Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīmahādeva uvāca |
ekonaṣaṣṭikaṃ viddhi devaṃ siddheśvaraṃ priye |
yasya darśanamātreṇa siddhiḥ puṃsāṃ prajāyate || 1 ||
[Analyze grammar]

āsīdaśvaśirānāma rājā paramadhārmikaḥ |
so'śvamedhena yajñena iṣṭvā sabahudakṣiṇam || 2 ||
[Analyze grammar]

snātaścāvabhṛthe hṛṣṭo brāhmaṇaiḥ parivāritaḥ |
yāvadāste sa rājarṣistāvatsiddho'tidīptimān || 3 ||
[Analyze grammar]

nānauṣadhiprabhāvajño maṃtrataṃtra viśāradaḥ |
āyayau kapilaḥ śrīmānjaigīṣavyaśca siddharāṭ || 4 ||
[Analyze grammar]

tayostvaritamutthāya sa rājābhyāgatakriyām |
cakāra parayā yukto mudā vai pṛthi vīpatiḥ || 5 ||
[Analyze grammar]

tāvarcitāvāsanasthau kṣamāśīlau śucivratau |
mahaujasau mahābhāgau mumukṣū munipuṃgavau |
vidyāvinayasaṃpannau brahmacaryaparāyaṇau |
anekasṛṣṭisaṃhārasthitikāryaparāyaṇau || 7 ||
[Analyze grammar]

udayādityasaṃkāśau vibhāvasusamadyutī |
tejorāśisamāyuktau durnirīkṣyau pṛthagjanaiḥ || 8 ||
[Analyze grammar]

vinayenopasaṃgamya praṇipatyābhivādya ca |
sa rājā prāṃjalirbhūtvā praśnamenamapṛcchata || 9 ||
[Analyze grammar]

aśvaśirā uvāca |
śrutaṃ mayā muniśreṣṭhau nānyo devo janārddanāt |
dhyātotha pūjito nṝṇāṃ muktido bhavabaṃdhanāt || 10 ||
[Analyze grammar]

saṃsmṛte tu hṛṣīkeśe narāṇāṃ koṭijanmajam |
aśubhaṃ kṣayamāpnoti kathaṃ na praṇameddharim || 11 ||
[Analyze grammar]

samārādhya jagannāthaṃ śakrādyāstridivaukasaḥ |
vasaṃti muditāḥ svarge divyadyutisamanvitāḥ || 12 ||
[Analyze grammar]

janmamṛtyujarā rogairduḥkhāni vividhāni ca |
prayāṃti vilayaṃ sadyaḥ prasanne garuḍadhvaje || 13 ||
[Analyze grammar]

iti pṛṣṭastadā tena prārthitena yaśasvinā |
ūcatustaṃ nṛpaṃ siddhau siddhivijñānakovidau || 14 ||
[Analyze grammar]

ka eṣa procyate rājaṃstvayā nārāyaṇo'dhunā |
āvāṃ nārāyaṇau dvau tu tvatpratyakṣaṃ gatau nṛpa || 15 ||
[Analyze grammar]

aśvaśirā uvāca |
bhavaṃtau brāhmaṇau siddhau tapasā dagdhakilviṣau |
yuvāṃ nārāyaṇau kasmāditi vākyamuvāca saḥ || 16 ||
[Analyze grammar]

śaṃkhacakragadāpāṇiḥ pītavāsā janārddanaḥ |
garuḍastho hṛṣīkeśaḥ kastasya sadṛśo bhuvi || 17 ||
[Analyze grammar]

tasya rājño vacaḥ śrutvā saṃsiddhau yogakovidau |
darśayāmāsatustau hi kṛtvā nārāyaṇaṃ vapuḥ || 18 ||
[Analyze grammar]

kapilo maṃtramāhātmyātsvayaṃ viṣṇurbabhūva ha |
śaṃkhacakragadāpāṇiḥ pītavāsāśca tatkṣaṇāt || 19 ||
[Analyze grammar]

jaigīṣavyaśca garuḍastatkṣaṇātsamajāyata |
tataḥ samabhavattatra rājaveśmani kautukam || 20 ||
[Analyze grammar]

dṛṣṭvā nārāyaṇaṃ devaṃ garuḍasthaṃ sanātanam |
āścaryaṃ tādṛśaṃ dṛṣṭvā sa rājā vismayānvitaḥ |
uvāca kṣāmyatāṃ siddhau nāyaṃ viṣṇurathedṛśaḥ || 21 ||
[Analyze grammar]

tasya brahmā samutpanno nābhipaṃkajamadhyataḥ |
tasmāttu brahmaṇo rudraḥ sa viṣṇuḥ parameśvaraḥ || 2 ||
[Analyze grammar]

iti rājño vacaḥ śrutvā tadā tau siddhasattamau |
cakratuḥ paramāṃ māyāṃ yogācāryau sumāṃtrikau || 23 ||
[Analyze grammar]

kapilaḥ padmanābhastu padmamadhye prajāpatiḥ |
babhūva svayamevātra sahasā yogatastadā || 24 ||
[Analyze grammar]

jaigīṣavyo'tha rudrastu tasyaivāṃke vyavasthitaḥ |
dadarśa mahadāścaryaṃ sa rājā yogamohitaḥ || 25 ||
[Analyze grammar]

kautukātpratyuvācedaṃ bhītaḥ kaṃpitakandharaḥ |
netthaṃ bhavati viśveśo māyā yogināṃ tadā |
sarvarūpī hariḥ śrīmānsarvagaḥ sarvadaḥ smṛtaḥ || 26 ||
[Analyze grammar]

tato vākyāvasāne tu tasya rājñaśca saṃsadi |
maśakā matkuṇā yūkā bhramarāḥ pakṣiṇo mṛgāḥ || 27 ||
[Analyze grammar]

aśvā gāvo hayāḥ siṃhā vyāghrā gomahiṣāstathā |
anyepi paśavaḥ kīṭā grāmyāraṇyāśca sarvaśaḥ || 28 ||
[Analyze grammar]

dṛśyaṃte rājabhavane koṭiśaḥ parvatātmaje |
taṃ dṛṣṭvā bhūtasaṃghātaṃ rājā vismitamānasaḥ || 29 ||
[Analyze grammar]

yāvacciṃtayate kiṃ syāttāvajjñātaṃ nṛpeṇa hi |
jaigīṣavyasya māhātmyaṃ kapilasya mahātmanaḥ || 30 ||
[Analyze grammar]

kṛtāṃjalipuṭo bhūtvā sa rājā'śvaśirāstadā |
papraccha ca dvijau bhaktyā kimidaṃ siddhasattamau || 31 ||
[Analyze grammar]

sāmarthyamīdṛśaṃ labdhaṃ kasmādvai tapaso balāt |
adya me saphalotpattiradya me saphalaṃ śrutam || 32 ||
[Analyze grammar]

saphalā me manovṛttiryuvayordarśanena vai |
tasya tadvacanaṃ śrutvā kapilo vākyamabravīt || 33 ||
[Analyze grammar]

mahākālavane rājanvidyate liṃgamuttamam |
khyātaṃ siddheśvaraṃ nāmnā siddhairabhyarcitaṃ sadā || 34 ||
[Analyze grammar]

saubhāgyeśvarapūrve tu saubhāgyārogyadāyakam |
prabhāvāttasya liṃgasya prāptā siddhiranuttamā || 35 ||
[Analyze grammar]

jaigīṣavyena siddhena mayā vaiṃ nṛpasattama |
tasmādvraja mahābāho mahākālavanaṃ śubham || 36 ||
[Analyze grammar]

tatra drakṣyasi sarveśaṃ śaṃkhacakragadādharama |
liṃgamūrttau sthitaṃ viṣṇuṃ yaste siddhiṃ pradāsyati || 37 ||
[Analyze grammar]

saṃsiddhā bahavastatra sanakādyā nareśvara |
tasya tadvacanaṃ śrutvā kapilasya mahātmanaḥ || 38 ||
[Analyze grammar]

jagāma sahasā tatra sa rājāśvaśirāstadā |
dadarśa caiva tau siddhau siddheśvarasamīpataḥ || 39 ||
[Analyze grammar]

anye ca bahavaḥ siddhāḥ siddhanāthāstathā pare |
jñātvā siddheśvaraṃ devaṃ siddhasaṃghaiḥ samarcitam || 40 ||
[Analyze grammar]

liṃgamadhye sthita viṣṇuṃ jñātvā sa nṛpasattamaḥ |
pūjayāmāsa bhāvena parameṇa samādhinā || 41 ||
[Analyze grammar]

tatastuṣṭo'bravīddevo varaṃ varaya suvrata |
yattebhilaṣitaṃ sarvamahaṃ dāsyāmi bhūpate || 42 ||
[Analyze grammar]

liṃgasya vacanaṃ śrutvā nṛpeṇoktaṃ ca tacchṛṇu |
yadi me'sti dayā deva prasanno'si hi cetprabho || 43 ||
[Analyze grammar]

yatte rūpaṃ paraṃ nātha taddarśaya mamācyuta |
etadeva hi me deva sadābhilaṣitaṃ hṛdi || 44 ||
[Analyze grammar]

ājanmano jagannātha kadā drakṣye janārddanam |
etadicchāmyahaṃ deva varāṇāṃ pravaraṃ varam |
dīyamānaṃ tvayābhīṣṭaṃ khyātaṃ siddheśvaraṃ kṣitau || 45 ||
[Analyze grammar]

nṛpasya vacanaṃ śrutvā liṃgenoktaṃ varānane |
na me vidurdevagaṇā nāsurā na maharṣayaḥ || 46 ||
[Analyze grammar]

paraṃ rūpaṃ nṛpaśreṣṭha kṛṣṇo'haṃ liṃgatāṃ gataḥ |
mamalokaṃ tu ye prāptā munayo maṃtrabhūṣitāḥ || 47 ||
[Analyze grammar]

na caite māṃ vijānaṃti paramārthena pārthiva |
yadetaddṛśyate tejo liṃgarūpeṇa māmakam || 48 ||
[Analyze grammar]

etadeva hi brahmādyā dhyāyanti tridaśāstvamī |
ato na me paraṃ rūpaṃ draṣṭuṃ kaścitkṣamo bhavet || 49 ||
[Analyze grammar]

anekajanmasaṃśuddhā yogino madanugrahāt |
praviśaṃti tanau mahyaṃ muktāḥ saṃsārabaṃdhanaiḥ || 50 ||
[Analyze grammar]

evaṃ hi buvatastasya siddhiḥ prāptā nṛpeṇa hi |
viṣṇurūpaṃ samāsthāya tasmiṃlliṃge layaṃ gataḥ || 51 ||
[Analyze grammar]

ato devi suvikhyātaṃ liṃgaṃ siddheśvaraṃ param |
ye paśyaṃti narā bhaktyā teṣāṃ siddhiśca śāśvatī || 52 ||
[Analyze grammar]

aṃjanaṃ pādalepaṃ ca pādukāsiddhireva ca |
guṭikā khaḍgasiddhiśca mahāsiddhiḥ sudurlabhā || 53 ||
[Analyze grammar]

divyauṣadhaiśca yā siddhirmaṃtrasparśodbhavā ca yā |
etāstu siddhayaḥ proktā aparā laghimādayaḥ || 54 ||
[Analyze grammar]

dharmārthakāma siddhiśca mokṣasiddhiranuttamā |
jāyate nātra sandehaḥ śrīsiddheśvaradarśanāt || 55 ||
[Analyze grammar]

eṣa te kathito devi prabhāvaḥ pāpanāśanaḥ |
siddheśvarasya devasya mataṃgeśamatho śṛṇu || 56 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvaṃtyakhaṃḍe caturaśīti liṅgamāhātmye siddheśvaramāhātmyavarṇanaṃnāmaikonaṣaṣṭitamo'dhyāyaḥ || 59 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 59

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: