Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sanatkumāra uvāca |
adhimāsaṃ samāsādya yo'nyatra sthitimātmanaḥ |
karoti sa naro mūrkho mahākālavanādṛte || 1 ||
[Analyze grammar]

adhimāse naro vyāsa tīrthe puruṣottamābhidhe |
snātvā dattvā ca dānāni teṣāṃ lokāḥ sanātanāḥ || 2 ||
[Analyze grammar]

puruṣottamaṃ samabhyarcya ramālālitapādakam |
tathaiva ca umāṃ devīṃ śaṃkareṇa ca pūjayet || 3 ||
[Analyze grammar]

vāṃchitārthaśataṃ prāpya viṣṇuloke mahīyate |
bhādrapade site pakṣe ekādaśyāṃ samāhitaḥ |
upoṣya vidhivadvyāsa rātrau jāgaraṇaṃ caret || 4 ||
[Analyze grammar]

viṣṇośca pūjanaṃ kāryaṃ jalayātrā tathaiva ca |
puruṣottamasare nityaṃ tasya puṇyaphalaṃ śṛṇu || 5 ||
[Analyze grammar]

putradāradhanaṃ samyagāyurārogyasaṃpadaḥ |
na teṣāṃ durlabhaṃ kiṃcittriṣu lokeṣu vidyate || 6 ||
[Analyze grammar]

tasya pūrvatare bhāge jaṭeśvaramaheśvaraḥ |
tiṣṭhati tāpasastīre yatra rājā bhagīrathaḥ || 7 ||
[Analyze grammar]

tapastaptvā paraṃ lebhe puṇyaṃ puṇyavatāṃ varaḥ |
gaṃgāṃ bhūtalamānīya sarvalokasukhāya vai || 8 ||
[Analyze grammar]

tasya tīrthe naraḥ snātvā tiladhenuṃ pradāpayet |
sarvayajñaphalaṃ prāpya putravāñjā yate naraḥ || 9 ||
[Analyze grammar]

tasyeśānatare bhāge rāmo bhārgavasattamaḥ |
tapastepe sudharmātmā ātmakāyaviśuddhaye || 10 ||
[Analyze grammar]

kauśikī ca saricchreṣṭhā sarvatīrthavarapradā |
tatra snātvā naro jātihatyādoṣavivarjitaḥ || 11 ||
[Analyze grammar]

rāmeśvaraṃ samālokya dhūtapāpo bhavennaraḥ || 12 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvaṃtyakhaṇḍe'vantīkṣetramāhātmye puruṣottameśvaramāhātmye'dhimāsasnānadānādimāhātmyavarṇanaṃnāmaikaṣaṣṭitamo'dhyāyaḥ || 61 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 61

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: