Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīhara uvāca |
ṣaṭcatvāriṃśakaṃ devi vīreśvaramatho śṛṇu |
yasya darśanamātreṇa kulavṛddhirbhaveddhruvam || 1 ||
[Analyze grammar]

niśāmaya mahā vi vīreśāvirbhavaṃ param |
yacchrutvā pitaraḥ puṇyaṃ prāpnuyurvipulaṃ śive || 2 ||
[Analyze grammar]

āsīdamitrajinnāma rājā parapuraṃjayaḥ |
dhārmikaḥ sattvasaṃpannaḥ prajāraṃjanatatparaḥ || 3 ||
[Analyze grammar]

yaśodhano vadānyaśca sudhīrbrāhmaṇadaivataḥ |
sadaivāvabhṛthasnātaḥ pariklinnaśiroruhaḥ || 4 ||
[Analyze grammar]

vinīto nītisaṃpannaḥ kuśalaḥ sarvakarmasu |
vidyāviśāradaścātha guṇavānguṇivatsalaḥ || 5 ||
[Analyze grammar]

kṛtajño madhurālāpaḥ pāpakarmaparāṅmukhaḥ |
satyavāñchaucanilayaḥ satyavāgvijiteṃdriyaḥ || 6 ||
[Analyze grammar]

raṇāṃgaṇe kṛtāṃtasya saṃkhyāvāṃśca sadojire |
kāminīkelikālajño yuvāpi sthavirapriyaḥ || 7 ||
[Analyze grammar]

dharmārtha dhanakośaśca samṛddhabalavāhanaḥ |
subhagaśca surūpaśca sumedhāḥ suprajāpriyaḥ || 8 ||
[Analyze grammar]

sthairyadhairyasamāpanno deśakālavicakṣaṇaḥ |
mānyānāṃ mānado nityaṃ sarvadūṣaṇavarjitaḥ || 9 ||
[Analyze grammar]

vāsudevāṃghriyugale cetovṛttiṃ nidhāya ca |
cakāra rājyaṃ nirdvaṃdvaṃ dhigdhigītivivarjitama || 10 ||
[Analyze grammar]

alaṃghyaśāsanaḥ śrīmānviṣṇubhaktiparāyaṇaḥ |
abhunakpravarānbhogānsamaṃtādviṣṇusaṃskṛtān || 11 ||
[Analyze grammar]

harerārādhanānyuccaiḥ pratisaudhaṃ padepade |
tasya rājye samabhavanmahābhāganidheḥ śive || 12 ||
[Analyze grammar]

govṛndagopagopālagopījanamanohara |
gadāpāṇe guṇātīta guṇāśca garuḍadhvaja || 13 ||
[Analyze grammar]

keśihankaiṭabhārāte kaṃsāre kamalāpate || 14 ||
[Analyze grammar]

kṛṣṇa keśava kaṃjākṣa kīnāśabhayanāśana |
puruṣottama pāpāre puṇḍarīkavilocana || 15 ||
[Analyze grammar]

pītakauśeyavasana padmanābha parātpara |
janārddanajagannātha jāhnavījalajanmabhūḥ || 16 ||
[Analyze grammar]

janmināṃ janmaharaṇa jaṃjapūkaughanāśana |
śrīvatsavakṣaḥ śrīkaṃṭha śrīkara śreyasāṃnidhe || 17 ||
[Analyze grammar]

śrīraṃga śārṅgakodaṃḍa śaure śītāṃśulocana |
daityāre dānavārāte dāmodara duraṃtaka || 18 ||
[Analyze grammar]

devakīhṛdayānaṃda daṃdaśūkeśvareśaya |
viṣṇo vaikuṇṭhanilaya bāṇāre viṣṭa raśravaḥ || 19 ||
[Analyze grammar]

viṣvaksena vibho vīra vanamālinbalipriya |
trivikrama trilokeśa cakrapāṇe caturbhuja || 20 ||
[Analyze grammar]

ityādīni pavitrāṇi nāmāni prati maṃdire |
strīvṛddhabālagopālavadanodīritāni tu || 21 ||
[Analyze grammar]

śrūyaṃte yatra kutrāpi ramyāṇi madhuvidviṣaḥ |
suramyakānanānyeva vilokyaṃte gṛhegṛhe || 22 ||
[Analyze grammar]

vicitrāṇi caritrāṇi gīyaṃte ca gṛhegṛhe |
saudhabhittiṣu dṛśyaṃte citrāṇi kṛtrimāṇi ca || 23 ||
[Analyze grammar]

ṛte harikathāyāstu nānyā vārttā niśamyate |
hariṇā naiva vadhyaṃte hariṇā māṃsadhāriṇaḥ || 24 ||
[Analyze grammar]

tasya rājño bhayādvyādhairaraṇye sukhacāriṇaḥ |
na matsyā naiva ca bakā varāhāśca na kenacit || 25 ||
[Analyze grammar]

hanyaṃte kvāpi tadbhītyā matsyamāṃsāśinā'pi va |
aputrā na narāstasya rāṣṭre'mitrajitaḥ kvacit || 26 ||
[Analyze grammar]

stanapānaṃ na kurvaṃti saṃprāpya harivāsaram |
paśavo'pi tṛṇāhāraṃ parityajya harerdine |
upoṣaṇaparā jātā anyeṣāṃ kā kathā nṛṇām || 27 ||
[Analyze grammar]

mahāmahotsavaḥ sarvaiḥ puraukobhirvitanyate |
asminpraśāsati bhuvaṃ saṃprāpte harivāsare || 28 ||
[Analyze grammar]

yo viṣṇubhaktirahitaḥ prāṇairapi dhanairapi |
sa eva daṇḍyo bhuṃkte yo rājño'mitrajitaḥ kṣitau || 29 ||
[Analyze grammar]

antyajā api tadrāṣṭre śaṃkhacakrāṃkadhāriṇaḥ |
saṃprāpya vaiṣṇavīṃ dīkṣāṃ dīkṣitā iti saṃsthitāḥ || 30 ||
[Analyze grammar]

śubhāni yāni karmāṇi kriyaṃte'nudinaṃ janaiḥ |
vāsudeve samarpyaṃte tāni tairaphalepsubhiḥ || 31 ||
[Analyze grammar]

vinā mukuṃdagoviṃda paramānaṃdamacyutam |
nānyo japyeta namyeta sabhājyeta janaḥ kvacit |
kṛṣṇa eva paro baṃdhustasyāsīdavanīpateḥ || 32 ||
[Analyze grammar]

evaṃ tasminmahīpāle rājye samyakpraśāsati |
ekadā nāradaḥ śrīmāṃstaṃ didṛkṣuḥ samāyayau || 33 ||
[Analyze grammar]

rājñā samarcitaḥ so'tha madhuparkavidhānataḥ |
nārado varṇayāmāsa tamamitrajitaṃ nṛpam || 34 ||
[Analyze grammar]

śrīnārada uvāca |
dhanyo'si kṛtakṛtyo'si mānyo'pyasi divaukasām |
sarvabhūteṣu goviṃdaṃ paripaśyanviśāṃpate || 35 ||
[Analyze grammar]

yo vedapuruṣo viṣṇuryo yajñapuruṣo hariḥ |
yoṃ'tarātmāsya jagataḥ kartā hartāvitā vibhuḥ || 36 ||
[Analyze grammar]

tanmayaṃ paśyato viśvaṃ tava bhūpālasattama |
darśanaṃ prāpya śubhadaṃ śucitvamagamaṃ param || 37 ||
[Analyze grammar]

eṣa eva hi sāro'tra saṃsāre kṣaṇabhaṃgure |
kamalākāṃtapādābjabhaktibhāvo'khilapradaḥ || 38 ||
[Analyze grammar]

parityajya hi yaḥ sarvaṃ viṣṇumekaṃ sadā bhajet |
sumedhasaṃ bhajaṃte taṃ padārthāḥ sarva eva hi || 39 ||
[Analyze grammar]

hṛṣīkeśe hṛṣīkāṇi yasya sthairyaṃ gatānyaho |
sa eva sthairyamāpnoti brahmāṃḍe'tīva caṃcale || 40 ||
[Analyze grammar]

yauvanaṃ dhanamāyuṣyaṃ jalaṃ padmadale yathā |
atīva caṃcalaṃ jñātvā'cyutameva sadāśrayet || 41 ||
[Analyze grammar]

vāci cetasi karṇe'tha yasya devo janārdanaḥ |
sa eva sarvadā vedyo nararūpī janārddanaḥ |
nirvyājapraṇidhānena śīlayitvā śriyaḥpatim || 42 ||
[Analyze grammar]

puruṣottamatāṃ ko na prāptastvamiva bhūtale |
anayā viṣṇubhaktyā te saṃtuṣṭeṃdriyamānasaḥ |
upakartumanā brūyāṃ tanniśāmaya bhūpate || 43 ||
[Analyze grammar]

mālāvidyādharasutā nāmnā malayagaṃdhinī |
krīḍaṃtī piturākroḍe hṛtā kaṃkālaketunā || 44 ||
[Analyze grammar]

kapālaketuputreṇa dānavena balīyasā |
āgāminyāṃ tṛtīyāyāṃ tasyāḥ pāṇigrahaḥ kila || 45 ||
[Analyze grammar]

pātāle caṃpakāvatyāṃ nagaryāṃ sāsti sāṃpratam |
hāṭakeśātsamāgacchaṃstayā'haṃ sāśrunetrayā || 46 ||
[Analyze grammar]

dṛṣṭaḥ praṇamya vijñapto yathā tacca niśāmaya |
brahmacārinmuniśreṣṭha gaṃdhamādanaśailataḥ || 47 ||
[Analyze grammar]

bālakrīḍanakāsaktāṃ māṃ jahre trastamāna sām |
kaṃkālaketurdurvṛttastasya nāsti ca pātakaḥ || 48 ||
[Analyze grammar]

sa svatriśūlaghātena mriyate nānyathā raṇe |
jagatparyākulīkṛtya nidrātyatha vinirbhayaḥ || 49 ||
[Analyze grammar]

yadi kopi kṛtajño māṃ hatvemaṃ duṣṭadānavam |
maddattena triśūlena nayedbhadraṃ ca vai kṛtam || 50 ||
[Analyze grammar]

yadyatropacikīrṣustvaṃ rakṣa māṃ duṣṭa dānavāt |
mamāpi hi varo datto bhagavatyomayā purā |
viṣṇubhakto yuvā dhīmānputri tvāṃ pariṇeṣyati || 51 ||
[Analyze grammar]

ātṛtīyātithi yathā tadvākyaṃ tathyatāṃ vrajet |
tathā nimittamātraṃ tvaṃ bhava yatnaṃ samācara || 52 ||
[Analyze grammar]

iti tadvacanādrājanviṣṇubhaktiparāyaṇam |
yuvānaṃ cāpi dhīmantaṃ tvāmanuprāptavānaham || 53 ||
[Analyze grammar]

tadgaccha kāryasiddhyai tvaṃ hatvā taṃ duṣṭadānavam |
ānayāśu mahābāho śubhāṃ malayagaṃdhinīm || 54 ||
[Analyze grammar]

sā tu vidyādharī bālā vilokya tvāṃ nareśvara |
avaśyameva tacchūlaṃ dāsyatīti viniścitam |
pārvatīvacanādduṣṭaṃ ghātayiṣyasyasaṃśayam || 55 ||
[Analyze grammar]

iti nāradavākyaṃ sa niśamyāmitrajinnṛpaḥ |
analpotkaliko jāto vidyādharasutāṃ prati |
upāyaṃ cāpi papraccha gaṃtuṃ vai caṃpakāvatīm || 56 ||
[Analyze grammar]

nāradena punaḥ proktaḥ sa rājā girirājaje |
tūrṇamarṇavamāsādya pūrṇimādivase nṛpa || 57 ||
[Analyze grammar]

bhavāndrakṣyati potasthakalpavṛkṣarathāsthitām |
tatra divyāṃganāṃ kāṃciddivyaparyaṃkasusthitām |
vīṇāmādāya gāyaṃtīṃ gāthāmatyaṃtasusvaram || 58 ||
[Analyze grammar]

yatkarma vihitaṃ yena śubhaṃ vāpyathavā'śubham |
sa eva bhuṃkte tattathyaṃ vidhistatra niyaṃtritaḥ || 59 ||
[Analyze grammar]

gāthāmimāṃ tu saṃgīya sarathā samahīruhā |
saparyaṃkā kṣaṇādeva madhyesiṃdhuṃ pravekṣyati || 60 ||
[Analyze grammar]

bhavānapyaviśaṃkaṃ ca tataḥ potānmahārṇave |
tamanuvrajatu kṣipraṃ yajñavārāhasā tmavān || 61 ||
[Analyze grammar]

tato drakṣyasi pātāle nagarīṃ caṃpakāvatīm |
mahāmanoharā rājansanāthāṃ bālayā tayā || 62 ||
[Analyze grammar]

ityuktvāṃtarhito devi sa caturmu khanaṃdanaḥ |
rājāpyarṇavamāsādya yathoktaṃ parilakṣya ca || 63 ||
[Analyze grammar]

viveśāṃtaḥ samudraṃ ca nagarīmāsasāda tām |
sāpi vidyādharī bālā netrayoḥ prāghu ṇīkṛtā || 64 ||
[Analyze grammar]

tena rājñā trijagatīsauṃdaryaśrīrivaikikā |
pātāle devateyaṃ vā mama netrotsavāya kim || 65 ||
[Analyze grammar]

niramāyi pramoddeśātsraṣṭṛsṛṣṭirvi lakṣaṇā |
kuhūrāhubhayadveṣātkāṃtiścāṃdramasī kimu || 66 ||
[Analyze grammar]

yoṣidrūpaṃ samāśritya tiṣṭhatyatrākutobhayā |
itthaṃ kṣaṇaṃ ca nirvarṇya sa rājā'gacchadaṃti kam || 67 ||
[Analyze grammar]

sā vilokyātha taṃ bālaṃ nitarāṃ madhurākṛtim |
viśāloraḥsthalatalapralaṃyatulasīsrajam || 68 ||
[Analyze grammar]

śaṃkhacakrāṃkasubhagabhujadvayavirāji tam |
harināmākṣarasudhāsudhautaradanāvalim || 69 ||
[Analyze grammar]

bhavānībhaktibījotthabhūruhaṃ puruṣākṛtim |
anenātra kṛtaṃ kasya bhavanaṃ madhurākṛti || 70 ||
[Analyze grammar]

iti paryākulīkṛtya cakṣuṣī ca muhurmuhuḥ |
kaṃkālaketurdurvṛttastvavadhyaḥ parahetibhiḥ || 71 ||
[Analyze grammar]

tāvadguptaṃ samātiṣṭha śastrāgāre'tra gahvare |
na me kanyāvrataṃ bhagnaṃ sāmarthyāccaṇḍikāvarāt || 72 ||
[Analyze grammar]

āgāminyāṃ tṛtīyāyāṃ paraśvaḥ pāṇipīḍanam |
sa cikīrṣati duṣṭātmā gatāyurmama śāpataḥ || 73 ||
[Analyze grammar]

mā tadbhītiṃ kuru yuvaṃstvatkāryaṃ bhavitācirāt |
vidyādharyeti coktaḥ sa śastrāgāre nigūḍhavat || 74 ||
[Analyze grammar]

sthiro vīro mahābāhurdānavāgamanekṣaṇaḥ || 75 ||
[Analyze grammar]

atha sāyaṃ samāyāto dānavo bhīṣaṇākṛtiḥ |
triśūlaṃ kalayanpāṇau mṛtyorapi bhayāvaham || 76 ||
[Analyze grammar]

āgatya dānavo raudraḥ pralayāṃbudanisvanaḥ |
vidyādharīṃ jagādeti madāghūrṇitalocanaḥ || 77 ||
[Analyze grammar]

gṛhāṇemāni ratnāni divyāni varavarṇini |
kanyātvaṃ hi paraśvaste pāṇigrāho bhaviṣyati || 78 ||
[Analyze grammar]

dāsīnāmayutaṃ prātardāsyāmi tava suṃdari |
āsurīṇāṃ surīṇāṃ ca dānavīnāṃ manoharam || 79 ||
[Analyze grammar]

gandharvīṇāṃ kiṃnarīṇāṃ satataṃ paricārikāḥ |
vidyādharīṇāṃ nāgīnāṃ yakṣīṇāṃ ca śatāni ṣaṭ || 80 ||
[Analyze grammar]

rākṣasīnāṃ śatānyaṣṭau śatamapsarasāṃ varam |
etāste paricāriṇyo bhaviṣyaṃtyamalāśaye || 81 ||
[Analyze grammar]

yāvatsaṃpattisaṃbhāro dikpālānāṃ gṛheṣu vai |
matparigrahatāṃ prāptau tāvatastvaṃ maheśvarī || 82 ||
[Analyze grammar]

divyānbhogānmayā sārddhaṃ bhokṣyase matparigra hāt |
kadā paraśvo bhavitā yasminvaivāhiko vidhiḥ || 83 ||
[Analyze grammar]

tvadaṃgasaṃgasaṃsparśasukhasvādātimeduraḥ |
parāṃ nirvṛtimāpsyāmi paraśvo nikaṭaṃ yadi || 84 ||
[Analyze grammar]

manorathāściraṃ yāvadye me hṛdi samedhitāḥ |
tānkṛtārthī kariṣyāmi paraśvastava saṃgamāt || 85 ||
[Analyze grammar]

jitvā devānraṇe sarvāniṃdrādīnmṛgalo cane |
trailokyaiśvaryasaṃpattestvāṃ kariṣyāmi ceśvarīm || 86 ||
[Analyze grammar]

ādhāyāṃke triśūlaṃ ca suṣvāpeti pralapya saḥ |
naramāṃsasya svādena pramatto vītasādhvasaḥ || 87 ||
[Analyze grammar]

varaṃ smaraṃtī sā gauryā vidyādharakumārikā |
vijñāya taṃ pramattaṃ ca prasuptaṃ cātinirbhayam |
āhūya taṃ naravaraṃ varaṃ sarvāṃgasuṃdaram || 88 ||
[Analyze grammar]

viṣṇubhaktikṛtatrāṇaṃ prāṇanātheti jalpya ca |
śūlaṃ tadaṃkādādāya dadau tasmai ca suṃdarī || 89 ||
[Analyze grammar]

tamādāya triśūlaṃ ca sa tadāmitrajinnṛpaḥ |
saṃsmaraṃścakriṇaṃ citte jagadrakṣāmaṇiṃ harim || 90 ||
[Analyze grammar]

jagādottiṣṭha re duṣṭa kanyādūṣaṇalālasa |
yudhyasva ca mayā sārddhaṃ na suptaṃ hanmyahaṃ ripum || 91 ||
[Analyze grammar]

iti saṃśrutya saṃprāptaḥ kasya dṛṣṭodya cāṃtakaḥ |
ka āyuṣādya saṃtyakto yaḥ prāpto mama gocaram || 92 ||
[Analyze grammar]

mama pracaṃḍadordaṃḍakaṃḍūkaṃḍūyanakṣamaḥ |
mālyo naro'yaṃ bhavitā kiṃ triśūlena suṃdari || 93 ||
[Analyze grammar]

mā bhairme kautukaṃ paśya bhakṣoyaṃ mama sāṃpratam |
kālena matto bhītena svayamevopaḍhaukitaḥ || 94 ||
[Analyze grammar]

ityuktvā muṣṭighātena tenoccairdaṃḍasūnunā |
hṛdaye nihato rājā śilātikaṭhine drutam || 95 ||
[Analyze grammar]

sa cakriṇā kṛtatrāṇaḥ pīḍāṃ nālpīyasīmapi |
viveda kaṭhinoraskaḥ karastasya prapīḍitaḥ || 96 ||
[Analyze grammar]

atha kopavatā rājñā hato vaktre capeṭayā |
āghūrṇitaśirā bhūmau patitvā punarutthitaḥ |
uvāca ca vaco dhairyamavaṣṭabhya mahābalī || 97 ||
[Analyze grammar]

dānava uvāca |
jñātaṃ tattvaṃ manuṣyosi nṛrūpeṇa caturbhujaḥ |
tatastvaṃ chidramāsādya haṃtuṃ māṃ dānavāṃtaka || 98 ||
[Analyze grammar]

evaṃvidho hi madhubhidyadi tvaṃ balavānasi |
vihāyaitanmahacchūlaṃ yudhyasva svāyudhairmayā || 99 ||
[Analyze grammar]

tvayā kapaṭarūpeṇa balinā kaiṭabhādayaḥ |
na balena hatāḥ saṃkhye hatā eva cchalena hi || 100 ||
[Analyze grammar]

baliṃ pātālamanayastvaṃ nṛvāmanatāṃ dadhat |
 nṛmṛgatvena bhavatā hiraṇyakaśipurhataḥ || 1 ||
[Analyze grammar]

tathā jaṭilarūpeṇa laṃkeśo vinipātitaḥ |
gopālaveṣamālaṃbya kaṃsādyā ghātitāstvayā |
strībhūya cāharastvaṃ hi vipratāryāsurānsudhām || 2 ||
[Analyze grammar]

yādorūpeṇa bhavatā śaṃkhādyā nihatā iha |
māyāvinā tvayā'gaṇyāḥ sarvamarmajña mādhava || 3 ||
[Analyze grammar]

na tvatto'haṃ bibhemyadya sadyaḥ pātaḥ śarīriṇām |
varaṃ tava śraye mṛtyuṃ balenāpi chalena vā || 4 ||
[Analyze grammar]

na tyakṣyasi triśūlaṃ tvaṃ na tvāṃ yotsyāmyahaṃ raṇe |
avaśyameva marttavyaṃ mayā prātaḥ śarīriṇā || 5 ||
[Analyze grammar]

iyaṃ vidyādharī kanyā na mayā dūṣitā satī |
sākṣācchrīriva maṃtavyā tavārthaṃ rakṣitā mayā || 6 ||
[Analyze grammar]

ityuktvā vāmadordaṃḍaprahāreṇāpi niṣṭhuram |
nijaghāna danoḥ sūnustaṃ śiloccaya ghātinā || 7 ||
[Analyze grammar]

nṛpatistvatha saṃdhārya viṣahya raṇamūrddhani |
jaghānāśu tadā krūraṃ triśūlenātha vakṣasi || 8 ||
[Analyze grammar]

tatprahārānmahābāhuḥ paṃcatvamagama tkṣaṇāt |
lakṣyīcakāra tadvaktraṃ triśūlaṃ tolayankare || 9 ||
[Analyze grammar]

paśyato'sya mahābāhoḥ sa ca prāṇāñjahau kṣaṇāt |
itthaṃ kaṃkālaketuṃ sa nihatya surakaṃ panam || 110 ||
[Analyze grammar]

vidyādharīṃ prapaśyaṃtīṃ prāha hṛṣṭatanūruhaḥ |
nāradasya munervākyāttava suśroṇi vāṃchitam || 11 ||
[Analyze grammar]

kṛtaṃ mayā kṛtajñe kiṃ karavāṇyadhunā vada |
śrutveti tasya sā vākyaṃ prāha gaṃbhīracetasā || 12 ||
[Analyze grammar]

malayagaṃdhinyuvāca |
atyudāramate vīra nijaprāṇaiḥ paṇīkṛtām |
kiṃ māṃ pṛcchasi yuvatīṃ kulakanyāmadūṣitām || 13 ||
[Analyze grammar]

iti bruvaṃtyāṃ kanyāyāṃ punaḥ svairacaro muniḥ |
atarkitāgamaḥ prāpto nārado devalokataḥ || 14 ||
[Analyze grammar]

tatastuṣṭuvatustau tu taṃ dṛṣṭvā munisattamam |
kṛtapraṇāmau muninā pratijñāprāpitāśiṣau || 15 ||
[Analyze grammar]

pāṇigraheṇa vidhinā'bhiṣiktau nāradena tu |
jagmaturnāradādiṣṭavartmanā kṛtamaṃgalau || 16 ||
[Analyze grammar]

tayā malayagaṃdhinyā vṛtaḥ so'mitrajinnṛpaḥ |
purīṃ cojjayinīṃ prāpya paurairvihitamaṃgalām || 17 ||
[Analyze grammar]

tadvīkṣaṇādapi naro nārakīṃ naiva jātucit |
gatiṃ prāpnoti medhāvī tāṃ purīmaviśannṛpaḥ || 16 ||
[Analyze grammar]

yasyāṃ puryāṃ praveśaṃ na labhante vāsa vādayaḥ |
kaivalyajayajaitryāṃ hi tāṃ purīmaviśannṛpaḥ || 19 ||
[Analyze grammar]

sāpi vidyādharyavaṃtīṃ samṛddhāṃ vīkṣya dūrataḥ |
niniṃda svargalokaṃ ca pātālanagarī mapi || 120 ||
[Analyze grammar]

prāpyāmitrajitaṃ kāṃtaṃ tathā hṛṣṭā na sā vadhūḥ |
yathā dṛṣṭvāpyaho'vaṃtīṃ paramānaṃdadāyinīm || 21 ||
[Analyze grammar]

sā kṛtārthāmivātmānaṃ manya mānā manasvinī |
tena patyojjayinyāṃ ca parāṃ nirvṛtimāpa sā || 22 ||
[Analyze grammar]

so'pyamitrajidāsādya patnīṃ malayagaṃdhinīm |
dharmapradhānaṃ saṃsevya kāmaṃ prāpottamaṃ sukham || 23 ||
[Analyze grammar]

sā patiṃ viṣṇubhajane rataṃ provāca bhāminī || 24 ||
[Analyze grammar]

rājñyuvāca |
bhūpābhīṣṭatṛtīyāyāṃ cariṣyāmi mahā vratam |
rājovāca |
devyabhīṣṭatṛtīyāyāṃ vrataṃ kīdṛgbhavedvada || 25 ||
[Analyze grammar]

iti rājñoditā rājñī pravaktumupacakrame |
iti kartavyatāṃ tasya vratasya savidhānakām || 26 ||
[Analyze grammar]

rājñyuvāca |
purā devarṣiṇā cedaṃ vrataṃ lakṣmyai pratiśrutam |
tayā prāptāstu sakalāḥ kāmāḥ svargāpavargadāḥ || 27 ||
[Analyze grammar]

mārgaśīrṣatṛtīyāyāṃ śuklāyāṃ kalaśopari |
tāmrapātraṃ nidhāyaiva taṃdulaiḥ paripūritam || 28 ||
[Analyze grammar]

acchidraṃ ca navīnaṃ ca rajanīrāgaraṃjitam |
vāsaḥ pātropari nyasya sūkṣmātsūkṣmataraṃ param || 29 ||
[Analyze grammar]

tasyopari śubhaṃ padmaṃ raviraśmiprakāśitam |
tatkarṇikāyā upari catuḥsvarṇavinirmitam |
vidhiṃ saṃpūjayedbhaktyā raktamālyāṃbarādibhiḥ || 130 ||
[Analyze grammar]

puṣpaiḥ sugaṃdhaiḥ karpūrakastūryādibhirarcayet |
rātrau jāgaraṇaṃ kāryaṃ viprāṇāṃ paramotsavaiḥ || 31 ||
[Analyze grammar]

homaḥ kāryo mahābhaktyā sahasraparisaṃkhyayā |
navaprasūtāṃ kapilāṃ dadyācca supayasvinīm || 32 ||
[Analyze grammar]

dadyādācāryavaryāya sālaṃkārāṃ sadakṣiṇām |
upoṣya daṃpatī bhaktyā navāṃbaravibhūṣitau || 33 ||
[Analyze grammar]

prātaḥ snātvā caturthyāṃ ca saṃpūjyācāryamāditaḥ |
vastrairābharaṇairmālyairdakṣiṇābhirmudānvitaḥ |
sopaskarāṃ ca tāṃ mṛrtimācāryāya pradāpayet || 34 ||
[Analyze grammar]

maṃtraḥ |
namo viśvavidhānajñe vidye vividhakāriṇi |
sutaṃ ca śaṃkaraṃ dehi tuṣṭā hyasmādvratottamāta || 35 ||
[Analyze grammar]

sahasraṃ bhojayitvātha dvijānāṃ bhaktipūrvakam |
bhuktaśeṣeṇa cānnena kuryādvai pāraṇaṃ tataḥ || 36 ||
[Analyze grammar]

itthametadvrataṃ nātha cikīrṣāmi tvadājñayā |
kuru caitatpriyaṃ mahyamabhīṣṭaphalalabdhaye || 37 ||
[Analyze grammar]

iti bhūpālavaryeṇa śrutvā saṃhṛṣṭacetasā |
tadā vrataṃ samācīrṇaṃ sāṃtarvatnī babhūva ha || 38 ||
[Analyze grammar]

tayātha prārthitā gaurī garbhiṇyā bhaktitoṣitā |
putraṃ dehi mahāmāye sākṣādviṣṇvaṃśasaṃbha vam || 39 ||
[Analyze grammar]

jātamātro vrajetsvargaṃ punarāyāti cātra vai |
bhaktaḥ sadāśive'tyarthaṃ prasiddhaḥ sarvabhūtale |
vinaiva stanyapānena ṣoḍaśābdākṛtiḥ kṣaṇāta || 140 ||
[Analyze grammar]

evaṃbhūtaḥ suto gauri yathā syānme tathā kuru |
mṛḍānyāpi tathetyuktā rājñī bhaktyātituṣṭayā || 41 ||
[Analyze grammar]

atha kālena tanayaṃ mūlarkṣe sā'pyajījanat |
hitairamātyairatha sā vijñaptāriṣṭasaṃsthitā || 42 ||
[Analyze grammar]

devi rājārthinī tvaṃ tu tyaja duṣṭarkṣajaṃ sutam |
sā maṃtrivākyamākarṇya kevalaṃ patidevatā || 43 ||
[Analyze grammar]

atyākṣīttaṃ tathā prāptaṃ tanayaṃ nayakovidā |
dhātrikāṃ tu samāhūya prāhedaṃ sā nṛpāṃganā || 44 ||
[Analyze grammar]

paṃcamudre mahāpīṭhe vikaṭānāma mātṛkā |
tadagre sthāpayitvāmuṃ bālaṃ dhātri tvidaṃ vada || 45 ||
[Analyze grammar]

gauri dattaḥ śiśurasau tavāgre viniveditaḥ |
rājñyā patyuḥ priyaiṣiṇyā maṃtrivijñaptinunnayā || 46 ||
[Analyze grammar]

sāpi rājñyuditaṃ śrutvā bālaṃ śiśuśaśiprabham |
vikaṭāyāḥ purobhāge saṃsthāpya gṛhamāgatā || 47 ||
[Analyze grammar]

atha sā vikaṭā devī samāhūya ca yoginīḥ |
uvāca nayata kṣipraṃ śiśuṃ mātṛgaṇāgrataḥ || 48 ||
[Analyze grammar]

tāsāmājñāṃ ca kuruta rakṣatāmuṃ prayatnataḥ |
yoginyo vikaṭāvākyātkhecaryastatkṣaṇena tam || 49 ||
[Analyze grammar]

ninyurgaganamārgeṇa brāhmyādyā yatra mātaraḥ |
praṇamya yoginīvṛndaṃ taṃ śiśuṃ sūryavarcasam || 150 ||
[Analyze grammar]

puro nidhāya mātṝṇāṃ procuśca vikaṭoditam |
brahmāṇī vaiṣṇavī raudrī vārāhī nārasiṃhikā |
kaumārī cāpi māhendrī cāmuṇḍā caiva caṃḍikā || 51 ||
[Analyze grammar]

dṛṣṭvā taṃ bālakaṃ ramyaṃ vikaṭāpreṣitaṃ tataḥ |
papracchuryugapadvākyaṃ kaste bāla pramukhyakaḥ || 52 ||
[Analyze grammar]

mātṛbhi śceti pṛṣṭastu yadā kiṃcinna vakti saḥ |
tadā ca yoginīcakraṃ prāha mātṛgaṇastviti || 53 ||
[Analyze grammar]

rājyayogyo bhavatyeṣa mahālakṣaṇalakṣitaḥ |
punastatraiva netavyo yoginyastvavilaṃbitam || 54 ||
[Analyze grammar]

pañcamudrā mahādevī tiṣṭhate yatra kāmadā |
yasyāḥ saṃsevanānnṝṇāṃ nirvāṇaśrīradūrataḥ || 55 ||
[Analyze grammar]

tatpīṭhase vanādasya ṣoḍaśābdākṛteḥ śiśoḥ |
siddhirbhavitrī paramā rudrasyānugrahātparā || 56 ||
[Analyze grammar]

evaṃ mātṛgaṇātsadyo yoginībhiḥ kṣaṇena tu |
prāpito mātṛvākyena pañcamudrāṃtikaṃ punaḥ || 57 ||
[Analyze grammar]

saṃprāpya tanmahāpīṭhaṃ svargalokādihāgataḥ |
mahākālavane puṇye tatāpa vipulaṃ tapaḥ || 58 ||
[Analyze grammar]

tapasātīva tīvreṇa niścalendriyamānasaḥ |
tasya rājakumārasya prasanno'bhūdumādhavaḥ || 59 ||
[Analyze grammar]

āvirbabhūva purato liṃgarūpeṇa śaṃkaraḥ |
uvāca ca prasannosmi varaṃ brūhi nṛpāṃgaja || 160 ||
[Analyze grammar]

sarvajyotirmayaṃ liṃgaṃ purato dṛṣṭavānsvayam |
saptapātālamudbhidyotthitaṃ bṛhadanugrahāt || 61 ||
[Analyze grammar]

praṇamya daṃḍavadbhūmau pari tuṣṭāva dhūrjaṭim |
sūktairjanmāṃtarābhyāsātsuhṛṣṭo rudradaivataiḥ |
varaṃ ca prārthayāṃcakre parihṛṣṭatanūruhaḥ || 62 ||
[Analyze grammar]

devadeva mahādeva yadi deyo varo mama |
tadatra bhavatā stheyaṃ bhavatāpahṛtā sadā || 63 ||
[Analyze grammar]

asmiṃlliṃge sthitaḥ śaṃbho kuru bhaktasamīhitam |
vinā mudrādikaraṇaṃ maṃtreṇāpi vinā vibho || 64 ||
[Analyze grammar]

asya liṃgasya ye bhaktā manovākkāyakarmabhiḥ |
sadaivānugrahasteṣu karttavyo vara eṣa me || 65 ||
[Analyze grammar]

iti tadvaramākarṇya liṃgarūpo'vadatprabhuḥ |
evamastu yaduktaṃ te vīra vaiṣṇavasūnunā || 66 ||
[Analyze grammar]

vīra vīreśvaraṃnāma liṃgametattvadākhyayā |
avaṃtyāṃ saṃpradāsyāmi bhaktānāṃ ciṃtitānyaho || 67 ||
[Analyze grammar]

atra dattaṃ hutaṃ japtaṃ stutamarcitameva ca |
tadakṣayaṃ bhavedatra bhaktānāṃ nātra saṃśayaḥ || 68 ||
[Analyze grammar]

tvaṃ tu rājyaṃ paraṃ prāpya sarvabhūpāladurlabham |
bhuktvā bhogāṃśca vipulānaṃte siddhimavāpsyasi || 69 ||
[Analyze grammar]

eṣa te kathito devi prabhāvaḥ pāpanāśanaḥ |
vīreśvarasya devasya nūpureśamatho śṛṇu || 170 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 46

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: