Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| śrīmahādeva uvāca |
mataṃgeśvara saṃjñaṃ tu ṣaṣṭisaṃkhyākamīśvaram |
viddhi pāpaharaṃ devi samīhitakaraṃ sadā || 1 ||
[Analyze grammar]

sugatirnāma viprendro babhūva dvāpare yuge |
satyavādī sadā dāṃto vedādhyayanatatparaḥ || 2 ||
[Analyze grammar]

mataṃgastasya putro'bhūdbālyāddāruṇatāṃ gataḥ |
sabālaṃ gardabhaṃ devi tiṣṭhantaṃ māturaṃtike |
daṇḍakāṣṭhena sahasā tāḍayāmāsa cāpalāt || 3 ||
[Analyze grammar]

taṃ tu tīvrāhataṃ dṛṣṭvā gardabhī putragṛddhinī |
uvāca mā śucaḥ putra caṃḍālo'yaṃ na vai dvijaḥ || 4 ||
[Analyze grammar]

brāhmaṇe dāruṇaṃ nāsti maitro brāhmaṇa ucyate |
 tudanpāpākṛtirayaṃ bāle na kurute dayām || 5 ||
[Analyze grammar]

svakīyāṃ bhajate cātha prakṛtiṃ mānavaḥ sadā |
etacchrutvā mataṃgastu dāruṇaṃ garddabhīvacaḥ || 6 ||
[Analyze grammar]

daṃḍakāṣṭhaṃ parityajya rāsabhīṃ pratyabhāṣata |
brūhi rāsabhi kalyāṇi mātā me yena dūṣitā || 7 ||
[Analyze grammar]

kathaṃ māṃ vetsi caṃḍālaṃ yāyāvarakulodbhavam |
kena jātosmi caṃḍālo brāhmaṇyaṃ yena me gatam || 8 ||
[Analyze grammar]

gardabhyuvāca |
nāpitena pramattena brāhmaṇyāṃ vṛṣalena hi |
tatastvamasi cāṃḍālo brāhmaṇyaṃ tena te gatam || 9 ||
[Analyze grammar]

evamukto mataṃgastu pitaraṃ vākyamabravīt |
tātāścaryaṃ śrutaṃ me'dya jāto'haṃ nāpitena vai || 10 ||
[Analyze grammar]

gardabhyā kathitaṃ samyaktasmāttapsye mahattapaḥ |
evamuktvā sa pitaraṃ pratasthe kṛtaniścayaḥ || 11 ||
[Analyze grammar]

sa gatvā ca tato'raṇyamatapyata mahattapaḥ |
tataḥ saṃtāpayāmāsa vibudhāṃstapasānvitaḥ || 12 ||
[Analyze grammar]

taṃ tathā tapasā yuktamuvāca harivāhanaḥ |
mataṃga tapyase kiṃ tvaṃ bhogānutsṛjya mānuṣān |
varaṃ dadāmi te'haṃ taṃ vṛṇīṣva tvaṃ yadicchasi || 13 ||
[Analyze grammar]

mataṅga uvāca |
brāhmaṇyaṃ kāmayāno'hamidamārabdhavāṃstapaḥ |
dehi me śāśvataṃ śakra vara eṣa vṛto mayā || 14 ||
[Analyze grammar]

etacchrutvā tu vacanaṃ tamuvāca puraṃdaraḥ |
brāhmaṇyaṃ yācase tvaṃ hi duṣprāpamakṛtātmabhiḥ || 15 ||
[Analyze grammar]

nāśameṣyasi durbuddhe tadupārama mā ciram |
caṃḍālayonau jātena na tatprāpyaṃ kathaṃcana || 16 ||
[Analyze grammar]

evamukto mataṃgastu saṃśitātmā yata vrataḥ |
atiṣṭhadekapādena varṣāṇāṃ śatasaṃkhyayā || 17 ||
[Analyze grammar]

tamuvāca tataḥ śakraḥ punareva mahāyaśāḥ |
brāhmaṇyaṃ durlabhaṃ vīra mā kṛthāḥ sāhasaṃ vṛthā || 18 ||
[Analyze grammar]

na hi śakyaṃ prāptumevamacirānnāśameṣyasi |
vṛṇu vā kāmamanyaṃ tvaṃ brāhmaṇatvaṃ sudurlabham || 19 ||
[Analyze grammar]

evamukto mataṃgastu saṃśitātmā dṛḍhavrataḥ |
sahasramekaṃ pādena tato'bdānāmavarttata || 20 ||
[Analyze grammar]

tadeva ca punarvākyamuvāca balavṛtrahā |
caṃḍālāyaunau jātena nāvāpyaṃ te kathaṃcana || 21 ||
[Analyze grammar]

anyaṃ varaṃ vṛṇīṣva tvaṃ mā kṛthāstatsvayaṃ śramam |
evamukto mataṃgastu bhṛśaṃ śokaparāyaṇaḥ || 22 ||
[Analyze grammar]

atiṣṭhata gayāṃ gatvā soṃguṣṭhena śataṃ samāḥ |
suduṣkaraṃ vahanyogaṃ prāṇāyāmaparāyaṇaḥ || 23 ||
[Analyze grammar]

tvagasthibhūto dharmātmā tatāpa paramaṃ tapaḥ |
tapaṃtaṃ tamabhidrutya parijagrāha vāsavaḥ || 24 ||
[Analyze grammar]

varāṇāmīśvaro dātā sarvabhūtahite rataḥ || 25 ||
[Analyze grammar]

śakra uvāca |
mataṃga brāhmaṇatvaṃ hi viruddhamiha dṛśyate |
brāhmaṇyaṃ durllabhaṃ tāta hyasatāṃ pāpaśīlinām || 26 ||
[Analyze grammar]

brāhmaṇe sarvabhūtānāṃ yogakṣemaḥ samāhitaḥ |
tadutsṛjyeha duṣprāpyaṃ brāhmaṇyamakṛtātmabhiḥ || 27 ||
[Analyze grammar]

anyaṃ varaṃ vṛṇīṣva tvaṃ durlabho'yaṃ hi te varaḥ || 28 ||
[Analyze grammar]

mataṃga uvāca |
kiṃ māṃ tudasi duḥkhārtaṃ mṛtaṃ mārayase ca mām |
taṃ tu śocāmi yo labdhvā brāhmaṇyaṃ nānupālayet || 29 ||
[Analyze grammar]

brāhmaṇyaṃ yadi duṣprāpyaṃ tribhirvarṇaiḥ śatakrato |
tapasā ca kathaṃ labdhaṃ viśvāmitreṇa bhūbhujā || 30 ||
[Analyze grammar]

vītahavyaśca rājarṣistapasā vipratāṃ gataḥ |
tasmāttapaḥ kariṣyāmi nirdvaṃdvo niṣparigrahaḥ || 31 ||
[Analyze grammar]

ahiṃsādamasatyasthaḥ kathaṃ nārhāmi vipratām |
daivena kṛtametaddhi yadyahaṃ mātṛdoṣataḥ || 32 ||
[Analyze grammar]

etāmavasthāṃ saṃprāpto daivayogātpuraṃdara |
nūnaṃ daivaṃ na śakyaṃ tu pauruṣeṇa nivarttitum || 33 ||
[Analyze grammar]

yadahaṃ yatnavānevaṃ na labhe vipratāṃ vibho |
evaṃ jñātvā tu deveśa dātumarhasi me param || 34 ||
[Analyze grammar]

yadi te'hamanugrāhyaḥ kiṃcidvā sukṛtaṃ mama |
tadupāyaṃ hi me śaṃsa kathaṃ vipro bhavāmi vai || 35 ||
[Analyze grammar]

yathā mamākṣayā kīttirbhavedvāpi puraṃdara |
kartumarhasi taddeva śirasā tvāṃ prasādaye || 36 ||
[Analyze grammar]

ityukto hi mataṃgena vāsavo balavṛtrahā |
kathayāmāsa saṃtuṣṭo liṃgamāhātmyamuttamam || 37 ||
[Analyze grammar]

indra uvāca |
mahākālavane liṃgaṃ sthāpitaṃ brahmaṇā purā |
divyamūrttidharaṃ divyaṃ śrīsiddheśvarapūrvataḥ || 38 ||
[Analyze grammar]

tasya darśanamātreṇa vipratvaṃ samavāpsyasi |
vāsavasya ca vākyena mataṃgo gatavāṃstadā || 39 ||
[Analyze grammar]

mahākālavanaṃ ramyaṃ siddhakṣetramathāparam |
dadarśa tatra talliṃgamaśeṣaphaladāyakam || 40 ||
[Analyze grammar]

dṛṣṭvā saṃpūjayāmāsa puṣpairnānāvidhaistathā |
pūjitaḥ pratyuvācedaṃ mataṃgaṃ devasattamaḥ || 41 ||
[Analyze grammar]

aho mahānsabhāgyosi yastvayā toṣito'smyaham |
mattaḥ sarvaṃ samudbhūtaṃ brahmāṃḍaṃ bhūrbhuvādikam || 42 ||
[Analyze grammar]

varado'smi varārhāṇāṃ śāpado'smi durātmanāma |
brāhmaṇyaṃ matprasādācca akṣayaṃ te bhaviṣyati || 43 ||
[Analyze grammar]

tato'sau vipratāṃ yāto mataṃgo liṃgadarśanāta |
punaḥ pūjāprabhāveṇa brahmalokaṃ gato dvija || 44 ||
[Analyze grammar]

brāhmaṇyaṃ durlabhaṃ labdhaṃ liṃgasyāsya prabhāvataḥ |
mataṃgena varārohe tasmāddevo vigīyate || 45 ||
[Analyze grammar]

mataṃgeśvarako loke brahmalokapradāyakaḥ |
varṇāśrameṣu vidviṣṭāḥ pāṣaṃḍavacane ratāḥ || 46 ||
[Analyze grammar]

nirmaryādā nirācārā niḥśaṃkāścātilolupāḥ |
nirghṛṇāḥ krūrarmāṇo dhṛṣṭāḥ kaliyuge narāḥ |
darśanāttasya liṃgasya te'pi yāṃti triviṣṭapam || 47 ||
[Analyze grammar]

ye viśuddhā mahābhāgā dhyānino muktibhāginaḥ |
te paśyaṃti kalau devi mataṃgeśvaramīśvaram || 48 ||
[Analyze grammar]

brahmadhyānaparā ye ca yajñadānakriyāratāḥ |
te paśyaṃti kalau devi mataṃgeśvaramīśvaram || 49 ||
[Analyze grammar]

ye'rcayaṃti mahā devi mataṃgeśvaramīśvarama |
kṛtapuṇyā narā marttye teṣāṃ vāso'kṣayo divi || 50 ||
[Analyze grammar]

eṣa te kathito devi prabhāvaḥ pāpanāśanaḥ |
mataṃgeśvaradevasya śṛṇu saubhāgyamīśvaram || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 60

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: