Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

hara uvāca |
viddhi kāmeśvaraṃ devi tatra liṃgaṃ trayodaśam |
yasya darśanamātreṇa saubhāgyaṃ jāyate śubham || 1 ||
[Analyze grammar]

brahmaṇo dhyāyamānasya prajākāmasya pārvati |
utpanno'rkaprabhākāro lāvaṇyanicayo mahān |
alaṃkārāvṛtaḥ kāṃto divyamaṃḍanamaṃḍitaḥ || 2 ||
[Analyze grammar]

taṃ dṛṣṭvā paramaṃ divyaṃ kāṃtaṃ saubhāgyaśobhitam |
apratarkyamavijñeyaṃ brahmā provāca taṃ tadā || 3 ||
[Analyze grammar]

ko bhavānkiṃ nimittaṃ tu iha vā kimupāgataḥ |
vada tvaṃ manmathākāra kaṃdarpa iva lakṣyame || 4 ||
[Analyze grammar]

brahmaṇo vacanaṃ śrutvā proktaṃ tenaiva sādaram |
ahaṃ te sṛṣṭikāmasya bhāvena vihitoṃśakaḥ |
prajāpate mahābhāga kiṃ karomi diśasva mām || 5 ||
[Analyze grammar]

brahmovāca |
mayā tu sṛṣṭikāmena ye prajāpatayaḥ kṛtāḥ |
na te śaktāḥ prajāḥ sraṣṭuṃ kāmaite sukhamāpnuyuḥ || 6 ||
[Analyze grammar]

tvamagraṇīḥ prajāsarge tvadadhīnamidaṃ jagat |
kuru sṛṣṭiṃ vicitrāṃ ca kaṃdarpa mama śāsanāt || 7 ||
[Analyze grammar]

ityukto brahmaṇā devi jagāmādarśanaṃ smaraḥ |
kruddhena brahmaṇā śapto vināśaṃ yāsyasi dhruvam || 8 ||
[Analyze grammar]

madvaco na kṛtaṃ yasmādbhavanetrodbhavāgninā |
tacchrutvā dāruṇaṃ śāpaṃ kaṃdarpo bhayavihvalaḥ |
brahmāṇaṃ praṇato bhūtvā prahvaḥ prāṃjalirabravīt || 9 ||
[Analyze grammar]

prasīda devadeveśa ananyagatike mayi |
nahi nirbharatāṃ yāṃti prabhūṇāmāśrite ruṣaḥ || 10 ||
[Analyze grammar]

brahmovāca |
yasmātte bhaktiratulā mamopari mahāmate |
tasmātsthānāni dattāni tava dvādaśa saṃkhyayā || 11 ||
[Analyze grammar]

kāminīnāṃ kaṭākṣeṣu keśapāśeṣu caiva hi |
jaghanastananābhau tu dormūle'dharapallave || 12 ||
[Analyze grammar]

vasaṃte kokilālāpe jyotsnāyāṃ jaladāgame |
kāmārthe ca mayā dattau sabalau madhumādhavau || 13 ||
[Analyze grammar]

striyo'mṛtamayā dhanyā saṃsāre sārakāraṇam |
rateścaiva nidhānāni saṃtānārthaṃ vinirmitāḥ || 14 ||
[Analyze grammar]

etābhirvaranārībhirjagadevaṃ vaśīkṛtam |
strībhirāsaktamanasaḥ kutaḥ puṃso manasvitā || 15 ||
[Analyze grammar]

kṛtaścāpi svavaśatā strīgauravagatasya ca |
striya eva vināśāya pūrveṣāmamaradviṣām || 16 ||
[Analyze grammar]

striya eva hi devānāmiṃdrādīnāṃ bhayāśrayāḥ |
nārībhirlabdhavṛtteśca puruṣasyāpi sarvataḥ || 17 ||
[Analyze grammar]

parābhavaḥ prabhavati vivaśatvaṃ ca bhīṣaṇam |
strībhirājitacittasya sulabho vipadodayaḥ || 18 ||
[Analyze grammar]

ityukto manmatho bhadre brahmaṇā ca visarjitaḥ |
dattvā vai puṣpakaṃ cāpaṃ tathā vai bāṇapaṃcakam || 19 ||
[Analyze grammar]

ratiprītisamāyukto jhaṣaketurmanobhavaḥ |
viḍaṃbayati lokāṃstrīnsasahāyo dhanurdharaḥ || 20 ||
[Analyze grammar]

paṃḍitāṃstāpasānvīrānsudhiyaśca jiteṃdriyān |
kāle kuśalabhāvajñāndevānpitṛgaṇāṃstathā || 21 ||
[Analyze grammar]

bhūtapretapiśācāṃśca yakṣagaṃdharvakiṃnarān |
kṛmikīṭapataṃgāṃśca bhūtagrāmaṃ caturvidham || 22 ||
[Analyze grammar]

mamārthe ca kṛto yatnaściṃtayitvā punaḥpunaḥ |
duḥsādhyaḥ śaṃkaro devaḥ śrūyate bhuvanatraye |
tasya devasya kaḥ śaktaḥ kṣobhaṇārthaṃ mayā vinā || 23 ||
[Analyze grammar]

ityuktvā tu samāyāto yatrāhaṃ tapasi sthitaḥ |
ratyā yutaḥ sa garveṇa sakhyā'yaṃ madhunāśritaḥ || 24 ||
[Analyze grammar]

dṛṣṭavānmāṃ tadā kāmaḥ piṃjakūṭajaṭāsaṭam |
kiṃcinnimittato'nidraṃ bhogīṃdrakṛtabhūṣaṇam || 25 ||
[Analyze grammar]

prekṣamāṇamṛjusthānaṃ nāsāvaṃśāgra locanam |
tato'vamarakākāramālaṃbyāśrayamātrakam || 26 ||
[Analyze grammar]

praviṣṭaḥ kararaṃdhreṇa madano hṛdaye mama |
ratyarthaṃ kāmataptena saṃsmṛtā bhavatī mayā || 27 ||
[Analyze grammar]

samādherbhāvanā divyā lakṣyapratyakṣarūpiṇī |
gatā mama vimalatā tatkṣaṇādeva pārvati || 28 ||
[Analyze grammar]

unmattatāṃ gato'haṃ vai vikṛtiṃ madanātmikām |
nirākṛtaṃ mayā devi dhairyamālaṃbya yatnataḥ || 29 ||
[Analyze grammar]

dṛṣṭo mayātmahṛdaye manmatho'pathyakārakaḥ |
dehasthaṃ nirdahiṣyāmi pratyāhāraprayogataḥ || 30 ||
[Analyze grammar]

amānuṣīṃ vrajedyoniṃ yoginaṃ praviśedyadi |
bāhyāgnau dhāraṇāṃ kṛtvā dehasaṃsthe vinirdahet || 31 ||
[Analyze grammar]

etasminnaṃtare so'pi saṃtapto madano bhṛśam |
icchāśarīro durjñeyo niḥsṛto vyasanātmakaḥ || 32 ||
[Analyze grammar]

sahakāratarormūle bhūtvā madhusakhastadā |
mumoca mohanaṃ nāma mārgaṇaṃ makaradhvajaḥ || 33 ||
[Analyze grammar]

sa cāpi hṛdaye prāpto madīye līlayā śaraḥ |
tatohaṃ kupito devi netraṃ kṛtvā tṛtīyakam || 34 ||
[Analyze grammar]

tannetravisphuliṃgena krośatāṃ nākavāsinām |
gamito bhasmasāttūrṇaṃ kaṃdarpaḥ kāmidarpakaḥ || 35 ||
[Analyze grammar]

tasmindagdhe tataḥ kāme ratiḥ śokaparāyaṇā |
vilalāpa suduḥkhārtā patibhaktiparāyaṇā || 36 ||
[Analyze grammar]

hā nātha hā mama prāṇa hā svāminkiṃ jahāsi mām |
pativratāṃ patiprāṇāṃ kasmānmāṃ tyajasi prabho || 37 ||
[Analyze grammar]

evaṃ ca vilapaṃtīṃ tāṃ vāguvā cāśarīriṇī |
mā tvaṃ ruda viśālākṣi punareṣa patistava |
prasādāddevadevasya utthāsyati śivasya ca || 38 ||
[Analyze grammar]

prārthito'haṃ tato devi tasminnavasare priye |
eṣa kāmastvayā dagdhaḥ krodhena parameśvara || 39 ||
[Analyze grammar]

yenānena prabho naṣṭā sṛṣṭirvai dharaṇītale |
kṛpāṃ vidhehi deveśa dīnāyai dehi me patim || 40 ||
[Analyze grammar]

tato'hamabruvaṃ devi tāṃ ratiṃ dīnabhāṣiṇīm |
anena madanenādya kṛtaṃ taralitaṃ manaḥ || 41 ||
[Analyze grammar]

tato dagdhaṃ mayāsyāṃgaṃ jīvaye tvatprasādataḥ |
aṃgaṃ dagdhaṃ mayāsyādya tṛtīyanetravahninā || 42 ||
[Analyze grammar]

tasmādanaṃga evaiṣa prajāsu vicariṣyati |
anaṃgo'pi yadāvaṃtyāṃ liṃgaṃ saṃsevayiṣyati || 43 ||
[Analyze grammar]

devānāmanukaṃpārthamanaṃgo'sau kṛto mayā |
tridaśaiśca samādiṣṭaḥ kāmo'vaṃtyāṃ jagāma ha || 44 ||
[Analyze grammar]

tatra gatvā hyanaṃgo'pi bhaktibhāvasamanvitaḥ |
dadarśa paramaṃ liṃgaṃ samīhitaphalapradam || 45 ||
[Analyze grammar]

proktaṃ tuṣṭena liṃgena kāma kāmamavāpsyasi |
anaṃgo'pi samarthastvaṃ bhaviṣyasi na saṃśayaḥ || 46 ||
[Analyze grammar]

janma prāpsyati rukmiṇyā garbhe kṛṣṇasya saṃgamāt |
bhavitā viśruto loke nāmnā śaṃbarasūdanaḥ || 47 ||
[Analyze grammar]

anaṃgena tvayā yasmānmanasā toṣi to'pi san |
tasmātkhyātiṃ gamiṣyāmi tvannāmnā kāma sarvadā || 48 ||
[Analyze grammar]

ye tvāṃ paśyaṃti kaṃdarpaṃ bhaktyā paramayā yutāḥ |
prāpnuvaṃti gatiṃ nityaṃ te sadānaṃdadāyikām || 49 ||
[Analyze grammar]

dīrghāyuṣo bhaviṣyaṃti rūpaṃ teṣāṃ bhaviṣyati |
kulaṃ ca nirmalaṃ teṣāṃ ye tvāṃ paśyaṃti manmatha || 50 ||
[Analyze grammar]

aiśvaryaṃ paramānbhogānstriyo divyakalānvitāḥ |
arogā saṃtatisteṣāṃ bhaviṣyati na saṃśayaḥ || 51 ||
[Analyze grammar]

caitraśuklatrayodaśyāṃ ye māṃ paśyaṃti bhaktitaḥ |
devalokaṃ samāsādya modiṣyaṃti hi te narāḥ || 52 ||
[Analyze grammar]

yakṣā gaṇeśvarāḥ siddhāḥ siddhagaṃdharvasevitāḥ |
rudralokaṃ gamiṣyaṃti vimānaiḥ sarvakāmikaiḥ || 53 ||
[Analyze grammar]

ityuktaḥ kāmadevopi liṃgena parameśvari |
tatrāśramapadaṃ cakre tasya liṃgasya saṃnidhau || 54 ||
[Analyze grammar]

eṣa te kathito devi prabhāvaḥ pāpanāśanaḥ |
kāmeśvarasya śṛṇvagre kuṭuṃbeśvaravaibhavam || 55 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvaṃtyakhaṇḍe caturaśītiliṅgamāhātmye kāmeśvaramāhātmyavarṇanaṃnāma trayodaśo'dhyāyaḥ || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 13

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: