Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| atha śrīskāṃde mahāpurāṇe pañcamaāvantyakhaṃḍe 'vaṃtīsthacaturaśītiliṅgamāhātmyaṃ dvitīyaṃ prārabhyate || |
śrīgaṇeśāya namaḥ |
śrīmahākālāya namaḥ |
athāvantyakhaṇḍe'vantīsthacaturaśītiliṅgamāhātmyaṃ prārabhyate |
umovāca |
pṛthivyāṃ yāni tīrthāni puṇyāśca saritastathā |
kathyatāṃ tāni yatnena śrāddhaṃ yeṣu pradīyate || 1 ||
[Analyze grammar]

īśvara uvāca |
asti lokeṣu vikhyātā gaṃgā tripathagāminī |
sevitā devagaṃdharvairmunibhiśca niṣevitā || 2 ||
[Analyze grammar]

tapanasya sutā devī yamunā lokapāvanī |
pitṝṇāṃ vallabhā devi mahāpātaka hāriṇī || 3 ||
[Analyze grammar]

candrabhāgā vitastā ca narmadā'marakaṃṭake |
kurukṣetraṃ gayā devi prabhāsaṃ naimiṣaṃ tathā || 4 ||
[Analyze grammar]

kedāraṃ puṣkaraṃ caiva tathā kāyāvarohaṇam |
tathā puṇyatamaṃ devi mahākālavanaṃ śubham || 5 ||
[Analyze grammar]

yatrāste śrīmahākālaḥ pāpeṃdhanahutāśanaḥ |
kṣetraṃ yojanaparyaṃtaṃ brahmahatyāvināśanam || 6 ||
[Analyze grammar]

bhuktidaṃ muktidaṃ kṣetraṃ kalikalmaṣanāśanam |
pralaye'pyakṣayaṃ devi duṣprāpyaṃ tridaśairapi || 7 ||
[Analyze grammar]

umovāca |
prabhāvaḥ kathyatāṃ deva kṣetrasyāsya maheśvara || 8 ||
[Analyze grammar]

yāni tīrthāni vaṃdyāni yāni liṃgāni saṃti vai |
tānyahaṃ śrotumicchāmi paraṃ kautūhalaṃ hi me || 9 ||
[Analyze grammar]

īśvara uvāca |
śṛṇu devi prayatnena prabhāvaṃ pāpanāśanam |
kṣetramādyaṃ mahādevi mamātīva priyaṃ sadā || 10 ||
[Analyze grammar]

yatrāsti ca mahāpuṇyā sarvapāpaharā parā |
tathā gaṃdhavatī puṇyā divyā navanadīpriyā || 11 ||
[Analyze grammar]

nīlagaṃgā caturthī tu śreṣṭhā nadyaḥ prakīrtitāḥ |
āsāṃ tu saṃgame snātvā śrāddhaṃ yaḥ kurute naraḥ || 12 ||
[Analyze grammar]

gaṃgāyāstriguṇaṃ devi caturvargaphalapradam |
kṣetraṃ yojanaparyaṃtamavaṃtyā viddhi suvrate || 13 ||
[Analyze grammar]

siddhaliṃgāni tiṣṭhaṃti bhuktimuktikarāṇi ca |
īśvarāścaturāśītistathāṣṭau saṃti bhairavāḥ || 14 ||
[Analyze grammar]

ekādaśa tathā rudrā ādityā dvādaśa smṛtāḥ |
ṣaḍvai vināyakāścātra caturviṃśatimātaraḥ || 15 ||
[Analyze grammar]

yadāhaṃ gatavāṃstatra mahākālavane śubhe |
brahmaviṣṇvādayaḥ sarve tatrājagmurmudānvitāḥ || 16 ||
[Analyze grammar]

ebhirvyāptaṃ kṣetramidaṃ devi yojanamāyatam |
daśa sthānagato viṣṇuḥ sarvapāpapraṇāśanaḥ || 17 ||
[Analyze grammar]

etannāmāni yo'dhīte prabhāte bhaktitaḥ pumān |
vimuktaḥ sarvapāpaistu rudralokaṃ sa gacchati || 16 ||
[Analyze grammar]

umovāca |
caturāśītiliṃgāni tvayoktānīha yāni tu |
tāni vistarato brūhi sarvapāpaharāṇi tu || 19 ||
[Analyze grammar]

hara uvāca |
śṛṇu devi pravakṣyāmi teṣāṃ nāmāni yāni ca |
khyātaṃ pṛthivyāṃ prathamamagastyeśvaramuttamam |
yasya darśanamātreṇa kṛtakṛtyo naro bhavet || 20 ||
[Analyze grammar]

umovāca |
agastyeśvaranāmeha kathaṃ labdhamanena vai |
kasminsthāne kathaṃ jātaṃ vistarādvaktumarhasi || 21 ||
[Analyze grammar]

hara uvāca |
śṛṇu devi mahābhāge kathāmasya purātanīm |
sarvapāpapraśamanīṃ samīhitaphalapradām || 22 ||
[Analyze grammar]

purā'surairjitā devā nirutsāhāśca te tataḥ |
bhāgāścaiṣāṃ hṛtāḥ sarve nirāśāḥ pitaraḥ kṛtā |
bhraṣṭaiśvaryyāstadā devi cerurdevā mahītale || 23 ||
[Analyze grammar]

tataḥ kadācitte dīnā dīptamādityavarcasam |
dadṛśustejasāyuktamagastyaṃ vipulavratam || 24 ||
[Analyze grammar]

abhivādya tato devā dṛṣṭvā taṃ tejasā vṛtam |
idamūcurmahātmānamagastyaṃ lokaviśrutam || 25 ||
[Analyze grammar]

dānavairnirjitā yuddhe sarve svargācca pātitāḥ |
tatastvaṃ no bhayāttīvrāttrāyasva munipuṃgava || 26 ||
[Analyze grammar]

ityuktaḥ sa tadā devairagastyaḥ kupito'bhavat |
prajajvāla ca tejasvī kālāgniriva saṃkṣaye || 27 ||
[Analyze grammar]

tadā dīptāṃśujālena nirdagdhā dānavāstathā |
aṃtarikṣānmahādevi patitāśca sahasraśaḥ || 28 ||
[Analyze grammar]

dahyamānāstato daityā stasyāgastyasya tejasā |
ṛṣeśca dānavāḥ sarve pātālaṃ vavrajurbhayāt || 29 ||
[Analyze grammar]

tato 'gastyo mahātmā vai tānhatvā śokamūrchitaḥ |
babhūvātiśayaṃ cāsau ciṃtayodvignamānasaḥ || 30 ||
[Analyze grammar]

kṛtaṃ ghoraṃ mahatpāpaṃ hatā yaddānavā mayā |
ahiṃsā paramo dharmo manunā kathyate yataḥ |
kiṃ karomi kva gacchāmi kathaṃ śudhyeya cāpyaham || 31 ||
[Analyze grammar]

evaṃ ciṃtayatastasya samāgacchatpitāmahaḥ |
provāca sa muniṃ tatra kasmāttvaṃ śokavihvalaḥ || 32 ||
[Analyze grammar]

lakṣyase muniśārdūla kāraṇaṃ kathyatāṃ tvaram |
sa brahmāṇaṃ namaskṛtya kathayāmāsa pṛcchataḥ || 33 ||
[Analyze grammar]

devadeva jagannātha dāhoṃtarmānasaṃ mama |
brahmahatyā samāyātā yanmayā dānavā hatāḥ || 34 ||
[Analyze grammar]

mamopāyaṃ samācakṣva prasādatsurasattama |
bahukālārjitaṃ deva gataṃ me saṃkṣayaṃ tapaḥ || 35 ||
[Analyze grammar]

provācedaṃ suraśreṣṭhaḥ śṛṇu tvaṃ yatnataḥ param |
upāyaṃ sarvapāpasya kṣayo yena bhaveddhruvam || 36 ||
[Analyze grammar]

mahākālavane divye yakṣagaṃdharvasevite |
uttare vaṭayakṣiṇyā yattalliṃgamanuttamam || 37 ||
[Analyze grammar]

piśācasyāpi tīrthasya bhāge dakṣiṇataḥ sthitam |
taṃ samārādhyataḥ sarvaṃ pāpaṃ nāśamavāpnuyāt || 38 ||
[Analyze grammar]

ārādhaya śubhaṃ liṃgaṃ sarvapāpapraṇā śanam |
bāḍhaṃ provāca dharmātmā mahākālavanaṃ yayau || 39 ||
[Analyze grammar]

tasminsa liṃge deveśi samārādhanatatparaḥ |
babhūvāharniśaṃ bhaktyā taddhyānaikarato muniḥ || 40 ||
[Analyze grammar]

ahaṃ tuṣṭastadā devi munestasya mahātmanaḥ || 41 ||
[Analyze grammar]

proktaṃ mayā mahābhāga mune śṛṇu samāhitaḥ |
varaṃ varaya vipreṃdra yatte manasi varttate || 42 ||
[Analyze grammar]

tuṣṭo'hamanayā bhaktyā tapasā duṣkareṇa tu |
liṃgasyāsya prabhāveṇa jātastvaṃ nirmalo'dhunā || 43 ||
[Analyze grammar]

praṇaṣṭā brahmahatyā te dānavotthā munīśvara |
madīyaṃ vacanaṃ śrutvā tenoktaṃ varavarṇini || 44 ||
[Analyze grammar]

yadi deva prasannastvaṃ śaraṇāgatavatsalaḥ |
tvadaṃghriyugale bhūyānmama bhaktirmaheśvara || 45 ||
[Analyze grammar]

tapasyatha tathā dharme na me vighno bhavediti |
tasya tadvacanaṃ śrutvā kuṃbhayonermahātmanaḥ |
mayā proktaṃ viśālākṣi mune evaṃ bhaviṣyati || 46 ||
[Analyze grammar]

yastvayā pūjito devo brahmahatyāvināśanaḥ |
tvannāmnā triṣu lokeṣu so'haṃ khyāto bhaviṣyati || 47 ||
[Analyze grammar]

agastyeśvaradevopi vikhyāto bhuvanatraye |
evamukto mayā devi sa viprastatra saṃsthitaḥ |
kṛpayā tasya liṃgasya paṃcamudrāvibhūṣitaḥ || 48 ||
[Analyze grammar]

ye narāstanmahāliṃgaṃ nirīkṣiṣyaṃti bhaktitaḥ |
sarvapāpavinirmuktāḥ sarvakāmairalaṃkṛtāḥ || 49 ||
[Analyze grammar]

bhaviṣyaṃti mahātmānaḥ putraiśvaryasamanvitāḥ |
aṃtakāle ca māṃ yāṃti vimānaiḥ sarvakāmadaiḥ || 50 ||
[Analyze grammar]

stutā gaṃdharvamukhyaiśca rudraloke ca śāśvate |
ye'rcayaṃti sadā devamagastveśvarasaṃjñakam || 51 ||
[Analyze grammar]

kṛtapuṇyā narā marttyāste yāṃti paramaṃ padam |
saṃsmṛte devade veśe narāṇāṃ koṭijanmajam || 52 ||
[Analyze grammar]

aśubhaṃ kṣayamāpnoti kastaṃ na praṇamecchivam |
yaḥ praṇamya naro bhaktyā devaṃ taṃ ca niṣevate || 53 ||
[Analyze grammar]

mucyate brahmahatyādipā takairnarakapradaiḥ || 54 ||
[Analyze grammar]

rājasūyaśatenaiva yatpuṇyaṃ ca bhaviṣyati |
tatpuṇyamadhikaṃ devi darśanācca bhaviṣyati || 55 ||
[Analyze grammar]

kiṃ tīrthairvividhaiḥ snānaiḥ kiṃ dānairvividhaiḥ kṛtaiḥ |
te prāpsyaṃti phalaṃ sarve matprasādānna saṃśayaḥ || 56 ||
[Analyze grammar]

aṣṭamyāṃ ca caturddaśyāṃ dine somasya śaktitaḥ |
yaḥ kariṣyati liṃgasya pūjā bhaktisamanvitaḥ |
kulānāṃ tārayatyeva mātṛkaṃ pitṛkaṃ śatam || 57 ||
[Analyze grammar]

ye ca paśyaṃti puruṣā bhāvahīnāḥ prasaṃgataḥ |
na te paśyaṃti saṃsāre narakaṃ vai kadā cana || 58 ||
[Analyze grammar]

etatte kathitaṃ devi liṃgamahātmyamuttamam |
prathamaṃ kathitaṃ loke dvitīyaṃ śṛṇu yatnataḥ || 59 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 1

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: