Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīhara uvāca |
paṃcaṣaṣṭikasaṃkhyākaṃ viddhi brahmeśvaraṃ priye |
yasya darśanamātreṇa brahmaloko hyavāpyate || 1 ||
[Analyze grammar]

pulomānāma daityeṃdro mahābalaparākramaḥ |
paulomānāṃ sahasraistu pūjyamānaḥ sa tiṣṭhati || 2 ||
[Analyze grammar]

ānarcuste'pi taṃ daityaṃ sureśaṃ tridaśā iva |
sa kadācitsamakṣaṃ tu daityānāmidamabravīt || 3 ||
[Analyze grammar]

adyāpi lokapālānāmarkeṃdujvalanāṃbhasām |
śatakratorddhaneśasya yamasya varuṇasya ca || 4 ||
[Analyze grammar]

yadi nāma tataḥ kiṃ me tapasā jīvitena ca |
so'haṃ vidrāvayiṣyāmi sarvāneva divaukasaḥ || 5 ||
[Analyze grammar]

sarvairetaiḥ parivṛtaḥ paulomairbalavattaraiḥ |
ityuktvā gatavāndevi sāgaraṃ daityasaṃvṛtaḥ |
tāvacchayānaṃ sahasā hyapaśyanmadhusūdanam || 6 ||
[Analyze grammar]

śāradābhrasamābhāsaṃ madhyekālaṃ yathā ghanam |
tamālokya tato daityānabravīdanugāṃstathā || 7 ||
[Analyze grammar]

ayaṃ sa dānavagirivajro hi madhusūdanaḥ |
kīrttikāṃtākalākelivaidhavyādeśako dviṣām || 8 ||
[Analyze grammar]

daityasīmaṃtinīkāṃtapatravallīprabhaṃjakaḥ |
ayamasmajjayavadhūvaidhavyādeśakaḥ paraḥ || 9 ||
[Analyze grammar]

gataśaṃkaḥ svapityekaḥ sarvadā kuṭilāśayaḥ |
haṃtavyastvarayā duṣṭaḥ kāṃkṣito darśanaṃ gataḥ || 10 ||
[Analyze grammar]

ityuktvā sa hi daityeṃdraḥ pulomātiruṣānvitaḥ |
abhidudrāva vegena tāvadagre pitāmaham |
dadarśa nābhikamale cintayānaṃ punaḥpunaḥ || 11 ||
[Analyze grammar]

atha vyākulatāṃ prāpto brahmā dṛṣṭvā tadadbhutam |
āyāṃtaṃ daityasiṃhānāṃ sainyaṃ raṇasudurjayam || 12 ||
[Analyze grammar]

atha bodhaṃ gataḥ kṣipraṃ kaiṭabhārirmahābalaḥ |
dadarśāgre pulomaṃ tu svasainyaparivāritam || 13 ||
[Analyze grammar]

ajeyaḥ saṃgare dhīro brahmāṇamidama bravīt || 14 ||
[Analyze grammar]

viṣṇuruvāca |
pulomasya vināśārthamudyogaḥ kriyatāmiti |
asau labdhavaro daityaḥ sahasā māṃ vijeṣyati || 15 ||
[Analyze grammar]

tasmādgaccha tvarāyukto mahākālavane śubhe |
liṃgaṃ drakṣyasi tatraiva saptakalpodbhavaṃ param || 16 ||
[Analyze grammar]

uttare cyavaneśasya śivaśaktisamanvitam |
tasya liṃgasya māhātmyādbalaṃ prāpsyati śāśvatam || 17 ||
[Analyze grammar]

kuṇḍeśvarakarasparśakāri vāri niraṃtaram |
tadānaya gṛhītvā tu tenāyaṃ vadhyatāmiti || 18 ||
[Analyze grammar]

iti tasya vacaḥ śrutvā brahmā lokapitāmahaḥ |
ājagāma muhūrtena yatra talliṃgamuttamam || 19 ||
[Analyze grammar]

stutiṃ cakāra sahasā dṛṣṭvā bhaktyā pitāmahaḥ || 20 ||
[Analyze grammar]

brahmovāca |
namaste divyarūpāya namaste bahurūpiṇe |
namo'viṣahyavīryāya namo viśvakriyātmane || 21 ||
[Analyze grammar]

namaḥ piṃgakaparddāya namaḥ khaṃḍeṃdudhāriṇe |
namaḥ kanakavarṇāya namo vananivāsine || 22 ||
[Analyze grammar]

vaṃde tvāṃ bhūtabharttāraṃ sadā śatruvināśanam |
raṇatkanakakeyūraṃ dhṛtapūrṇeṃdumaṃḍa lam || 23 ||
[Analyze grammar]

vande tvāṃ tridaśādhyakṣaṃ viśvādhyakṣaṃ maheśvaram |
kṣīṇasaṃsāraduḥkhaughaṃ munidhyātapadaṃ sadā || 24 ||
[Analyze grammar]

vaṃde tvāṃ sarvadā devaṃ daityasaṃghātanāśanam |
ṭaṃkapaṭṭiśaśūlāgradhanuḥkhaḍgagadādharam || 25 ||
[Analyze grammar]

evaṃ stutaḥ sa bhagavāṃlliṃgarūpī maheśvaraḥ |
kiṃcitsmitamukhaḥ prāha brahmāṇaṃ lokakāraṇam || 26 ||
[Analyze grammar]

kiṃ te'bhīṣṭaṃ karomyadya kiṃ dadāmi pitāmaha |
kasmātstauṣi muniśreṣṭha kasmādārto'si dṛśyase || 27 ||
[Analyze grammar]

iti liṃgavacaḥ śrutvā kathitaṃ brahmaṇā tadā |
vṛttāṃtaṃ vistarātsarvaṃ liṃgenoktaṃ tadā priye || 28 ||
[Analyze grammar]

jalaṃ gṛhāṇa vāṇīśa śastrajaṃ śatruvāraṇam |
haniṣyasi kṣaṇenaiva pulomaṃ sahasainyakam || 29 ||
[Analyze grammar]

ityuktaḥ satvaro brahmā gato yatra janārddanaḥ |
jalena tena tāndai tyānpātayāmāsa bhūtale || 30 ||
[Analyze grammar]

sa pulomā mahānāsītsvārociṣeṃ'tare manau |
kṛṣṇo'pi brahmaṇā sārddhamājagāma kuśasthalīm || 31 ||
[Analyze grammar]

dadarśa tatra talliṃgaṃ nāma cakre janārddanaḥ |
brahmaṇā saṃstuto devo mamānugrahakāraṇāt |
tasmādbrahmeśvaronāma khyātiṃ lokeṣu yāsyati || 32 ||
[Analyze grammar]

ye drakṣyaṃti narā bhaktyā devaṃ brahmeśvaraṃ śivam |
te brahmalokamākramya sameṣyanti mamāntikam || 33 ||
[Analyze grammar]

yastu paśyetprasaṃgena devaṃ brahmeśvaraṃ śivam |
kṛtakṛtyaḥ sa puruṣo na śocenmaraṇaṃ sadā || 34 ||
[Analyze grammar]

yaḥ puṣkaraṃ naro gatvā tapo varṣaśataṃ caret |
anyo brahmeśvaraṃ paśyettasya puṇyaṃ tato'dhikam || 35 ||
[Analyze grammar]

paṃcapātakasaṃyukto yo marttyo duṣṭamānasaḥ |
sopi gacchecchivaṃ sthānaṃ dṛṣṭvā brahmeśvaraṃ śivam || 36 ||
[Analyze grammar]

cāṃdrāyaṇānāṃ vidhivaddaśānāmeva yatphalam |
tatphalaṃ samavāpnoti brahmeśvarasya darśanāt || 37 ||
[Analyze grammar]

ityuktvā gatavānviṣṇurvaikuṃṭhaṃ śāśvataṃ priye |
brahmalokaṃ jagāmātha brahmā lokapitāmahaḥ || 38 ||
[Analyze grammar]

eṣa te kathito devi prabhāvaḥ pāpanāśanaḥ |
brahmeśvarasya devasya jalpeśvaramatho śṛṇu || 39 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvaṃtyakhaṃḍe caturaśītiliṅgamāhātmye brahmeśvaramāhātmyavarṇanaṃnāma paṃcaṣaṣṭitamo'dhyāyaḥ || 65 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 65

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: