Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
pañcasaptatikaṃ devaṃ vaḍaleśvarasaṃjñakam |
viddhi pāpaharaṃ devi darśanātkāmadaṃ nṛṇām || 1 ||
[Analyze grammar]

dhanadasya sakhā devi maṇibhadro babhūva ha |
īrṣyāprabhāvastatputro vaḍalonāma kopanaḥ || 2 ||
[Analyze grammar]

rūpavānsarvadā kāmī sadā matto balādhikaḥ |
kadācitsa gato ramyāṃ nalinīṃ dhanadasya ca || 3 ||
[Analyze grammar]

ratyarthaṃ kāmasevārthaṃ guptāṃ rahasi nirmitām |
dadarśa kusumaiśchannāṃ vajravaiḍūryabhūṣitām || 4 ||
[Analyze grammar]

tāṃ vai vidrumasaṃchannāṃ muktādāmavirā jitām |
suramyāṃ vipulacchāyāṃ svarṇapaṃkajaśobhitām || 5 ||
[Analyze grammar]

kuberabhavanābhyāśe vallabhāṃ dhanadasya ca |
ākrīḍaṃ rājarājasya kuberasya mahā tmanaḥ || 6 ||
[Analyze grammar]

rākṣasaiḥ kiṃnaraiścaiva guptāṃ khaṅgadharaiḥ sadā |
tāṃ dṛṣṭvā paramaprīto babhūva vaḍalastadā || 7 ||
[Analyze grammar]

priyayā sahito reme sthāne gupte manohare |
reme ramaṇakairyogairanaṃgena vaśīkṛtaḥ || 8 ||
[Analyze grammar]

tatra guptā raṇe śūrā rākṣasā raṇakovidāḥ |
rakṣaṃti śatasāhasraṃ sarvāyudhaparicchadāḥ || 9 ||
[Analyze grammar]

te tu dṛṣṭvaiva vaḍalaṃ maṇibhadrasutaṃ priye |
bhakṣyaiḥ saṃpūritamukhaṃ divyacandanabhūṣitam || 10 ||
[Analyze grammar]

ketakīgarbhapatrābhairdaṃtairdivyatarānanam |
yuddhārthe baddhanistriṃśaṃ śaktiyuktamariṃdamam || 11 ||
[Analyze grammar]

bhāryāsahāyamunmattaṃ paryaṃke ca sthitaṃ sadā |
ratyarthamāgataṃ jñātvā anyonyamabhicukruśuḥ || 12 ||
[Analyze grammar]

mā vīrānena mārgeṇa sabhāryo gantumarhasi |
ākrīḍo'yaṃ kuberasya dhanadasya mahātmanaḥ || 13 ||
[Analyze grammar]

devā devarṣayo yakṣā gandharvāḥ kiṃnarāstathā |
āmantrya yakṣapravaraṃ viharaṃti ramaṃti ca || 14 ||
[Analyze grammar]

neha śakyaṃ vinādeśādvihartuṃ krīḍituṃ ciram |
bhrātrāmātyena suhṛdā kenāpi ca sutena ca || 15 ||
[Analyze grammar]

yenakenacidanyāyādavamanya dhaneśvaram |
vihāraḥ kriyate darpātsa vinaśyedasaṃśayam || 16 ||
[Analyze grammar]

evaṃ sa rākṣasairghorairvaḍalo vinivāritaḥ |
mā maivamiti sakrodhaṃ bhartsayadbhiḥ samaṃtataḥ || 17 ||
[Analyze grammar]

kadarthīkṛtya tu sa tānrākṣasānbhīmavikramaḥ |
vyagāhata mahātejāste sarve taṃ nyavārayan || 18 ||
[Analyze grammar]

gṛhṇīta badhnīta nikṛntatainaṃ pibāma khādāma ca vṛttahīnam |
kruddhā bruvaṃto hyapatandrutaṃ te śastrāṇi codyamya vivṛttanetrāḥ || 19 ||
[Analyze grammar]

tataḥ sa gurvīṃ yamadaṇḍakalpāṃ mahāgadāṃ kāṃcanapaṭṭanaddhām |
pragṛhya tāmabhyapatattarasvī tato'bravīttiṣṭhata tiṣṭhateti || 20 ||
[Analyze grammar]

te tasya vīryaṃ ca valaṃ ca dṛṣṭvā vidyābalaṃ bāhubalaṃ tathaiva |
na śaknuvaṃtaḥ sahituṃ sametā hatāḥ pravīrāḥ sahasā nivṛttāḥ || 21 ||
[Analyze grammar]

vidāryamāṇāstata eva tūrṇamākāśamāsthāya vimūḍhasaṃjñāḥ |
kailāsaśṛṃgāṇyabhi dudruvuste yakṣārditā rakṣapālāḥ prabhagnāḥ || 22 ||
[Analyze grammar]

sa śakravaddānavadaityasaṃghānvikramya jitvā madanābhitaptaḥ |
vigāhya tāṃ puṣkariṇīṃ samarthaḥ kāmaṃ sa cikrīḍati yakṣaputraḥ || 23 ||
[Analyze grammar]

tatastu te rakṣapālāḥ sametya dhaneśvaraṃ vai vaḍalena nunnāḥ |
yakṣasya dhairyaṃ subalaṃ ca saṃkhye yathāvadācakhyuratīva bhītāḥ || 24 ||
[Analyze grammar]

teṣāṃ tu vacanaṃ śrutvā maṇibhadro mahāyaśāḥ |
śaśāpa putraṃ dayitaṃ vaḍalaṃ prabhukāraṇāt || 25 ||
[Analyze grammar]

yasmātsā nalinī ramyā sevitā vaḍalena tu |
dayitā dhanadasyāpi yathā mātā tathaiva sā || 26 ||
[Analyze grammar]

tasmātputro madīyastu sarvabhāgavivarjitaḥ |
paṃgvandho badhiro dīnaḥ kṣayarogamavāpsyati || 27 ||
[Analyze grammar]

iti śaptastadā jāto vaḍalo bhogavarjitaḥ |
patito bhūtale caiva tasminsthāne gato'pi san || 28 ||
[Analyze grammar]

pīḍitaḥ kṣayarogeṇa na śaśāka viceṣṭitum |
andho'tha badhiro jāto guruśāpahatastadā || 29 ||
[Analyze grammar]

ciṃtayāmāsa sahasā śāpamatyadbhutaṃ mahat |
śapto'haṃ kena sahasā jīvanyonyaṃtaraṃ gataḥ || 30 ||
[Analyze grammar]

kathaṃ śapto'smi tātena maṇibhadreṇa vallabhaḥ |
putro yuvā ca śūraśca śatrupakṣakṣayaṃkaraḥ || 31 ||
[Analyze grammar]

dhanyo'sau maṇibhadro'pi mattāto yena bhūtale |
prabhubhaktyā nijaḥ putraḥ śaptastyaktaśca tatkṣaṇāt || 32 ||
[Analyze grammar]

vaḍalena punaḥ proktaṃ dhanyo'haṃ prabhukāraṇāt |
utsavo nidhanaṃnāma bhartṛpiṇḍopajīvinām || 33 ||
[Analyze grammar]

anyāyena yathākāmaṃ prārabdhaḥ saṃcitaściram |
tenāhaṃ śāpatāṃ prāpto yāsyāmi narakaṃ dhruvam || 34 ||
[Analyze grammar]

evaṃ vilapatastasya vaḍalasya varānane |
ājagāma tamuddeśaṃ maṇibhadro mahābalaḥ |
dadarśa putraṃ paṃgvaṃdhaṃ kṣayarogaprapīḍitam || 35 ||
[Analyze grammar]

niḥśvasaṃtaṃ suduḥkhārttaṃ vila paṃtaṃ punaḥpunaḥ |
pratyuvāca sutaṃ yakṣo maṇibhadro'tiduḥkhitaḥ |
mayā kupitrā hā vatsa śaptastvaṃ prabhukāraṇāt || 36 ||
[Analyze grammar]

tvayeyaṃ nalinī ramyā dhana dasyātivallabhā |
sevitā kāmataptena pravarā rākṣasā hatāḥ || 37 ||
[Analyze grammar]

tasmātputra mayā śapto na mithyā sa bhaviṣyati |
prabhurdevaḥ prabhuḥ svāmī prabhurmātā prabhuḥ pitā || 38 ||
[Analyze grammar]

svāmyarthe yaḥ priyānprāṇānparityajati saṃgare |
sa yāti paramaṃ sthānaṃ brahmalokaṃ sanātanam || 39 ||
[Analyze grammar]

na mantrasādhyaḥ śāpoyaṃ nauṣadhena vratena ca |
niyamena ca dānena tasmānmadvacanaṃ kuru || 40 ||
[Analyze grammar]

mayā śrutaṃ śakraloke purāṇaṃ skaṃdakīrttitam |
bruvato nāradasyaiva devānāṃ saṃnidhau purā || 41 ||
[Analyze grammar]

prabhāvo varṇitastena mahākālavanasya ca |
kṣetre hyasminmahāliṃgaṃ svargadvārasya dakṣiṇe || 42 ||
[Analyze grammar]

vidyate vyādhiśamanaṃ rūpasaubhāgyadāyakam |
tatrāhaṃ tvāṃ ca neṣyāmi vimānenāśugāminā || 43 ||
[Analyze grammar]

ityuktvā maṇibhadreṇa samānītaḥ sutastadā |
yatra devādhidevo'sau svargadvārasya dakṣiṇe || 44 ||
[Analyze grammar]

sparśanāttasya liṃgasya cakṣuṣmānrūpavānbalī |
supādaḥ śrutisaṃyuktastatkṣaṇādabhavattadā || 45 ||
[Analyze grammar]

dṛṣṭvā sumahadāścaryaṃ maṇibhadreṇa pārvati |
kṛtaṃ nāma suhṛṣṭena svīyaputrasya nāmataḥ |
cakṣuṣmānvaḍalo jāto liṃgasyāsya prabhāvataḥ || 46 ||
[Analyze grammar]

adyaprabhṛti devo'yaṃ vaḍaleśvarasaṃjñakaḥ |
bhaviṣyati trilokeṣu vikhyāto netradāyakaḥ || 47 ||
[Analyze grammar]

pūjayiṣyaṃti ye devaṃ vaḍaleśvarasaṃjñakam |
liṃgaṃ lokeṣu vikhyātaṃ te prāpsyaṃti manoratham || 48 ||
[Analyze grammar]

dṛṣṭo harati pāpāni spṛṣṭo rājyaṃ prayacchati |
arcito bhaktibhāvena mokṣaṃ dadyānna saṃśayaḥ || 49 ||
[Analyze grammar]

kārttike śuklapakṣasya tithirvai dvādaśī bhavet |
tasyāṃ ye pūjayiṣyaṃti vaḍaleśvarasaṃjñakam || 50 ||
[Analyze grammar]

dānaṃ taiḥ satataṃ dattaṃ te yāṃti paramaṃ padam |
prayāge ca prabhāse ca gaṃgāsāgarasaṃgame || 51 ||
[Analyze grammar]

tapastaptaṃ bhavettaistu te muktā nātra saṃśayaḥ |
garbhavāse na jāyaṃte sarvasaukhyasamanvitāḥ || 52 ||
[Analyze grammar]

gāṇapatyā bhaviṣyaṃti śaṃkarasya sadā priyāḥ |
saubhāgyarūpasaṃpannāḥ putrapautraiśca saṃyutāḥ |
jāyaṃte mānavā loke vaḍaleśvaradarśanāt || 53 ||
[Analyze grammar]

garbhavāse mahākaṣṭe yasya vāso na rocate |
so'bhyarcayatu bhāvena vaḍaleśvaramīśvaram || 54 ||
[Analyze grammar]

na liṃgena vinā siddhirdurlabhaṃ paramaṃ padam |
gatirna jāyate svarge yāvalliṃgaṃ tu nārcayet || 55 ||
[Analyze grammar]

liṃgārcana vihīnānāṃ siddhiścāpi sudurlabhā |
mama putreṇa saṃprāptamīpsitaṃ liṃgato yataḥ || 56 ||
[Analyze grammar]

ityuktvā maṇibhadro'pi sutena sahito yayau |
yatra devo dhanādhyakṣaḥ sthānaṃ svaṃ paramaṃ gataḥ || 57 ||
[Analyze grammar]

eṣa te kathito devi prabhāvaḥ pāpanāśanaḥ |
vaḍaleśvaradevasya śrūyatāmaruṇeśvaram || 58 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ paṃcama āvaṃtyakhaṇḍe caturaśītiliṅgamāhātmya umāmaheśvarasaṃvāde vaḍaleśvaramāhātmyavarṇanaṃ nāma paṃcasaptatitamo'dhyāyaḥ || 75 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 75

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: