Skanda Purana [sanskrit]
876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972
This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.
Chapter 68
[English text for this chapter is available]
sanatkumāra uvāca |
śṛṇu vyāsa mahāpuṇyaṃ tīrthaṃ paramaśobhanam |
devaprayāgamākhyātaṃ sarvapāpapraṇāśanam || 1 ||
[Analyze grammar]
devānāṃ ca paraṃ sthānaṃ yatra tīrthaṃ paraṃtapa |
somatīrthottare bhāge prayāgasya ca dakṣiṇe || 2 ||
[Analyze grammar]
kṣiprāyāḥ pūrvabhāge ca tatra tīrthaṃ pratiṣṭhitam |
tatra tīrthe naraḥ snātvā paśyeccaiva surottamam || 3 ||
[Analyze grammar]
devaṃ mādhavamityākhyaṃ bhuvi sarvaphalapradam |
dadāti tasya deveṃdro vāṃchitārthaṃ jagatpatiḥ || 4 ||
[Analyze grammar]
ānaṃdabhairavastatra sarvadevanamaskṛtaḥ |
yasya darśanamātreṇa sarvapāpakṣayo bhavet || 5 ||
[Analyze grammar]
na tasya jāyate vyāsa yātanā bhairavī kadā |
svargadvāre sadā vyāsa jāyate nirbhayaḥ pumān || 6 ||
[Analyze grammar]
jyeṣṭhe māse site pakṣe daśamyāṃ budha hastayoḥ |
garānande vyatīpāte kanyācandre vṛṣe ravau |
daśālā jāyate vatsa gaṃgājanma paraṃ śuci || 7 ||
[Analyze grammar]
taddine ca naraḥ snātvā sarvatīrthaphalaṃ labhet |
akhaṇḍaṃ ca paraṃ tīrthaṃ śṛṇu vyāsa hyataḥ param || 8 ||
[Analyze grammar]
yasya śravaṇamātreṇa vratabhaṃgo na jāyate |
eka eva purā brahmanbrāhmaṇo brahmavittamaḥ || 9 ||
[Analyze grammar]
dharmaśarmeti vikhyātaḥ sadācārarataḥ śuciḥ |
bahuvratadharo dāṃto vedavedāṃgapāragaḥ || 10 ||
[Analyze grammar]
kiṃciddoṣaprasaṃgena vratapūrtirna cābhavat |
evaṃ bahutithe kāle nārado devadarśa naḥ || 11 ||
[Analyze grammar]
tasya gehāgato brahmannātithyārthaṃ mahātapāḥ |
tadotthāya dvijo nityaṃ bahumānapuraḥsaram || 12 ||
[Analyze grammar]
satkṛtya nāradaṃ bhūmanvidhidṛṣṭena karmaṇā |
pūjayitvā dvijaśreṣṭhaḥ papraccha munisattama || 13 ||
[Analyze grammar]
bhagavanbhavatā sarvaṃ viditaṃ jñānacakṣuṣā |
asmākaṃ ca paraṃ doṣaḥ kiṃcijjātaḥ purā'nagha || 14 ||
[Analyze grammar]
yena pāpaprasaṃgena vratabhaṃgo'bhavaddhruvam |
kāraṇaṃ brūhi me nātha kiṃ doṣo'tra tu gaṇyate || 15 ||
[Analyze grammar]
nārada uvāca |
śrūyatāṃ bho dvijaśreṣṭha bhavadbhiśca purākṛtam |
mahārāṣṭre suvikhyāto brāhmaṇo dhanasaṃcakaḥ || 16 ||
[Analyze grammar]
brahmadattetyasau vipro vedabrāhmaṇaniṃdakaḥ |
dhanalobhī parākrāṃtaḥ sarvadharmabahirmukhaḥ || 17 ||
[Analyze grammar]
nāstiko devatīrtheṣu paradravyāpahārakaḥ |
parastrīṣu rato nityaṃ dyūtavādī ca taskaraḥ || 18 ||
[Analyze grammar]
evamāyuḥparikṣīṇo dhanahīno'bhavattadā |
itastato'bhramadbhraṣṭo nadītīre suvihvalaḥ || 19 ||
[Analyze grammar]
gataścauryaprasaṃgena yātrikaiḥ saha saṃgataḥ |
kiṃcitkāleṣu duḥśīlo mṛtiṃ prāpto rujārditaḥ || 20 ||
[Analyze grammar]
nītaḥ saṃyaminīṃ viprastatkālaṃ yamakiṃkaraiḥ |
yamarājapuraṃ prāpto bahupāpakaro dvijaḥ || 21 ||
[Analyze grammar]
dṛṣṭo'sau dharmarājena tadā patyaparāyaṇaḥ |
nirīkṣya sahasovāca dharmapūrvamidaṃ vacaḥ || 22 ||
[Analyze grammar]
śṛṇudhvaṃ kiṃkarāḥ sarve yūyamekāgramānasāḥ |
anenācaritaṃ sarvaṃ duṣkarma sarvakilbiṣam || 23 ||
[Analyze grammar]
godātīre mṛtaḥ pāpī tatra naḥ kāraṇaṃ na hi |
tisraḥkoṭyo'rdhakoṭiśca yāni tīrthānyaharniśam || 24 ||
[Analyze grammar]
āyāṃti gautamītīre siṃhasthe'pi bṛhaspatau |
teṣāṃ tu vāyusaṃsparśo jātosyāṃte kalevare || 25 ||
[Analyze grammar]
tena puṇyaprabhāvena no'smākaṃ kāraṇaṃ kvacit |
grāhyo bhavadbhinaivāyaṃ mucyatāṃ bhoḥ puraḥsarāḥ || 26 ||
[Analyze grammar]
evaṃ tairmocito vipraḥ punarbrahmagatiṃ gataḥ |
tena pāpaprasaṃgena vratabhaṃgī gato bhuvi || 27 ||
[Analyze grammar]
brāhmaṇa uvāca |
brahmankena prakāreṇa sarvapāpakṣayo bhavet |
kiṃ tapaḥ kiṃ ca dānaṃ ca kiṃ tīrthavratasevanam || 28 ||
[Analyze grammar]
yena puṇyaprabhāvena vratabhaṃgo na jāyate || 29 ||
[Analyze grammar]
nārada uvāca |
śṛṇu dvijavaraśreṣṭha mahākālavanaṃ smṛtam |
yatra rudrasaraḥ proktamṛṣiṇā tattvadarśinā || 30 ||
[Analyze grammar]
koṭikoṭisutīrthāni vartaṃte dvijasattama |
koṭitīrtheti vikhyātaṃ tasmāddvija sanātanam || 31 ||
[Analyze grammar]
tattīrthasyottare bhāge sutīrthaṃ sarvakāmadam |
nāmnā'khaṃḍasaraḥ khyātamakhaṃḍeśvarasannidhau || 32 ||
[Analyze grammar]
yasya darśanamātreṇa sarvayajñaphalaṃ labhet |
tasmāddhi sarvathā vatsa gaccha tvaṃ tatra mā ciram || 33 ||
[Analyze grammar]
iti tasya vacaḥ śrutvā sa dvijo'gātkumudvatīm |
snātvā'khaṇḍasare vyāsa dṛṣṭvā devaṃ maheśvaram || 34 ||
[Analyze grammar]
sadyaḥ puṇyavatāṃlokānprāpto vai dvijasattamaḥ |
evaṃ vyāsa mahātīrthamakhaṃḍeśvaramuttamam || 35 ||
[Analyze grammar]
iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvaṃtyakhaṇḍe'vantīkṣetramāhātmye'khaṃḍeśvaramahimavarṇananāmāṣṭaṣaṣṭitamo'dhyā yaḥ || 68 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 68
The Skanda-Purana
by G. V. Tagare (2007)
(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.
Buy now!
Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)
(Set of 10 Books) - Chowkhamba Sanskrit Series Office
Buy now!
Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)
স্কন্ধ পুরাণম: - (Set of 7 Volumes)
Buy now!
Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)
ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)
Buy now!
Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)
સ્કંદ મહાપુરાણ: (Condensed/Summary)
Buy now!
Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)
(Condensed/Summary) - Devi Book Stall, Kodungallur
Buy now!