Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīhara uvāca |
saptatriṃśattamaṃ viddhi śiveśvaramanaṃtakam |
yasya darśanamātreṇa jāyaṃte sarvasaṃpadaḥ || 1 ||
[Analyze grammar]

rājā ripuṃjayonāma brahmakalpe purābhavat |
mahākālavane ramye prajāpālanatatparaḥ || 2 ||
[Analyze grammar]

devapūjāṃ vrataṃ dānaṃ dhyānaṃ svādhyāyasatkriyām |
prajāpālanakaṃ kṛtvā na sa jānāti kiṃcana || 3 ||
[Analyze grammar]

sa prajāḥ pālayāmāsa putravatparipālitāḥ |
prajāstāḥ sukhasaṃvṛddhā jarāmṛtyuvivarjitāḥ || 4 ||
[Analyze grammar]

putriṇo dhanadhānyāḍhyāḥ sarvakāmasamanvitāḥ |
tasyaiva tejasā vyāptaṃ mahākālapuraṃ priye || 5 ||
[Analyze grammar]

etasminnaṃtare pṛthvīṃ tasmiñchāsati pārvati |
mahākālavanaṃ devi svapuraṃ cihnitaṃ mayā |
vinā cojjayinīṃ gaṃtuṃ na ratiṃ prāpa kutracit || 6 ||
[Analyze grammar]

tadā mayā gaṇeśastu śivasaṃjño gaṇāgraṇīḥ |
ciṃtitastatkṣaṇātprāptaḥ kiṃ karomītyuvāca ha || 7 ||
[Analyze grammar]

mayāpyukto gaṇeśo hi gaccha putra mama priyam |
mahākālapuraṃ vyāptaṃ rājā ripuñjayena hi || 8 ||
[Analyze grammar]

ityuktaḥ sa mayā devi tathetyuktā kṛtāṃjaliḥ |
gato'sau mānuṣe loke mamājñāharṣitānanaḥ || 9 ||
[Analyze grammar]

gate śivagaṇe devi saṃtuṣṭo'haṃ śucismite |
yuktijñānavṛto dakṣaḥ prabhorbhṛtyo hi durlabhaḥ || 10 ||
[Analyze grammar]

tataḥ sa bhikṣu rūpeṇa bahvoṣadhiparigrahaḥ |
gṛhītvā duṃdubhiṃ skaṃdhe vacanaṃ cedamabravīt || 11 ||
[Analyze grammar]

kaśca bhūtaviṣagrasto nānādoṣaiḥ samāśritaḥ |
kasya ko vyādhiratyugro yamahaṃ praśamaṃ naye || 12 ||
[Analyze grammar]

ko'putraḥ putravānastu manmaṃtrabalamāśritaḥ |
vaidyo'smi sarvayuktijñaḥ sarvakāmapradāyakaḥ || 13 ||
[Analyze grammar]

tasya vākyaṃ samākarṇya kautūhalasamanvitaḥ |
savṛddhabālanārīko janastamabhijagmivān || 14 ||
[Analyze grammar]

teṣāṃ sa nāśayāmāsa vyādhiṃ durjayamapyati |
te ca tasmai sumahatīṃ pūjāṃ cakruḥ suharṣitāḥ |
hemaratnāṃbaradhanairdhānyagrāmapurādibhiḥ || 15 ||
[Analyze grammar]

evaṃ sa nyavasattatra varṣāṇi ca caturddaśa |
nṛpateraṃtaraprekṣī na cāṃtara mavāpa saḥ || 16 ||
[Analyze grammar]

aho'tiduṣkaro rājā aho lokaparāyaṇaḥ |
aho tejonidhirvīro durjayo'sau mahāmatiḥ || 17 ||
[Analyze grammar]

evaṃ sa ciṃtayaṃstatra bhikṣu rūpī śivo gaṇaḥ |
jīrṇodyānalatājālagahane saṃvṛtaḥ sthitaḥ || 18 ||
[Analyze grammar]

atrāṃtare tu nṛpatestasya lokavratasya tu |
mahiṣī nirjarā rājñaḥ prāṇebhyopi garīyasī || 19 ||
[Analyze grammar]

rūpeṇāpratimā loke sā cāputrā sutārthinī |
sapatnībahulā devī śrutvā bhikṣuṃ samāśritā || 20 ||
[Analyze grammar]

sarvakāmapradaṃ jñātvā nāga rāṇāṃ sakautukam |
svāṃ sakhīṃ preṣayāmāsa sunaṃdāṃnāma bhāminī || 21 ||
[Analyze grammar]

bhikṣorāyatane guptamaṃtaḥpuramataṃdritā |
tayā cāsādito bhikṣurviciṃtya nagaraṃ tadā |
uvāca ciṃtāparamaṃ bhikṣuṃ bhikṣāsamanvitam || 22 ||
[Analyze grammar]

praṇamya prāṃjalirbhūtvā kāryārthaṃ vigatavyathā |
bhagavanmahiṣī rājñaḥ prāṇebhyo'pi garīyasī |
vaṃdhyā putrārthinī devī guptaṃ tvāṃ draṣṭumicchati || 23 ||
[Analyze grammar]

bhavānkṛpākaraḥ prāyaḥ prajānāmīhitapradaḥ |
evaṃ śrutvā śivagaṇo labdhvā randhra muvāca ha || 24 ||
[Analyze grammar]

bhikṣuruvāca |
bhadre keyaṃ tava matirviparītapralāpinī |
avijñāto narapatergṛhamehīti bhāṣase |
avijñātaḥ pure dṛṣṭaḥ sāhasī puruṣo bhavet || 25 ||
[Analyze grammar]

evaṃ matvā vraja kṣipraṃ svamevāṃtaḥpuraṃ śubhe |
nāhaṃ tatrāgamiṣyāmi yāvanna nṛpatervacaḥ || 26 ||
[Analyze grammar]

sā tu tasya vacaḥ śrutvā bhikṣoḥ kṣubhitamānasā |
jagāmāntaḥpuraṃ tūrṇaṃ devyai tacca nyavedayat || 27 ||
[Analyze grammar]

sakhīvacastu sā śrutvā devī dīnā uvāca tām |
sunande ka upāyosti rājā yena pravarttate |
bhikṣorānayane kṣipraṃ yāvannāsau vrajetkvacit || 28 ||
[Analyze grammar]

uvāca sā tāṃ yuktyaiva sunaṃdā yuktabhāṣiṇī |
tvaṃ tasya vallabhā rājñaḥ prāṇebhyopi garīyasī || 29 ||
[Analyze grammar]

tasmādasvasthacittatvaṃ rājñaḥ svaṃ saṃpradarśaya |
hetunā tena rājā ca vākyaṃ tava kariṣyati || 30 ||
[Analyze grammar]

etasminneva kāle tu devyā darśanalālasaḥ |
jagāmāṃtaḥpuraṃ rājā priyāṃ dīnāṃ dadarśa ha |
tāmapṛcchattato rājā snehārdrīkṛtamānasaḥ || 31 ||
[Analyze grammar]

rājovāca |
kimidaṃ devi te rūpaṃ vimanaskeva bhāṣase |
bhagnāsi kena duḥkhena kasyāpakṛtamīdṛśam || 32 ||
[Analyze grammar]

nṛpasya vacanaṃ śrutvā rājñī vacanamabravīt |
na putrā nṛpa me saṃti tena me nāsti nirvṛtiḥ || 33 ||
[Analyze grammar]

krīḍanaṃ pīḍanāyaiva teṣāṃ ye putravarjitāḥ |
aputrā jagato dīnā duḥkhitāḥ putravarjitāḥ |
aputre ca gatirnāsti sutāputravivarjite || 34 ||
[Analyze grammar]

sukhinaste janā loke ye bālaṃ pāṃsubhūṣitam |
pariṣvajaṃti svasutamasphuṭākṣarabhāṣakam || 35 ||
[Analyze grammar]

anena kāraṇenāsmi nirvedaṃ paramaṃ gatā |
upāyo hi mayā dṛṣṭaḥ putrārthe mama sāṃpratam || 36 ||
[Analyze grammar]

iha bhikṣuḥ samāyāto devarūpī sanātanaḥ |
tasya cāvyāhatā śaktiḥ śrūyate sarvavastuṣu || 37 ||
[Analyze grammar]

sastrībālo janaścātra śaraṇaṃ yasya gacchati |
tasya bhikṣoḥ prasādena sutavatyo vayaṃ nṛpa |
bhaviṣyāmo'tra saṃdeho na me manasi varttate || 38 ||
[Analyze grammar]

tasyāḥ sa vacanaṃ śrutvā jīrṇodyānaṃ jagāma ha |
priyayā sahito rājā taṃ ca bhikṣuṃ dadarśa ha || 39 ||
[Analyze grammar]

dṛṣṭamātro nṛpatinā bhikṣurligatvamāgataḥ |
dṛṣṭvā sumahadāścaryaṃ bhaktinamro mahīpatiḥ |
pūjayāmāsa vidhivattalliṃgaṃ bhikṣu rūpakam || 40 ||
[Analyze grammar]

aputro'smītyuvācedaṃ dhanyeyaṃ mahiṣī mama |
dehi me tanayaṃ deva śivo bhavānmaheśvaraḥ || 41 ||
[Analyze grammar]

ityukto rājasiṃhena bhikṣurliṃgā kṛtistadā |
pratyuvāca mahīpālaṃ putraste bhavitā nṛpa || 42 ||
[Analyze grammar]

tataḥprabhṛti rājāsau sakalatro mahāmatiḥ |
sarvabhāvena taṃ devaṃ jagāma śaraṇaṃ mudā || 43 ||
[Analyze grammar]

devadevasya māhātmyātputro jāto mahābalaḥ |
dharmātmā ca yaśasvī ca sārvabhaumo guṇādhikaḥ || 44 ||
[Analyze grammar]

athāhaṃ mandarāddevi kautukāttu samāgataḥ |
liṃgākāraṃ gaṇaṃ dṛṣṭvā rājānaṃ sevakaṃ tathā || 45 ||
[Analyze grammar]

yogaiśvaryeṇa ca mayā kṛtaṃ vai puramātmanaḥ |
nānāratnaprabhoddyotaṃ nānāsiddhini ṣevitam |
tacchivaṃ śāśvataṃ sthānaṃ dattaṃ devi tadā mayā || 46 ||
[Analyze grammar]

mārkaṃḍeyeśvarāddevāduttare varavarṇini |
tadāprabhṛti devo'sau śiveśvara iti smṛtaḥ || 47 ||
[Analyze grammar]

ye'rcayiṣyanti satataṃ śiveśvaramanuttamam |
nirdhūtasarvapāpāste bhaviṣyaṃti gaṇottamāḥ || 48 ||
[Analyze grammar]

viditvārbhaguruṃ lokaṃ ye drakṣyaṃti śiveśva ram |
antakāle pradāsyāmi teṣāṃ jñānamanuttamam || 49 ||
[Analyze grammar]

mokṣaṃ sudurlabhaṃ matvā saṃsāraṃ cātibhīṣaṇam |
apunarbhavahetutvātsaṃsevyo'sau śiveśvaraḥ || 50 ||
[Analyze grammar]

sarvāvastho'pi yo martyaḥ saṃśrayettaṃ śiveśvaram |
sa tāṃ gatimavāpnoti yajñairdānairhi yā gatiḥ || 51 ||
[Analyze grammar]

ākhyānaṃ prayato marttyo ya idaṃ śrāvayecchuciḥ |
paṭhedvā vācayedvāpi sa mucyetsarvakilviṣaiḥ || 52 ||
[Analyze grammar]

eṣa te kathitā devi prabhāvaḥ pāpanāśanaḥ |
śiveśvarasya devasya kusumeśa mataḥ śṛṇu || 53 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe caturaśītiliṅgamāhātmye śiveśvaramāhātmyavarṇanaṃnāma saptatriṃśo'dhyāyaḥ || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 37

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: