatkumāranāmnā hi tadvikhyātaṃ mahāmune || 48 ||
[Analyze grammar]

dvitīyaṃ nārasiṃhaṃ ca purāṇe pādmasaṃjñite |
śaukeyaṃ hi tṛtīyaṃ tu purāṇe vaiṣṇave matam || 49 ||
[Analyze grammar]

bārhaspatyaṃ caturthaṃ ca vāyavyaṃ saṃmataṃ sadā |
daurvāsasaṃ pañcamaṃ ca smṛtaṃ bhāgavate sadā || 50 ||
[Analyze grammar]

bhaviṣye nāradoktaṃ ca sūribhiḥ kathitaṃ purā |
kāpilaṃ mānavaṃ caiva tathaivośanaseritam || 51 ||
[Analyze grammar]

brahmāṇḍaṃ vāruṇaṃ cātha kālikādvayameva ca |
māheśvaraṃ tathā sāmbaṃ sauraṃ sarvārthasaṃcayam || 52 ||
[Analyze grammar]

pārāśaraṃ bhāgavataṃ kaurmaṃ cāṣṭādaśaṃ kramāt |
etānyupapurāṇāni mayoktāni yathākramam || 53 ||
[Analyze grammar]

purāṇasaṃhitāmetāṃ yaḥ paṭhedvā śṛṇoti ca |
so'nantapuṇyabhāgī syānmṛto brahmapuraṃ vrajet || 54 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 1

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: