Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sanatkumāra uvāca |
atha yātrāṃ pravakṣyāmi mahākālasya yatnataḥ |
śivāṃ śreyaskarīṃ puṇyāṃ puṇyalokapradāyinīm || 1 ||
[Analyze grammar]

snātvā sarasi rudrasya dṛṣṭvā koṭeśvaraṃ śivam |
namaskṛtya tato gacchenmahākālaṃ sanātanam || 2 ||
[Analyze grammar]

gandhaiḥ puṣpairnamaskāraiḥ saṃpūjya tridaśeśvaram |
praṇipatya tato gaccheddevaṃ kapālamocanam || 3 ||
[Analyze grammar]

tatraiva devadeveśaḥ kapālaṃ nyastavānkṣitau |
kapāle tatkṣaṇānnyaste tatrābhūlliṃgamuttamam || 4 ||
[Analyze grammar]

kapālamocanaṃ nāma sarvapāpapraṇāśanam |
tatra vai snapanaṃ kuryādājyapalaśatena vai || 5 ||
[Analyze grammar]

tadardhārdhena pādena vittaśāṭhyavivarjitaḥ |
kāle pūrṇe sa viprendra śivaloke mahīyate || 6 ||
[Analyze grammar]

namaskṛtya tato gacchetkapileśvaramuttamam |
darśanādasya devasya mucyate brahmahatyayā || 7 ||
[Analyze grammar]

hanumatkeśvaraṃ devaṃ tato gacchetsamāhitaḥ |
aiśvaryamatulaṃ vyāsa darśanādasya jāyate || 8 ||
[Analyze grammar]

tato gacchenmahādevaṃ paippalākhyaṃ sanātanam |
yasya darśanamātreṇa muktiḥ syāddvijasattama || 9 ||
[Analyze grammar]

svapneśvaraṃ tato gacchedbhaktiśraddhāsamanvitaḥ |
darśanādasya devasya duḥsvapnaṃ ca vinaśyati || 10 ||
[Analyze grammar]

tato gacchenmahādevamīśānaṃ viśvatomukham |
yasya darśanamātreṇa viśvasyaiva patirbhavet || 11 ||
[Analyze grammar]

someśvaraṃ tato gacchejjitakrodho jiteṃdriyaḥ |
kuṣṭharogādidoṣebhyo darśanādasya mucyate || 12 ||
[Analyze grammar]

vaiśvānareśvaraṃ vyāsa tato gacchetsamāhitaḥ |
tasya vṛddhiḥ sadā loke jāyate tasya darśanāt || 13 ||
[Analyze grammar]

bījapūrakahastaṃ tu laku līśaṃ tato vrajet |
rudratvaṃ darśanāttasya jāyate nātra saṃśayaḥ || 14 ||
[Analyze grammar]

tato gacchenmahādevaṃ gadyāṇeśvaramuttamam |
yasya darśanamātreṇa jāyaṃte sarva siddhayaḥ || 15 ||
[Analyze grammar]

abhyarthitaḥ sadā devaiḥ pūjitaḥ siddhikāraṇāt |
tenābhyarthiteśvaro'yaṃ vikhyāto vighnanāyakaḥ || 16 ||
[Analyze grammar]

vayovṛddhaṃ tato gacchenmahākālaṃ sanātanam |
na rogo na jarāvyādhirdarśanānnātra saṃśayaḥ || 17 ||
[Analyze grammar]

vighnanāśaṃ tato gacchetprāṇīśaṃ balamuttamam |
snānaṃ ghaṭaśataistasya kuryādbhaktyā samāhitaḥ || 18 ||
[Analyze grammar]

tasya caiva kṛte snāne labhyaṃte sarvasiddhayaḥ |
svargaścāpi sadā vyāsa darśanādasya jāyate || 19 ||
[Analyze grammar]

tanayaṃ tamanūllaṃghya daṃḍa pāṇiṃ tato vrajet |
yasya darśanamātreṇa yamaloko na dṛśyate || 20 ||
[Analyze grammar]

puṣpadantaṃ tato gacchedbhaktiśraddhāsamanvitaḥ |
yasya darśanamātreṇa mucyate sarvapātakaiḥ || 21 ||
[Analyze grammar]

guhyaṃ caiva mahākālaṃ tato gacchetsamāhitaḥ |
yasya darśanamātreṇa guhyapāpaiḥ pramucyate || 22 ||
[Analyze grammar]

tato gacchetsamādhistho durvāseśvaramuttamam |
yasya darśanamātreṇa kṛtakṛtyo naro bhavet || 23 ||
[Analyze grammar]

śvāsāvarodhanaṃ kṛtvā durvāsasaḥ samīpataḥ |
gaurīṃ gatvā mahādurgāṃ tyajecchvāsamanaṃtaram || 24 ||
[Analyze grammar]

tatrocchvāso vimoktyastāmabhyarcya tu sarvathā |
kāleśvaraṃ tato gaccheddevadevaṃ maheśvaram || 25 ||
[Analyze grammar]

yasya darśanamātreṇa yamalokaṃ na paśyati |
vidhīśaṃ ca tato gaccheddevadevaṃ maheśvaram || 26 ||
[Analyze grammar]

yasya darśanamātreṇa badhiratvaṃ na jāyate |
kīrtayedātmano nāma sthānaṃ gotraṃ ca tasya vai || 27 ||
[Analyze grammar]

na kīrtayedyadā nāma sā yātrā viphalī bhavet |
devasyāgre tato vyāsa upaviśya samāhitaḥ || 28 ||
[Analyze grammar]

bhaktiyuktastato brūyānnamaskṛtvā punaḥpunaḥ |
mayā samarpitā yātrā tvatprasādānmaheśvara || 29 ||
[Analyze grammar]

saṃsārasāgarāddhorānmāmuddhara jagatpate |
anena vidhinā yastu mahākālaṃ pradakṣayet || 30 ||
[Analyze grammar]

pradakṣiṇīkṛtā tena saptadvīpā vasuṃdharā |
golakṣaṃ dvijalakṣāya dattvā yallabhate phalam || 31 ||
[Analyze grammar]

tatphalaṃ devadevasya sakṛddattvā pradakṣiṇam |
bhaktyā paramayā yukto mahākālaṃ pradakṣayet || 32 ||
[Analyze grammar]

padepade yajñaphalamiti me śaṃkaro'bravīt |
ṣaṣṭikoṭi sahasrāṇi ṣaṣṭikoṭiśatāni ca || 33 ||
[Analyze grammar]

pūjitāni bhavaṃtyatra yātreśvarasamarcanāt |
ya evaṃ kurute yātrāṃ śivadhyānaparāyaṇaḥ || 34 ||
[Analyze grammar]

sahasradakṣiṇāṃ dadyāttasya puṇyaphalaṃ śṛṇu |
saptajanmakṛtātpāpānmucyate nātra saṃśayaḥ || 35 ||
[Analyze grammar]

evaṃ yātrāṃ samāpyātha gatvā nijagṛhaṃ naraḥ |
yātrādaivata saṃkhyānvai ṣaḍviṃśatidvijottamān || 36 ||
[Analyze grammar]

bhojayecchivabhaktāṃśca śivadhyānaparāyaṇān |
savastrāṃ dakṣiṇāṃ dattvā prāpyānujñāṃ visarjayet || 37 ||
[Analyze grammar]

yātrākrameṇa caikaikaṃ dvārāṃtaramanuvrajet |
dharmopadeśake paścātsarvopaskarasaṃyutām || 38 ||
[Analyze grammar]

dhenuṃ payasvinīṃ dadyādvittaśāṭhyavivarjitaḥ |
bhuñjītātha svayaṃ vyāsa sarvabhṛtyasamanvitaḥ || 39 ||
[Analyze grammar]

dīnānāthadaridrāṃdhavikalādyāṃśca bhojayet |
yadatra phalamuddiṣṭaṃ tadvadāmi śṛṇuṣva me || 40 ||
[Analyze grammar]

kulānāṃ śatamuddhṛtya mātāpitroḥ samāhitaḥ |
kalpakoṭisahasrāṇi śivaloke sa modate || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 23

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: