Skanda Purana [sanskrit]
876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972
This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.
Chapter 38
[English text for this chapter is available]
īśvara uvāca |
aṣṭātriṃśattamaṃ viddhi kusumeśvarasaṃjñakam |
devaṃ svargapradaṃ devi mahāpātakanā śanam || 1 ||
[Analyze grammar]
purā vaivasvate kalpe prāpte vārāhasaṃjñake |
prādurbhūte viśālākṣi kailāsādahamāgataḥ || 2 ||
[Analyze grammar]
mahākālavane ramye ramamāṇasya pārvati |
tvayā sārddhaṃ mamākṣaiśca prādurāsīnmahāsvanaḥ || 3 ||
[Analyze grammar]
pṛṣṭo'haṃ ca tadā śrutvā śabdaṃ cātīva duḥsaham |
śabdotpattirmayā devi kathitā sā tvadagrataḥ || 4 ||
[Analyze grammar]
ete gaṇeśāḥ krīḍaṃti madhye vai vīrako gaṇaḥ |
kusumairbhūṣito'tyarthaṃ mamātīva suvallabhaḥ || 5 ||
[Analyze grammar]
kusumairhanyate'pyarthaṃ pūjyate kusumotkaraiḥ |
sa eva vīrako devi sadā me harṣadāyakaḥ || 6 ||
[Analyze grammar]
nānāścaryaguṇādhāro gaṇeśvaraśatārcitaḥ |
madīyaṃ vacanaṃ śrutvā tvayāpyuktaṃ varānane || 7 ||
[Analyze grammar]
na dṛśyate vinā puṇyaiḥ putrasyānanapaṃkajam |
īdṛśasya sutasyāpi mamotkaṇṭhā maheśvara || 8 ||
[Analyze grammar]
kadāhamīdṛśaṃ putraṃ drakṣyāmyānandadāyakam |
mayā tava vacaḥ śrutvā hasitvā ca punaḥpunaḥ |
proktaṃ pārvati putro'yaṃ pradatto vīrako'dhunā || 9 ||
[Analyze grammar]
eṣa eva sutastestu nayanānandadāyakaḥ |
tvayā mātrā kṛtārthastu vīrakaḥ kusumārcitaḥ || 10 ||
[Analyze grammar]
madīyaṃ vacanaṃ śrutvā preṣitā vijayā tvayā |
datto hareṇa me putro vijaye śīghramānaya || 11 ||
[Analyze grammar]
vijayovāca gaṇapaṃ gaṇamadhye ca varttinam |
ehi vīraka cāpalyāttvayā devaḥ prakopitaḥ |
kimunmattavadatyarthaṃ nṛtyarāgeṇa mohitaḥ || 12 ||
[Analyze grammar]
ityukto bhayasaṃtrastaḥ kusumairbhūṣitastadā |
tvatsamīpaṃ samāyāto vijayānugataḥ śanaiḥ || 13 ||
[Analyze grammar]
bhūṣitaṃ kusumairdṛṣṭvā bhayatrastaṃ ca vīrakam |
tvayā cākārito devi girā madhuravarṇayā || 14 ||
[Analyze grammar]
ehyehi jāto'si me putrakastvaṃ devena datto'dhunā vīrakosi |
uktavatyevamaṃke nidhāyātha taṃ paryacumbaḥ kapole kalaṃvādinam || 15 ||
[Analyze grammar]
mūrdhanyupāghrāya sammārjya gātrāṇi sā bhūṣayāmāsa divyaiḥ svayaṃ bhūṣaṇaiḥ |
kiṃkiṇīmekhalānūpuraiḥ sanmaṇīniṣkakeyūrahārotkaraiḥ sadguṇaiḥ || 16 ||
[Analyze grammar]
komalaiḥ pallavaiścitritaiścārubhirdivya mantrodbhavaistasya śubhraistataḥ |
bhūtibhiścākarormiśrasiddhārthakairaṃgarakṣāvidhīṃstasyatuṣṭā satī || 17 ||
[Analyze grammar]
evamādhāya covaktha kṛtvā srajaṃ mūrdhni gorocanāpatrabhaṃgojvalaiḥ |
vatsa gacchādhunā krīḍa sārddhaṃ gaṇairapramatto yathā bālacaryāṃ śanaiḥ || 18 ||
[Analyze grammar]
so'pi siddhyākule gaṇḍaśaile miladratnajāle vṛhacchā latālākule |
kṣaṇaṃ phullamālātamālālimāle kṣaṇaṃ vṛkṣamūle vilolālimāle || 19 ||
[Analyze grammar]
kṣaṇaṃ svalpapaṃke jale paṃkajāle kṣaṇaṃ vṛkṣakhaṇḍe śubhe niṣkalaṃke |
parikrīḍate bālako vai vihārī gaṇeśādhipo devatānandakārī || 20 ||
[Analyze grammar]
evaṃ vikrīḍatastasya vīrakasya gaṇasya ca |
saṃdhyā tamo mayī prāptā vijñapto'haṃ tvayā priye || 21 ||
[Analyze grammar]
aiśvaryaṃ dīyatāmasya mama putrasya śaṃkara |
śarīrārddhaṃ gaṇeśatvaṃ lokapālatvamagrataḥ || 22 ||
[Analyze grammar]
liṃgatvamakṣayatvaṃ ca sthānaṃ divyaṃ sudurllabham |
vaṃdyamānaṃ yathā deva siddhagandharvakiṃnaraiḥ |
brahmendravaruṇādityalokapāleśvareśvaraiḥ || 23 ||
[Analyze grammar]
etaireva gaṇaiḥ sārddhaṃ stūya mānaṃ mahātmabhiḥ |
alaṃkṛto mayā yasmātkusumairvividhaiḥ śubhaiḥ || 24 ||
[Analyze grammar]
kusumeśvarasaṃjñastu tasmātkhyāto bhavatviti |
mayāpyuktaṃ viśālākṣi vīrakaṃ dayitaṃ mama || 25 ||
[Analyze grammar]
matprabhāvasamaṃ divyaṃ sevitaṃ gaṇapaiḥ sadā |
śṛṇu gandharvagītānāṃ mādhuryamamṛtopamam || 26 ||
[Analyze grammar]
paśya kinnaranārīṇāṃ gāyantīnāṃ manoramam |
paśyāpsaraḥsamūhasyanṛtyametannirantaram || 27 ||
[Analyze grammar]
vidyādharaiḥ parivṛtaḥ kusumeśo varānane |
viśeṣato mayā devi prathamaṃ pramathe śvaraḥ |
kusumeśvaratāṃ nīto yadā kusumamaṃḍitaḥ || 28 ||
[Analyze grammar]
sthānaṃ dattaṃ viśālākṣi śivaliṃgasya cottare |
varo datto bahumato duṣprāpyastridaśairapi || 29 ||
[Analyze grammar]
ye tvāṃ drakṣyaṃti gaṇapa kusumeśvarasaṃjñakam |
na teṣāṃ jāyate pāpaṃ padmapatre yathā jalam || 30 ||
[Analyze grammar]
kusumairarcayiṣyaṃti ye narāḥ kusumeśvaram |
matsthānaṃ te samāsādya modiṣyaṃti gatavyathāḥ || 31 ||
[Analyze grammar]
yo'pyekaṃ divasaṃ marttyastvāṃ paśyati samāhitaḥ |
sa muktaḥ pātakaiḥ sarvairmama lokaṃ gamiṣyati || 32 ||
[Analyze grammar]
yaḥ pūjayati bhāvena kusumaiḥ kusumeśvaram |
sa prāpsyati paraṃ sthānaṃ punarāvṛttidurlabham || 33 ||
[Analyze grammar]
evamādivaraiḥ puṣṭaḥ kṛtoyaṃ kusu meśvaraḥ |
kṛtakṛtyo gaṇo devi liṃgeneśvaratāṃ gataḥ || 34 ||
[Analyze grammar]
kusumeśvaradevasya prabhāvaḥ kathitastvayam |
akrūreśasya devasya śrūyatāṃ tadanantaram || 35 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 38
The Skanda-Purana
by G. V. Tagare (2007)
(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.
Buy now!
Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)
(Set of 10 Books) - Chowkhamba Sanskrit Series Office
Buy now!
Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)
স্কন্ধ পুরাণম: - (Set of 7 Volumes)
Buy now!
Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)
ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)
Buy now!
Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)
સ્કંદ મહાપુરાણ: (Condensed/Summary)
Buy now!
Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)
(Condensed/Summary) - Devi Book Stall, Kodungallur
Buy now!