Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīmahādeva uvāca |
śṛṇu devi prayatnena paṃcāśattamamīśvaram |
yasya darśanamātreṇa grahabādhā na jāyate || 1 ||
[Analyze grammar]

saṃjñānāma raverbhāryā sā sutā viśvakarmaṇaḥ |
bharttustejo'sahaṃtyātha kadāciccaiva saṃjñayā |
chāyāmayī cātmanastu nirmitā tarasā tayā || 2 ||
[Analyze grammar]

sā proktā sādareṇaiva sthīyatāṃ sūryasaṃnidhau |
pṛṣṭyāpi na vācyaṃ te madīyaṃ gamanaṃ raveḥ || 3 ||
[Analyze grammar]

ityuktvā sā tadā saṃjñā jagāma bhavanaṃ pituḥ |
saṃjñeyamiti manvāno dvitīyāyāṃ divaspatiḥ |
janayāmāsa tanayaṃ nāmato yaḥ śanaiścaraḥ || 4 ||
[Analyze grammar]

tasmiñjāte bhayaṃ jagmuḥ sadevāsuramānuṣāḥ |
trailokyaṃ jātamātreṇa ākrāṃtaṃ sacarācaram || 5 ||
[Analyze grammar]

indro'pi bhayasaṃtrasto brahmāṇaṃ śaraṇaṃ gataḥ |
sūryaputrasya vṛttāṃtaṃ kathayāmāsa gadgadam || 6 ||
[Analyze grammar]

bhinnaṃ tu rohiṇīcakraṃ vyāptaṃ nakṣatramaṃḍalam |
jātamātreṇa cākrāṃtaṃ trailokyaṃ ravisūnunā || 7 ||
[Analyze grammar]

vāsavasya vacaḥ śrutvā brahmā lokapitāmahaḥ |
āhūya sahasā sūryaṃ vacanaṃ cedamabravīt || 8 ||
[Analyze grammar]

maryādā kriyatāṃ bhāno vāryatāṃ putra aurasaḥ |
ākrāṃtaṃ tejasā tena trailokyaṃ bhūbhuvādikam || 9 ||
[Analyze grammar]

brahmaṇo vacanaṃ śrutvā raviṇā proktamīdṛśaḥ |
asādhyo'yaṃ mama suto vāryatāṃ svayameva tam || 10 ||
[Analyze grammar]

paśya me caraṇau dagdhau dṛṣṭimātreṇa līlayā |
brahmāpi bhayasaṃtrasto jagāma manasā harim || 11 ||
[Analyze grammar]

sūryasya vacanaṃ śrutvā hariḥ prāptastu tatkṣaṇāt |
brahmaṇo vacanaṃ śrutvā bhītaḥ kṛṣṇo'bravīdidam || 12 ||
[Analyze grammar]

gamyatāṃ tatra yatrāste devadevo maheśvaraḥ |
kṛṣṇasya vacanātsarve mamāṃtikamupāgatāḥ || 13 ||
[Analyze grammar]

vṛttāṃtaḥ kathitaḥ sarvo raviputrasya pārvati |
mayā smṛtastu saṃprāptaḥ sūryaputrastu tatkṣaṇāt || 14 ||
[Analyze grammar]

adhodṛṣṭirmayā dṛṣṭo vakrāṃgo rūpato'sitaḥ |
sthairyaṃ kṛtvā namaskṛtya vijñapto'haṃ śanaiḥśanaiḥ || 15 ||
[Analyze grammar]

kimarthaṃ vai smṛto deva dehyājāṃ mama śaṃkara |
ādeśe tava tiṣṭhāmi kiṃ karomi praśādhi mām || 16 ||
[Analyze grammar]

ityukto'haṃ tadā tena raviputreṇa pārvati |
mayā sa vārito'tyarthaṃ mā pīḍaya jagattrayam || 17 ||
[Analyze grammar]

tenoktaṃ dehi me sthānaṃ pānamāhārameva ca |
mayā dattaṃ viśālākṣi pūjārthaṃ sthānamuttamam || 18 ||
[Analyze grammar]

meṣādirāśisaṃsthaḥ saṃstriṃśanmāsānprapīḍaya |
mānuṣānkramaśo vatsa tatra tṛptimavāpsyasi || 19 ||
[Analyze grammar]

aṣṭamaśca caturthaśca dvitīyo janmasaṃsthitaḥ |
dvādaśarāśisaṃstho'pi viruddho bhava sarvadā || 20 ||
[Analyze grammar]

ekādaśo vā ṣaṣṭho vā tṛtīya sthānagothavā |
bhava bhavyataro nṝṇāmataḥ pūjā bhaviṣyati || 21 ||
[Analyze grammar]

paṃcamo navamaścaiva udāsīnastu saptamaḥ |
bhava rāśigato nityaṃ mānuṣe karma bhiryute || 22 ||
[Analyze grammar]

pūjāṃ prāpsyasi cātyarthaṃ grahāṇāmadhikaṃ sadā |
gatiḥ sthirā bhavitrī te varaḥ śreṣṭhobhidhīyate || 23 ||
[Analyze grammar]

ataste sthāvaraṃ nāma bhaviṣyati mahītale |
śanaiścarastvaṃ rāśistho grahāṇāmadhiko yataḥ || 24 ||
[Analyze grammar]

ataḥ śanaiścaronāma bhaviṣyasi sadā bhuvi |
gajagaṇḍanibhākāro mama kaṇṭhasamopi ca || 25 ||
[Analyze grammar]

varṇato hyasito nāma bhaviṣyasi mahītale |
grahamadhye hyadhodṛṣṭirgatirmaṃdā bhaviṣyati |
tuṣṭo dadāsi rājyaṃ ca ruṣṭo vai harasi kṣaṇāt || 26 ||
[Analyze grammar]

devāsuramanuṣyāśca siddhavidyādharoragāḥ |
tvatkrūradṛṣṭinihatā nāśaṃ yāsyaṃti nānyathā || 27 ||
[Analyze grammar]

tava prasādātprāpsyaṃti mano'bhīṣṭaṃ sudurllabham |
anyacca te pradāsyāmi sthānaṃ guhyaṃ manoharam || 28 ||
[Analyze grammar]

manobhīṣṭakaraṃ puṇyaṃ devadānavadurlabham |
pralaye'pyakṣayaṃ proktaṃ mahākālavanaṃ param || 29 ||
[Analyze grammar]

tatra gaccha mamādeśattvapṛthukeśvarapaścime |
vidyate tatra yalliṃgaṃ tatte nāmnā bhaviṣyati || 30 ||
[Analyze grammar]

kīrttireṣā tvadīyāpi trailokye bhavitā dhuvam || 31 ||
[Analyze grammar]

ityuktaḥ sthāvaro devi mamājñāpālakastadā |
jagāma tvarito ramyaṃ mahākālavanaṃ śubham || 32 ||
[Analyze grammar]

dṛṣṭvā tatraiva talliṃgaṃ sthānaṃ labdhaṃ suśobhanam |
talliṃgaṃ bhuvane khyātaṃ nāmataḥ sthāvareśvaram || 33 ||
[Analyze grammar]

śaninoktaṃ tadā devi ye'tra drakṣyaṃti bhaktitaḥ |
mayā prapūjitaṃ liṃgaṃ vikhyātaṃ sthāvareśvaram |
teṣāṃ pīḍā madīyā tu na bhaviṣyati karhicit || 34 ||
[Analyze grammar]

madīye ca dine yo vai niyamena prapaśyati |
tasyāhaṃ sakalāṃ bādhāṃ śamayiṣyāmyasaṃśayam || 35 ||
[Analyze grammar]

dhakṣyāmi satataṃ pīḍāmanyagrahakṛtāmapi |
madīyaṃ ca bhayaṃ tasya svapne'pi na bhaviṣyati || 36 ||
[Analyze grammar]

na grahā na piśācāśca na yakṣā na ca rākṣasāḥ |
vighnaṃ kurvaṃti tasyāpi mayi tuṣṭe na saṃśayaḥ || 37 ||
[Analyze grammar]

saṃkrāṃtau śanivāre ca vyatīpāte'yane tathā |
ye paśyaṃti narā bhaktyā liṃgaṃ vai sthāvareśvaram |
bhaviṣyatyakṣayasteṣāṃ sthiro vāsastriviṣṭape || 38 ||
[Analyze grammar]

niyamena prapaśyaṃti mama vāre'tra ye narāḥ |
na teṣāṃ duṣkṛtaṃ kiṃcidduṣkṛtotthā na cāpadaḥ || 39 ||
[Analyze grammar]

bhaviṣyati na dāridryaṃ na caiveṣṭaviyojanam |
dāsyāmi putrakāmasya phalaṃ putrakṛtaṃ sadā || 40 ||
[Analyze grammar]

adhanasya dhanaṃ caiva bhayārttasyābhayaṃ tathā |
svargaṃ vai svargakāmasya prayacchāmi ca vāṃchitam || 41 ||
[Analyze grammar]

ityuktvā pūjayāmāsa bhūyo liṃgaṃ śanaiścaraḥ |
pūjayitvā śubhaiḥ puṣpairbhaktyā tatraiva saṃsthitaḥ || 42 ||
[Analyze grammar]

eṣa te kathito devi prabhāvaḥ pāpanāśanaḥ |
sthāvareśvaradevasya śūleśvaramatho śṛṇu || 43 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe caturaśītiliṅgamāhātmye sthāvareśvaramāhātmya varṇanaṃnāma paṃcāśattamo'dhyāyaḥ || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 50

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: