Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
ekaṣaṣṭitamaṃ viddhi saubhāgyeśvaramīśvaram |
yasya darśanamātreṇa saubhāgya matulaṃ labhet || 1 ||
[Analyze grammar]

pradhamaṃ prākṛte kalpe rājābhūdaśvavāhanaḥ |
prāgjyotiṣapure ramye dharmātmā kīrttivarddhanaḥ || 2 ||
[Analyze grammar]

anekayajñakṛtprājñaḥ saṃgrāmeṣvapa rājitaḥ |
tasya bhāryā viśālākṣi nāmnā madanamañjarī || 3 ||
[Analyze grammar]

kāśirājasutā subhrū rūpeṇātīva śobhanā |
dakṣā suśīlā dharmiṣṭhā gṛhavyāpārako vidā || 4 ||
[Analyze grammar]

catuḥṣaṣṭikalāyuktā sadā bhartṛhite ratā |
pūrṇenduvadanā saumyā sadā madhurabhāṣiṇī || 5 ||
[Analyze grammar]

pūrvakarmavaśāddevi durbhūgā samajāyata |
sā neṣṭā tasya nṛpaternetrodvegakarī sadā || 6 ||
[Analyze grammar]

śrotrodvegakaraṃ vākyaṃ tasya rājñaḥ karoti sā |
dadāha locane rājastasyāḥ saṃdarśanaṃ sadā || 7 ||
[Analyze grammar]

mṛrchāṃ prāpnotyasahyāṃ sa tasyāḥ sparśena bhūpatiḥ |
kadā cālokito rājā tayā premṇā varānane |
dahyamāno'titīvreṇa vahninā vākyamabravīt || 8 ||
[Analyze grammar]

dvāsthaitāṃ durbhagāṃ bhāryāmādāya vipine vane |
parityajāśu naitatte vicāryaṃ vacanaṃ mama || 9 ||
[Analyze grammar]

tato nṛpasya vacanamavicāryamavekṣya saḥ |
dvāsthastatyāja tāṃ subhrūmāropya syaṃdanaṃ vane || 10 ||
[Analyze grammar]

sā ca tyaktā vane śūnye rudatī ca muhurmuhuḥ |
sasmāra taṃ mahīpālaṃ tamamanyata daivatam || 11 ||
[Analyze grammar]

atha sā cārusarvāṃgī tatrāsaktātmamānasā |
niśvāsaparamā ninye dinaśeṣaṃ tathā niśām || 12 ||
[Analyze grammar]

niśvasantyanavadyāṃgī hāheti rudatī muhuḥ |
mandabhāgyeti cātmānaṃ nininda madirekṣaṇā || 13 ||
[Analyze grammar]

na vihāre na cāhāre ramaṇīye na tadvane |
na kandareṣu śailānāṃ sā babandha tadā ratim |
tyaktā tena varārohe nininda nijayauvanam || 14 ||
[Analyze grammar]

durbhagāhaṃ kva jātātra duṣṭadaivavaśīkṛtā |
kathaṃ prāptaḥ sa me bharttā tādṛśo nṛpasa ttamaḥ || 15 ||
[Analyze grammar]

dhanyo'yamatipuṇyo'yaṃ yo'yaṃ yauvanagocaraḥ |
anyāsāmasatīnāṃ ca ramiṣyati na saṃśayaḥ || 16 ||
[Analyze grammar]

abhīṣṭā kasyacitkāṃtā kāṃtaḥ kasyāścidīpsitaḥ |
parasparānurāgāḍhayaṃ dāṃpatyamatidurlabham || 17 ||
[Analyze grammar]

mamāyaṃ vallabho rājā na cāhaṃ nṛpavallabhā |
parasparānurāgo hi dhanyānāmeva jāyate || 18 ||
[Analyze grammar]

yadyadya sa mahīpālo na mayā saṃgameṣyati |
tatkāmāgniravaśyaṃ māṃ kṣapayiṣyati duḥsahaḥ || 19 ||
[Analyze grammar]

ramaṇīyamabhūdyattu puṃskokilanināditam |
hīnaṃ hi vallabhenaivaṃ dahatīvādya me vanam || 20 ||
[Analyze grammar]

itthaṃ sā madanāviṣṭā vilapantī punaḥpunaḥ |
dadarśa tāpasaṃ tatra trikālajñaṃ dṛḍhavratam || 21 ||
[Analyze grammar]

mekhalājinakaupīnadaṇḍakāṣṭhopajīvanam |
mahaujasaṃ mahābhāgaṃ mumukṣuṃ munipuṃgavam || 22 ||
[Analyze grammar]

udayādityasaṃkāśaṃ vibhāvasusamadyutim |
taṃ dṛṣṭvā sahasotthāya sā rājñī durmatā satī || 23 ||
[Analyze grammar]

vinayenopasaṃyamya praṇipatyābhivādya ca |
viyogakāraṇaṃ rājñaḥ papraccha praṇatā satī || 24 ||
[Analyze grammar]

bhagavankāśirājasya sutāhamativallabhā |
bhaginī śatrusenasya mātuścātīva vallabhā || 25 ||
[Analyze grammar]

aśvavāhanasaṃjñena nṛpeṇoḍhā mahāmune |
dharmato dharmakalpena prajapatisamena tu || 26 ||
[Analyze grammar]

sā kimarthaṃ na cābhīṣṭā jātā'haṃ tasya bhūpateḥ |
sa cātīva mamābhīṣṭo nṛpatiḥ sarvadā vibho || 27 ||
[Analyze grammar]

durbhagāhaṃ kathaṃ jātā karmaṇā kena tāpasa |
kathaṃ bhavati vaśyo me bharttā nṛpatisattamaḥ |
saubhāgyaṃ ca kathaṃ me syāditi satyaṃ ca kathyatām || 28 ||
[Analyze grammar]

tasyāstadvacanaṃ śrutvā sa muniḥ saṃśitavrataḥ |
jñānena kathayāmāsa tasyā daurbhāgyakāraṇam || 29 ||
[Analyze grammar]

pāṇigrahaṇakāle tvaṃ grahaiḥ pāpairvilokitā |
bhartā te nṛpatiḥ putri grahaiḥ saumyairvilokitaḥ || 30 ||
[Analyze grammar]

tena te vallabho rājā na tvaṃ bhūpasya vallabhā |
iti tasya vacaḥ śrutvā sā rājñī dīnamānasā |
papraccha vinayopetā bhaktinamrātmakandharā || 31 ||
[Analyze grammar]

bhagavankena dānena snānena niyamena ca |
karmaṇā kena saubhāgyaṃ paramaṃ hi kathaṃ bhavet || 32 ||
[Analyze grammar]

iti tasyā vacaḥ śrutvā sa muniḥ saṃśitavrataḥ |
kathayāmāsa māhātmyaṃ saubhāgyaṃ yena labhyate || 33 ||
[Analyze grammar]

mahākālavane putri ligaṃ saubhāgyadāyakam |
mataṃgeśvarapārśve tu vidyate'bhīṣṭadāyakam |
tasya darśanamātreṇa saubhāgyaṃ samavāpsyasi || 34 ||
[Analyze grammar]

iṃdrāṇyārādhitaṃ liṃgaṃ purā saubhāgyakāraṇāt |
saubhāgyaṃ paramaṃ labdhaṃ naṣṭaḥ śakro'pi labdhavān |
tasmādgaccha mamādeśānmahākālavanaṃ śubham || 35 ||
[Analyze grammar]

saubhāgyaṃ bhavitā tatra kāṃtena saha darśanam |
putro bhaviṣyati śubhe tasya liṃgasya darśanāt || 36 ||
[Analyze grammar]

ityuktā sā tadā tena tāpasena varānane |
vidyate yatra talliṃgaṃ mahākālavanaṃ gatā || 37 ||
[Analyze grammar]

dadarśa praṇayopetā liṃgaṃ saubhāgyadāyakam |
darśanāttasya liṃgasya rājā sasmāra tāṃ priyām || 38 ||
[Analyze grammar]

papraccha jamadagniṃ tu kva gatā me priyā vibho |
bhakṣitā vipine vipra siṃhavyāghraniśācaraiḥ || 39 ||
[Analyze grammar]

mayā tyaktā nṛśaṃsena ahaṃ tasyāstu vallabhaḥ |
evaṃ bruvāṇo nṛpatiḥ pratyukto jamadagninā || 40 ||
[Analyze grammar]

na bhakṣitā sā bhūpāla siṃhavyāghraniśācaraiḥ |
sā cāviplutacāritrā tvadbhaktā ca pativratā || 41 ||
[Analyze grammar]

mahākālavanaṃ rājangatā saubhāgyakāmyayā |
bhāryā rakṣyā mahīpāla iti sā śrutiruttamā || 42 ||
[Analyze grammar]

bhāryāyāṃ rakṣyamāṇāyāṃ prajā bhavati rakṣitā |
ātmā hi jāyate tasyāṃ sā rakṣyāto nareśvara || 43 ||
[Analyze grammar]

dharmahāniścānudinamabhāryasya bhavennṛpa |
nityakriyāyā vibhraṃśaḥ sa cāpi patanāya vai || 44 ||
[Analyze grammar]

patnyānukūlayā bhāvyaṃ yathāśīle'pi bharttari |
duḥśīlā durbhagā bhāryā poṣaṇīyā nareśvara || 45 ||
[Analyze grammar]

iti tasya vacaḥ śrutvā samāyāto nareśvaraḥ |
mahākālavane ramye dadarśa svāṃ priyāṃ tadā || 46 ||
[Analyze grammar]

saubhāgyālaṃkṛtāṃ subhrū pūjayaṃtīṃ maheśvaram |
dṛṣṭvā snehena cāliṃgya pratyuvāca sa tāṃ priyām || 47 ||
[Analyze grammar]

viraheṇa tvadīyena saṃtapto'haṃ varānane |
adya me saphalaṃ cakṣurjīvitaṃ ca sujīvitam || 48 ||
[Analyze grammar]

yattvāṃ paśyāmi subhage kṛtārthohaṃ kṛtastvayā |
evaṃ dṛṣṭātiharṣeṇa sā dadarśa tadā patim |
uvāca ca prasīdeti bhūyo bhūyo mudānvitā || 49 ||
[Analyze grammar]

tataḥ sa rājā rabhasātpariṣvajyāha bhāminīm |
priye prasanna evāhaṃ bhūyo bhūyo bravīmi kim || 50 ||
[Analyze grammar]

tataḥ samāgamo jāto jātaḥ putro'tidhārmikaḥ |
tasya liṃgasya māhātmyāddattonāma sa gīyate || 51 ||
[Analyze grammar]

saubhāgyamatulaṃ labdhaṃ tayā devyā himātmaje |
saubhāgyeśvarasaṃjñaṃ tu tataḥprabhṛti bhūtale || 52 ||
[Analyze grammar]

ye paśyaṃti viśālākṣi saubhāgyeśvaramīśvaram |
teṣāṃ kule na daurbhāgyaṃ jāyate parvatātmaje || 53 ||
[Analyze grammar]

bhaviṣyati na dāridryaṃ viyogo na ca bandhubhiḥ |
putramitrakalatrāṇāṃ liṃgasya ca samarcanāt || 54 ||
[Analyze grammar]

nopasargabhayaṃ teṣāṃ ye paśyaṃti varānane |
saubhāgyeśvarasaṃjñaṃ tu na grahādibhayaṃ bhavet || 55 ||
[Analyze grammar]

sarvabādhāvinirmukto dhanadhānyasamanvitaḥ |
manuṣyo jāyate devi saubhāgyeśvaradarśanāt |
saṃpūjyaḥ sarvalokeṣu saubhāgyekanidhirbhavet || 56 ||
[Analyze grammar]

jāyate bhūpatirloke sārvabhaumo varānane |
nāputrā nādhanā nārī na dīnā na ca duḥkhitā |
jāyate durbhagā naiva saubhāgyeśvaradarśanāt || 57 ||
[Analyze grammar]

na vaidhavyaṃ na ca vyādhirnākālamaraṇaṃ śriye |
na putrabhartṛjaṃ duḥkhaṃ jāyate liṃgadarśanāt || 58 ||
[Analyze grammar]

yathā lakṣmīrharernityaṃ sāvitrī brahmaṇaḥ smṛtā |
rohiṇī vallabhā ceṃdoḥ śacī śakrasya vallabhā |
tathā sā jāyate nārī saubhāgyeśvaradarśanāt || 59 ||
[Analyze grammar]

eṣa te kathito devi prabhāvaḥ pāpanāśanaḥ |
saubhāgyeśvaradevasya śṛṇu rūpeśvaraṃ priye || 60 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvaṃtyakhaṇḍe caturaśīti liṃgamāhātmye saubhāgyeśvaramāhātmyavarṇanaṃnāmaikaṣaṣṭitamo'dhyāyaḥ || 61 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 61

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: