Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sanatkumāra uvāca |
vālmīkeśvaramityākhyaṃ yastu devaṃ prapūjayet |
maunī dhyānaparo bhūtvā sa kavitvamavāpnuyāt || 1 ||
[Analyze grammar]

vyāsa uvāca |
kathamatra samutpannaḥ ko'sau vālmīkeśvaraḥ prabhuḥ |
yasya darśanamātreṇa kavitvamupajāyate || 2 ||
[Analyze grammar]

sanatkumāra uvāca |
āsīdvyāsa purā vipraḥ sumatirbhṛgu vaṃśajaḥ |
rūpayauvanasaṃpannā tasya bhāryātha kauśikī || 3 ||
[Analyze grammar]

tasya putraḥ samutpanno hyagniśarmeti nāmataḥ |
sa pitrā procyamāno'pi vedābhyāsaṃ na manyate || 4 ||
[Analyze grammar]

tato bahutithe kāle anāvṛṣṭirajāyata |
tasyāṃ vipadgataḥ so'tha dakṣiṇāmāśrito diśam || 5 ||
[Analyze grammar]

tato'sau sumatirvipraḥ sabhāryaḥ sa sutastathā |
videśaṃ kānanaṃ prāptaḥ kṛtvā cāśramamāśritaḥ || 6 ||
[Analyze grammar]

ābhīrairdasyubhiḥ sārdhaṃ saṃgo'bhūdagniśarmaṇaḥ |
āgacchati pathā tena yastaṃ haṃti sa pāpakṛt || 7 ||
[Analyze grammar]

smṛtirnaṣṭā gatā vedā gataṃ gotraṃ gatā śrutiḥ |
kasmiṃścidatha kāle tu tīrthayātrā्prasaṃgataḥ || 8 ||
[Analyze grammar]

saptarṣayaḥ pathā tena suvratāḥ samupasthitāḥ |
agniśarmātha tāndṛṣṭvā hantukāmo'bravīdidam || 9 ||
[Analyze grammar]

vastrāṇīmāni mucyadhvaṃ chatrikopānahau tathā |
hantavyā hi mayā yūyaṃ gantāro yama sādane || 10 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā atrirvacanamabravīt |
asmatpīḍanajaṃ pāpaṃ kathaṃ te hṛdi vartate |
vayaṃ tapasvino bhūtvā tīrthayātrākṛtodyamāḥ || 11 ||
[Analyze grammar]

agniśarmovāca |
mamāsti mātātha pitā suto bhāryā garīyasī |
poṣayāmi sadā tāṃstu etanme hṛdi saṃsthitam || 12 ||
[Analyze grammar]

atriruvāca |
pitrādīnāśu pṛcchasva svakarmopārjitaṃ prati |
yadyuṣmadarthaṃ kriyate pāpaṃ tatkasya kathyatām || 13 ||
[Analyze grammar]

yadi te kathayaṃti sma mā mṛṣā prāṇino vadhīḥ || 14 ||
[Analyze grammar]

agniśarmovāca |
na kadācinmayā te tu saṃpṛṣṭā īdṛśaṃ vacaḥ |
yuṣmākaṃ vacasā me'dya pratibodhaḥ pravartate || 15 ||
[Analyze grammar]

gatvā pṛcchāmi tānsarvānkasya bhāvaśca kīdṛśaḥ |
yūyamatraiva tiṣṭhadhvaṃ yāvadāgamanaṃ mama || 16 ||
[Analyze grammar]

ityuktvā tāñjagāmāśu pitaraṃ svamuvāca ha |
dharmasya pratighātena prāṇināṃ pīḍanena ca || 17 ||
[Analyze grammar]

sumahaddṛśyate pāpaṃ kasya tatkathyatāṃ mama |
pitā prāha tathā mātā nāpuṇyamāvayoriha || 18 ||
[Analyze grammar]

tvaṃ jānāsi yatkuruṣe kṛtaṃ bhāvyaṃ punastvayā |
tayostadvacanaṃ śrutvā bhāryā vacanamabravīt || 19 ||
[Analyze grammar]

tayāpyuktaṃ na me pāpaṃ pāpametattavaiva hi |
tadvākyamabravītputraṃ bālo'hamitiso'bravīt || 20 ||
[Analyze grammar]

tajjñātvā hṛdayaṃ teṣāṃ ceṣṭitaṃ caiva tattvataḥ |
naṣṭo'hamiti manvānaḥ śaraṇaṃ me tapasvinaḥ || 21 ||
[Analyze grammar]

kṣiptvātha laguḍaṃ kṛṣṇaṃ yena vai jaṃtavo hatāḥ |
prakīrya keśāṃstvarita ṛṣīṇāmagrataḥ sthitaḥ || 22 ||
[Analyze grammar]

praṇamya daṃḍapātena tato vacanamavravīt |
na me mātā na ca pitā na bhāryā na ca me sutaḥ || 23 ||
[Analyze grammar]

sarvaistaiḥ parimuktau'haṃ bhavatāṃ śaraṇaṃ gataḥ |
suṣṭhūpadeśadānānmāṃ narakāttrātumarhatha || 24 ||
[Analyze grammar]

evaṃ taṃ vādinaṃ dṛṣṭvā ṛṣayo'trimathābruvan |
bhavato vacanādasya pratibodhaḥ samāgataḥ || 25 ||
[Analyze grammar]

bhavatā'yamanugrāhyaḥ śiṣyo bhavatu te mune |
tathetyuktātha tānprāha cāgniṃ dhyānaṃ samācara || 26 ||
[Analyze grammar]

anena dhyānayogena mahāmaṃtrajapena ca |
anekadustarātyugrapāpakṛjjanaghātakaḥ |
saṃsthito vṛkṣa mūle tvaṃ parā siddhiṃ gamiṣyasi || 27 ||
[Analyze grammar]

ityuktvā te yayuḥ sarve saṃkāmaṃ so'pi tatra vai |
taddhyānastho'bhavadyogī vatsarāṇi trayodaśa || 28 ||
[Analyze grammar]

tasyoparyabhavattatra valmīko'vicalasya ca |
nivṛttāstu pathā tena munayastatra śuśruvuḥ || 29 ||
[Analyze grammar]

udīritaṃ dhvaniṃ tena valmīke vismayānvitāḥ |
tataḥ khanitvā valmīkaṃ kāṣṭhībhūtoruśaṃkubhiḥ || 30 ||
[Analyze grammar]

taṃ dṛṣṭvotthāpayāmāsurmunayo nayasaṃyutam |
namaścakre'tha tānsarvānsa vipro munipuṃgavān || 31 ||
[Analyze grammar]

tānprāha praṇato bhūtvā tapasā dīptatejasaḥ |
prasādādbhavatāmadya jñānaṃ labdhaṃ mayā śubham || 32 ||
[Analyze grammar]

dīno'hamuddhṛtaḥ sarvairmagno'haṃ pāpakardame |
tasyeti te vākyamūcuḥ paramadhārmikāḥ || 33 ||
[Analyze grammar]

valmīke'sminsthitaḥ putra yatastvamekacittataḥ |
vālmīkiriti te nāma bhuvi khyātaṃ bhavi ṣyati || 34 ||
[Analyze grammar]

ityuktvā munayo jagmuḥ svāṃ diśāṃ tapasānvitāḥ |
gateṣu munimukhyeṣu vālmīkistapatāṃ varaḥ |
kuśasthalyāmathāgamya samārādhya maheśvaram || 35 ||
[Analyze grammar]

tasmātkavitvamāsādya cakre kāvyaṃ manoramam |
rāmāyaṇaṃ ca yatprāhuḥ kathāṃ suprathamasthitām || 36 ||
[Analyze grammar]

tataḥ prabhṛti deveśo vālmīkeśvarasaṃjñakaḥ |
khyāto'vaṃtyāṃ tato vyāsa nṛṇāṃ kavitvadāyakaḥ || 37 ||
[Analyze grammar]

iti te kathitaṃ liṃgaṃ vālmīkeśvaramuttamam |
yasya darśanamātre ṇa kavitvamupapadyate || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 24

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: