Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| vyāsa uvāca |
gomatīkuṇḍaṃ tvayā proktaṃ purā brahmansanātanam |
kasminkāle kadā jātaṃ tanno vada suvistarāt || 1 ||
[Analyze grammar]

sanatkumāra uvāca |
śṛṇuṣva bho mahāprājña kathāṃ pāpaharāṃ parām |
gomatīkuṇḍodbhavāṃ puṇyāṃ purā rudreṇa bhāṣitām || 2 ||
[Analyze grammar]

naimiṣe ca samāsīnā ṛṣayaḥ śaunakādayaḥ |
kathayaṃti kathāṃ puṇyāṃ sarvatīrthodbhavāṃ śubhām || 3 ||
[Analyze grammar]

tasminnavasare puṇye kāśīmāhātmyamuttamam |
kathitaṃ nāradenaiva pavitraṃ pāpahārakam || 4 ||
[Analyze grammar]

ūṣaraḥ puṇya pāpānāṃ dhanyā vārāṇasī purī |
dhruvaṃ labhaṃte mokṣaṃ ca samaṃ caṃḍālapaṃḍitāḥ || 5 ||
[Analyze grammar]

asīvaruṇayormadhye paṃcakrośī mahāphalam |
amarā maraṇamicchanti kā kathā itare janāḥ || 6 ||
[Analyze grammar]

iti smṛtvā tadā vyāsa svayaṃbhūḥ pratyabhāṣata |
śṛṇvatāṃ sarvadevānāmṛṣīṇāṃ ca paraṃtapa || 7 ||
[Analyze grammar]

nadī na gomatītulyā kṛṣṇatulyā na devatā |
sarvapātālabhūmadhye na dvārakāsamā purī || 8 ||
[Analyze grammar]

iti te niścayaṃ jñātvā ṛṣayaḥ śaunakādayaḥ |
yatra tatra sthitāḥ sarve prātaḥsaṃdhyāmupāsitum || 9 ||
[Analyze grammar]

tatraiva gomatītīre cakruste lā dhṛtavratāḥ |
sāṃdīpano'pi tatraiva prātaḥsaṃdhyāṃ samācarat || 10 ||
[Analyze grammar]

evaṃ bahutithe kāle caratastasya vai vratam |
sāṃdīpanasya vai vyāsa hyavaṃtīpuravāsinaḥ || 11 ||
[Analyze grammar]

tasyaiva kāmapūrtyarthaṃ vidyārthinau rāmajanārdanau |
samāyātau sukumārāṃgau satataṃ brahmacāriṇau || 12 ||
[Analyze grammar]

nivāsaṃ cakratustasya gurorgehe paraṃtapa |
tasya pāṭhayataḥ samyagvidyāṃ sarvaśrutīḥ param || 13 ||
[Analyze grammar]

uṣasyuṣasi tatraiva dṛśyate na tadā guruḥ |
vidyopadeśakālo'yaṃ kva gato nau gururvaraḥ || 14 ||
[Analyze grammar]

iti pṛṣṭe tayorevaṃ gurupatnī hyuvāca ha |
sadaiva kurute vatsa prātaḥsaṃdhyādyupāsa nam || 15 ||
[Analyze grammar]

tatraiva yāti vai nityaṃ guruste snānakāraṇāt |
gomatī vai saricchreṣṭhā dvārakāyāṃ ca pāvanī || 16 ||
[Analyze grammar]

iti śrutvā tadā kṛṣṇo rāmeṇa saha saṃyutaḥ |
kiṃ kartavyamihāsmābhirātmano hitamuttamam || 17 ||
[Analyze grammar]

gurorāgamanaṃ kāṃkṣe atraiva sthitikāṃkṣayā |
etasminneva kāle tu sāṃdīpaniragā dgṛham || 18 ||
[Analyze grammar]

tata utthāya tau vīrau gurorāvaṃdanaṃ tataḥ |
praśrayāvanatau kṛtvā hyabrūtāṃ vacanaṃ gurum || 19 ||
[Analyze grammar]

śrūyatāṃ bho mahāyoginnasmākaṃ vāsakāra ṇam |
vidyārthināviha prāptau yuṣmākaṃ ca gṛhottame || 20 ||
[Analyze grammar]

prātaḥkāle ca te brahmansamayo nāsti nau prabho |
etacchutvā vacastasya kṛṣṇasya ca balasya ca || 21 ||
[Analyze grammar]

uvāca bhagavānvyāsa ātmano vratakāraṇam |
asmākaṃ paramaṃ vatsa vrataṃ vai śāśvataṃ matam || 22 ||
[Analyze grammar]

gomatīsnānaṃ kartavyaṃ prātaḥkāle sadā budhaiḥ |
tatraivopāsanaṃ puṇyaṃ saṃdhyāyā iti niścitam || 23 ||
[Analyze grammar]

iti niścitya yuṣmābhiryadyogyaṃ kriyatāṃ tathā |
tacchrutvā bhagavānviṣṇurmāyāmānuṣarūpavān || 24 ||
[Analyze grammar]

gomatyārādhanaṃ cakre kuśasthalyāṃ dvijottama |
yatra śiveśvaro devo yajñakuṇḍamanuttamam || 25 ||
[Analyze grammar]

kaṃthaḍeśvarasyottare bhāge gomatī sā samāgatā |
pātālatalamābhedya sarasvatyā sahāgatā || 26 ||
[Analyze grammar]

prātarutthāya te sarve gomatīṃ saritāṃ varām |
dadṛśuḥ sucirāpāṃgīṃ vyāsa svāśramagāminīm || 27 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
atraiva cāgatā brahmangomatī saritāṃvarā |
snānadānādikaṃ sarvamatraiva samupāsaya || 28 ||
[Analyze grammar]

gomatyatra samālīnā yajñakuṇḍe sarasvatī |
tadāprabhṛti loke'smingomatīkuṇḍamucyate || 29 ||
[Analyze grammar]

sarveṣāmapi lokānāṃ mārgo' traiva ca vidyate |
tasmādvyāsa mahāpuṇyaṃ bhuvi tīrthamanuttamam || 30 ||
[Analyze grammar]

gomatīkuṇḍamākhyātaṃ sarvapāpapraṇānaśanam |
bhādre māsyasitā'ṣṭamyāṃ kṛṣṇa janmasamudbhavam || 31 ||
[Analyze grammar]

tatra snātvā naro nityaṃ rātrau jāgaraṇaṃ caret |
upoṣya vidhivadvyāsa saśiṣyaṃ vyāsamarcayet || 32 ||
[Analyze grammar]

vaiṣṇavāṃśca narāṃścaiva kṛṣṇajanmotsukānvarān |
nānāsugaṃdhapuṣpādyairvastrālaṃkārasaṃyutaiḥ || 33 ||
[Analyze grammar]

gobrāhmaṇānāṃ pūjāśca kriyate yaiḥ samāhitaiḥ |
na teṣāṃ durlabhaṃ kiṃcitsarvalokeṣu vidyate || 34 ||
[Analyze grammar]

gomatīsnānajātpuṇyādvāsudevasamāgamāt |
manorathaphalaprāptirjāyate nā'tra saṃśayaḥ || 35 ||
[Analyze grammar]

tathā caitrasite pakṣe yāvaccaikādaśī bhavet |
taddine ca naraḥ snātvā gomatyāṃ ca viśeṣataḥ || 36 ||
[Analyze grammar]

rātrau jāgaraṇaṃ kṛtvā viṣṇupūjāṃ tathaiva ca |
āmalakīṃ tato gatvā pradakṣiṇātpadepade || 37 ||
[Analyze grammar]

gosahasraphalaṃ teṣāṃ prāpyate nā'tra saṃśayaḥ |
ye śṛṇvaṃti kathāṃ puṇyāṃ pavitrāṃ pāpahāriṇīm || 38 ||
[Analyze grammar]

sarvapāpavinirmuktā viṣṇulokaṃ prayāṃti te || 39 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvaṃtyakhaṇḍe'vantīkṣetramāhātmye gomatītīrthakuṇḍamāhātmyavarṇanaṃnāma dviṣaṣṭitamo'dhyāyaḥ || 62 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 62

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: