Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sanatkumāra uvāca |
tīrthasyā'narakasyāsya māhātmyaṃ śṛṇu sāṃpratam |
tīrthe cānarake snātvā dṛṣṭvā devaṃ maheśvaram |
na paśyennarakaṃ kvāpi yadyapi brahmahā bhavet || 1 ||
[Analyze grammar]

vyāsa uvāca |
kiyaṃto narakāstāta kasminsthāne pratiṣṭhitāḥ |
patanti kena pāpena pāpinasteṣu duḥkhitāḥ || 2 ||
[Analyze grammar]

tatkathaṃ prāṇinastatra gacchanti pāpakāriṇaḥ |
etatsarvaṃ samākhyāhi yadi tuṣṭo'si me prabho || 3 ||
[Analyze grammar]

sanatkumāra uvāca |
śṛṇuṣva narakānvyāsa tāvanto yatra saṃsthitāḥ |
na labhyaṃte yathā caite satyametadvadāmi te || 4 ||
[Analyze grammar]

pātālani layāḥ sarve vikhyātā duḥkhadāḥ sadā |
puṇyaplāvena te sarve tiryagyāṃti svakarmabhiḥ || 5 ||
[Analyze grammar]

rauravaḥ sūkaro raudrastālo vinaśakastathā |
taptakumbhastu taptāyo mahājvālastathaiva ca || 6 ||
[Analyze grammar]

kuṃbhīpākaḥ krakacanastathā devātidāruṇaḥ |
kṛmibhuktiśca raktākhyo lālābhakṣaśca gaṃḍakaḥ || 7 ||
[Analyze grammar]

adhomukhaścāsthibhaṃgo yaṃtrapīḍanakastathā |
saṃdaṃśo rudhirāṃgaśca śvabhojyaśca kubhojanaḥ || 8 ||
[Analyze grammar]

ityevamādayaḥ sarve narakā bhṛśadāruṇāḥ |
yamasya viṣaye saṃti stutā hi bhayadāyinaḥ || 9 ||
[Analyze grammar]

pataṃti puruṣāsteṣu pāpakarmaratāśca ye |
patitāśca prapacyaṃte narāḥ karmānurūpataḥ || 10 ||
[Analyze grammar]

yātanābhirvicitrābhī raudrakarma kṣayādbhṛśam |
sugāḍhaṃ hastayorbaddhāstaptaśṛṃkhalayā narāḥ || 11 ||
[Analyze grammar]

mahāvṛkṣāgraśṛṃgeṣu laṃbyaṃte yamakiṃkaraiḥ |
śocaṃtaḥ svāni karmāṇi tūṣṇīṃ tiṣṭhaṃti niścalāḥ || 12 ||
[Analyze grammar]

agnivarṇaiḥ śaṃkubhiśca lohadaṃḍaiḥ sakaṃṭakaiḥ |
hanyaṃte kiṃkarairghoraiḥ samaṃtātpāpakāriṇaḥ || 13 ||
[Analyze grammar]

tattatkṣaṇātpradīptena vahninā ca viśeṣataḥ |
samaṃtataḥ prakṣipyaṃte kṛttāśca jarjarīkṛtāḥ || 14 ||
[Analyze grammar]

kūṭasākṣī tathā'samyakpakṣapātena yo vadet |
yaścānyadanṛtaṃ brūyātsa naro yāti rauravam || 15 ||
[Analyze grammar]

surāpo brahmahā hartā suvarṇasya ca sūcakaḥ |
prayāṃti narakāṃścaiva taiḥ saṃsargamupaiti yaḥ || 16 ||
[Analyze grammar]

bhrūṇahā guruhaṃtā ca goghnaśca munisattama |
yāṃtyete narakaṃ raudraṃ ye ca viśvāsaghātakāḥ || 17 ||
[Analyze grammar]

taptaloṣṭheṣu pacyaṃte yastu bhaktaṃ parityajet |
snuṣāṃ sutāṃ ca yo gacchenmahā jvāle sa pātyate || 18 ||
[Analyze grammar]

kuṃbhīpāke prayātyeva pādairūrdhvairadhomukhaḥ |
karoti karma vai nityaṃ yaśca gāṃ pratiṣedhayet || 19 ||
[Analyze grammar]

svāmidrohī ca yo raudrastaptakuṃbhe sa pātyate |
devadūṣayitā yaśca vedavikrayikastathā || 20 ||
[Analyze grammar]

parastrīgāmino ye ca yāṃti krakacane tu te |
cauro'tidāruṇe yāti maryādābhedakastathā || 21 ||
[Analyze grammar]

devadvijapitṛdveṣṭā ratnadūṣayitā ca yaḥ |
sa yāti kṛmibhakṣe vai raktākhye ca pataṃti te || 22 ||
[Analyze grammar]

pitṛdevagurūṇāṃ ca saparyāṃ na karoti yaḥ |
lālābhakṣe sa yātyugre kūṭakarma karoti yaḥ || 23 ||
[Analyze grammar]

aṃtyajebhyo grahītā ca narake yātyadhomukhe |
asthibhaṃge prayātyeva eko miṣṭānnabhuṅnaraḥ || 24 ||
[Analyze grammar]

kṛtaghnaḥ piśunaḥ krūraḥ kūṭamānī viḍaṃbakaḥ |
yaṃtrapīḍanake yāti paraguhyaprakāśakaḥ || 25 ||
[Analyze grammar]

lākṣāmāṃsarasānāṃ ca tilānāṃ rasakasya ca |
vikrayī brāhmaṇo yāti śvadaṃśe nātra saṃśayaḥ || 26 ||
[Analyze grammar]

madhuhā grāmahaṃtā ca yāti vaitaraṇīṃ naraḥ |
varṇāśramaviruddhaṃ ca karma kurvaṃti ye narāḥ || 27 ||
[Analyze grammar]

karmaṇā manasā vācā mahānadyāṃ prayāṃti te |
gurūṇāmavamaṃtā ca śāstradūṣayitā ca yaḥ || 28 ||
[Analyze grammar]

asipatre prayātyeva tathā parvavilaṃghakaḥ |
dhanayauvanamattā ye maryādābhedino narāḥ || 29 ||
[Analyze grammar]

te yāṃti narake ghore kṛṣṇasūtre'tidāruṇe |
asaṃskṛtaśca yo vipro vṛṣalīṃ sevate tu vai || 30 ||
[Analyze grammar]

vṛṣalīmithuno yaśca patatastāvubhāvapi |
ucchiṣṭā ye spṛśaṃtīha gāvo'gniṃ jananīṃ dvijān || 31 ||
[Analyze grammar]

te pacyaṃte kubhojye ca mitra dveṣī viśeṣataḥ |
paṃktibhede divāsvapre ye naro'brahmacāriṇaḥ || 32 ||
[Analyze grammar]

putrairadhyāpitā ye tai te pataṃti śvabhojane |
ete cānye ca narakāḥ śataśo' tha sahasraśaḥ || 33 ||
[Analyze grammar]

tatra duṣkṛtakarmāṇaḥ pacyaṃte yātanāgatāḥ |
nṛṇāṃ svargāśca yāvaṃtastāvaṃto nirayāstathā || 34 ||
[Analyze grammar]

pāpaṃ kṛtvā tu bahulaṃ prāyaścittaparāṅmukhāḥ |
kṛte pāpe ca vai tāpo yasya puṃsaḥ prajāyate || 35 ||
[Analyze grammar]

prāyaścittaṃ tu tasyaikaṃ śivasaṃsmaraṇaṃ param |
tasmādaharniśaṃ śaṃbhuṃ saṃsmaranpuruṣottamaḥ || 36 ||
[Analyze grammar]

na yāti narakaṃ śuddhaḥ saṃkṣīṇākhilapātakaḥ |
kārtikasyāsite pakṣe kṛṣṇā yā ca caturdaśī |
tasyāṃ dīpaḥ pradātavyo devadevasya cāgrataḥ || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 29

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: