Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sanatkumāra uvāca |
praviśyātha vanaṃ devāḥ sarvapuṣpopaśobhitam |
iha devo 'tra devo'tra viviśuste didṛkṣavaḥ || 1 ||
[Analyze grammar]

adbhutasya vanasyāṃte na te dadṛśire surāḥ |
vicinvaṃto mahādevaṃ devairbahuvilokitaḥ || 2 ||
[Analyze grammar]

tamuvāca sa bhadraṃ vai drakṣyadhvaṃ na tapo vinā |
vicinvanto virūpākṣaṃ nainaṃ paśyata śaṃkaram || 3 ||
[Analyze grammar]

sa yuktaṃ hṛdaye smṛtvā brahmā devāṃstato'bravīt |
trividho darśanopāyastasya devasya sarvadā || 4 ||
[Analyze grammar]

śraddhājñānena tapasā yogenaiva nigadyate |
sakalaṃ niṣkalaṃ cāpi devāḥ paśyaṃti yoginaḥ || 5 ||
[Analyze grammar]

tapasvinastu sakalaṃ jñānino niṣkalaṃ param |
samutpanne'pi vijñāne maṃdaśraddho na paśyati || 6 ||
[Analyze grammar]

bhaktyā paramayopetāḥ paraṃ paśyaṃti yoginaḥ |
draṣṭavyo nirvikāro'sau pradhānapuruṣeśvaraḥ || 7 ||
[Analyze grammar]

nādīkṣitairato devāḥ śaivīṃ dīkṣāṃ prapadyata |
karmaṇā manasā vācā nityayuktā maheśvare || 8 ||
[Analyze grammar]

tapaścarata bhadraṃ vo rudrārādha natatparāḥ |
śivadīkṣāṃ prapannānāṃ bhaktānāṃ ca tapasvinām || 9 ||
[Analyze grammar]

sarvakālaṃ vijānāti dātavyaṃ darśanaṃ mayā |
brahmaṇo vacanaṃ śrutvā hitameva yadu ktavān || 10 ||
[Analyze grammar]

śivekṣāviṣṭamatayo brahmāṇamidamabuvan |
mārgeṇa vidhinā caiva śivadīkṣāsu tatparāḥ || 11 ||
[Analyze grammar]

prayaccha brahmansarveṣāṃ dīkṣāṃ naḥ śivatoṣadām |
śrutveti vacanaṃ brahmā pratyuvāca vicāritam || 12 ||
[Analyze grammar]

saṃdidīkṣayiṣuḥ kṣipramamarāñchivadīkṣayā |
śivayajñārthasaṃbhārānānayadhvamalaṃ surāḥ || 13 ||
[Analyze grammar]

vedī prakalpyatāmatra yaṣṭavyo'ṣṭatanuḥ śivaḥ |
padmayonervacaḥ śrutvā cakruḥ sarvamataḥ surāḥ || 14 ||
[Analyze grammar]

vinītaveṣāḥ praṇatā anena sastamanvaguḥ |
śivaprasādasaṃprāptyai puṣkarajñānamīritam || 15 ||
[Analyze grammar]

yajñaṃ cakāra vidhinā vedhāścandrārdhadhāriṇaḥ |
padmayoniḥ puraskṛtya tadā dīkṣāṃ pra yogataḥ || 16 ||
[Analyze grammar]

anugraheṇa devāṃstānakārayata bhāvataḥ |
tato vratānāṃ pravaraṃ vrataṃ divyaṃ mahāprabhuḥ || 17 ||
[Analyze grammar]

tebhyo dadau devatābhyaḥ sa tadapyavirodhavit |
paṭhyate śivaśālāyāṃ mahāpāśupataṃ vratam || 18 ||
[Analyze grammar]

śaivaṃ yathoditaṃ yacca āgamācāraceṣṭitam |
śivārādhanamukhyānāṃ munīnāṃ tīvratejasām || 19 ||
[Analyze grammar]

sarvānugrāhakaḥ śaṃbhuḥ sarvadevaiḥ prakalpitam |
tadevaṃ prārthitaṃ buddhyā vrataṃ raudraṃ śivaṃ samam || 20 ||
[Analyze grammar]

tattebhyo vismayaṃ tyaktvā prāyacchatkanakāṃḍajaḥ |
kāmikaṃ bhasmanāmāḍhyaṃ sarvadā kīrtitaṃ śubham || 21 ||
[Analyze grammar]

pāpaghraṃ duḥkhaśamanaṃ puṣṭiśrībalavardhanam |
siddhidaṃ kīrtikṛtkāṃtaṃ kalikalmaṣamokṣaṇam || 22 ||
[Analyze grammar]

tasmātsarvaprayatnena bhasmasnānaṃ samāhitāḥ |
kurvaṃto mānavā dāṃtā dīkṣitāḥ saṃyateṃdriyāḥ || 23 ||
[Analyze grammar]

sarve kamaṃḍaludharāḥ sarve rudrākṣadhāriṇaḥ |
aniṣṭadarśanālāpa saṃgatyā parivarjitāḥ || 24 ||
[Analyze grammar]

evaṃ vratadharāḥ sarve vane tasminmaheśvaram |
ārādhayaṃstamīśānaṃ vratenaiva umādhavam || 25 ||
[Analyze grammar]

bhaktyā paramayā yuktā vidhinā parameṇa ca |
kālena mahatā dhyānādevaṃ jñātvā manogatam || 26 ||
[Analyze grammar]

rudradhyānāgninirdagdhakalmaṣāśca śriyānvitāḥ |
tadā hatvā'suraṃ śaṃbhuḥ pratyakṣo bhagavānabhūt || 27 ||
[Analyze grammar]

sanatkumāra uvāca |
brahmadattaṃ varaṃ devāḥ sarve śarvānubhāvitāḥ |
samacīkaranpratyuktā brahmāpīśānabhāvitaḥ || 28 ||
[Analyze grammar]

gate varṣasahasre sa divye deveśvareśvaraḥ |
jātānukaṃpo devānāṃ dīpo darśanameyivān || 29 ||
[Analyze grammar]

gaṇairnānāvidhaiḥ sārdhaṃ nānābhūṣaṇabhūṣitaiḥ |
sudarpodbhūtadarpaghraighorairghoravighātibhiḥ || 30 ||
[Analyze grammar]

kāmarūpairakāmaiśca sarvakāmasamanvitaiḥ |
karīṃdrakaraṭāṭopapāṭanaiḥ siṃhadehibhiḥ || 31 ||
[Analyze grammar]

aṇimādi guṇairdivyairyogaiśvaryādināmabhiḥ |
vyālolakeśaraśanādaṃṣṭrākaṭakaṭodbhavaiḥ || 32 ||
[Analyze grammar]

vyāghravyālānanai raudraiḥ kākakaṃkavaṭaistathā || 33 ||
[Analyze grammar]

arūpaiḥ samarūpaiśca surūpairbahurūpakaiḥ |
ekadvitriśirobhiśca bahuśīrṣairaśīrṣakaiḥ || 34 ||
[Analyze grammar]

ekadvitriśikhaiścaiva nānārūpavirājitaiḥ |
bahunetrairanetraiśca ekadvitrivilo canaiḥ || 35 ||
[Analyze grammar]

ekakarṇairdvikarṇaiśca bahukarṇairvikarṇakaiḥ |
ekadvitrisunāsaiśca bahunāsairanāsikaiḥ || 36 ||
[Analyze grammar]

ekajaṃghairdvijaṃghaiśca bahujaṃghairajaṃghakaiḥ |
eka pādairdvipādaiśca bahupādairapādakaiḥ || 37 ||
[Analyze grammar]

gauraśyāmaiḥ śyāmagaurairasitaiḥ karburaistathā |
bhujaṃgahāravalayaiḥ kṛtayajñopavītakaiḥ || 38 ||
[Analyze grammar]

śūlāsipaṭṭiśa dharairbhuśuṃḍīpīraghāyudhaiḥ |
cakrakrakacakodaṃḍakāṃḍadaṃḍāstrapāṇibhiḥ || 39 ||
[Analyze grammar]

gadāmudgarapāṣāṇamuśalāyudhahastakaiḥ |
vajraśaktyaśaniprāsakuṃtakartṛka dhāribhiḥ || 40 ||
[Analyze grammar]

bhaṃbhābherīrvādayadbhirvīṇāpaṇavaveṇukān |
mṛdaṃgavimalāḍhakkākāhalānakaduṃdubhīn || 41 ||
[Analyze grammar]

huḍaṃkāśṛṃgikādyāni nānāvādyāni vādakaiḥ |
evaṃ nānāvidhai raudrairbhīmairbhīmaparākramaiḥ || 42 ||
[Analyze grammar]

gaṇeśvaraiḥ sudurddharṣairvṛtaḥ sūryo grahairiva |
āvirbhūto mahādevaḥ svagaṇaiḥ parivāritaḥ |
taṃ paśya tāṃ tadā vyāsa brahmādīnāṃ divaukasām || 43 ||
[Analyze grammar]

atha brahmādayo devā dṛṣṭvāgre gaṇanāyakam |
tejasādhyāsitāstasya babhūvurbhrāṃtacetasaḥ || 44 ||
[Analyze grammar]

tato 'valaṃbya te dhairyaṃ dṛṣṭvā devaṃ yathāvidhi |
ṣaḍaṃgavedayogena hṛṣṭacittavapurdharāḥ || 45 ||
[Analyze grammar]

śirogatairaṃjalibhiḥ pādebhyaśca mahīṃ gataiḥ |
tuṣṭuvuḥ sṛṣṭisaṃhāra sthitikartāramīśvaram || 46 ||
[Analyze grammar]

devā ūcuḥ |
namaḥ śivāya śāṃtāya sagaṇāya sanaṃdine |
vṛṣāsanāya saumyāya śūlaśaktidharāya te || 47 ||
[Analyze grammar]

namo dikcarmavastrāya śucaye tīvratejase |
brahmaṇe brahmadehāya brahmaṇā yojitāya ca || 48 ||
[Analyze grammar]

namoṃdhakavināśāya pareśāya namonamaḥ |
rudrāya paṃca vaktrāya sarvarogāpahāriṇe || 49 ||
[Analyze grammar]

giriśāya sureśāya īśānāya namonamaḥ |
bhīmogrādisvarūpāya vijayāya namonamaḥ || 50 ||
[Analyze grammar]

surāsurādhipataye yatīnāṃ pataye namaḥ |
caṃḍāya caṃḍadaṃḍāya varakhaṭvāṃgadaṃḍine || 51 ||
[Analyze grammar]

virūpākṣaśubhākhyāya viśvarūpāya vai namaḥ |
śāṃtāya ca manojñāya trinetrāya namonamaḥ || 52 ||
[Analyze grammar]

vedhase viśvarūpāya daityasaṃhāriṇe namaḥ |
bhaktānukaṃpine'tyarthaṃ rudrajñānaparāya ca || 53 ||
[Analyze grammar]

virūpāya surūpāya rūpāṇāṃ śatadhāriṇe |
paṃcāsyāya śubhāsyāya candrāsyāya namonamaḥ || 54 ||
[Analyze grammar]

varadāya varāhāya sukūrmāya namonamaḥ || 55 ||
[Analyze grammar]

trinetra trāṇamasmākaṃ tripuraghna vidhīyatām |
vāṅmanaḥkāyabhāvaistvāṃ prapannānāṃ maheśvara || 56 ||
[Analyze grammar]

sanatkumāra uvāca |
evaṃ stutastadā devairviriṃcyādyaistathā haraḥ |
śarīrāṇi vilokyeśaḥ kṛśānyatha divaukasām || 57 ||
[Analyze grammar]

divyapratāpadhāreṇa trivedhenāṃtarātmanā || 58 ||
[Analyze grammar]

ārādhanaṃ samīkṣyāha brahmādīnāṃ sureśvaraḥ |
sādhusādhu mahābhāgāḥ śaśvadvratamupāsitam || 59 ||
[Analyze grammar]

divyenānena vidhinā bhṛśamārādhito hyaham |
bhavadbhiḥ śra ddhayātyarthaṃ mama darśanakāṃkṣayā || 60 ||
[Analyze grammar]

vratasthā māṃ hi paśyaṃti mānuṣā devatā api |
yadi yacca prayacchāmi kāṃścidvo hi varāñchubhān || 61 ||
[Analyze grammar]

ekaikaśo dvitriśo vā samastebhyaḥ samena vaḥ |
sarvakāmaprasiddhyarthaṃ dāsyāmyenaṃ varaṃ hi vaḥ || 62 ||
[Analyze grammar]

hitāya bhavatāṃ cāhamāgāmujjayinīṃ prati |
kṣiptaṃ kapālaṃ ca mayā kiṃ punarbhadramastu vaḥ || 63 ||
[Analyze grammar]

devā ūcuḥ |
kiṃ kṛtaṃ hitamasmākaṃ kapālaṃ kṣipatā tvayā || 64 ||
[Analyze grammar]

kimarthaṃ kaṃpitā bhūmistrailokyaṃ vyākulīkṛtam |
naitannirarthakaṃ deva kathyatāmatra kāraṇam || 65 ||
[Analyze grammar]

mahādeva uvāca |
yuṣmaddhitārthametadvai bhayaṃ vinihitaṃ kṛtam |
devatānāṃ tu rakṣārthaṃ śrūyatāmatra kāraṇam || 66 ||
[Analyze grammar]

asuro drohaṇonāma balavānyogamāyikaḥ |
avasthitastvavaṣṭabhya rasātalatalā śrayam || 67 ||
[Analyze grammar]

tasya daityasya balino daityāḥ parapuraṃjayāḥ |
yuṣmāñjñātvā tapasthāṃścāpyabhyagurbahavo hi te || 68 ||
[Analyze grammar]

seṃdrānnihaṃtumicchaṃto māyā pracchannacārakāḥ |
purīṃ kanakaśṛṃgāḍhyāmenāmadhi kuśasthalīm |
samudyayuḥ surānhaṃtumudyatā udyatāyudhāḥ || 69 ||
[Analyze grammar]

teṣāṃ kapālapātena bhūminiṣkaṃ panena ca |
śabdena cātighoreṇa dehātprāṇā viniryayuḥ || 70 ||
[Analyze grammar]

lokasthitivināśātha teṣāmāsītsamudyamaḥ |
rājyaiśvaryeṇa darpiṣṭhāstena te nihatā mayā || 71 ||
[Analyze grammar]

devā ūcuḥ |
viśvastānāṃ punaścaivameva cānugrahaḥ kṛtaḥ |
devānugrahakartā tvaṃ guṇasmṛtiniṣevitaḥ || 72 ||
[Analyze grammar]

divyadṛṣṭibhiratyarthaṃ yaśo'rthaṃ bhīma naṃditāḥ |
ityuktvā praṇatāndevānutthāpyoce punarbhavaḥ || 73 ||
[Analyze grammar]

śiva uvāca |
paricaryābhisaṃyuktaṃ nityamugraniṣevitam |
dhyānasādhananiṣpannaṃ yadanyeṣāṃ na vidyate || 74 ||
[Analyze grammar]

manovākkāyabhāvena duṣkaraṃ duścaraṃ tapaḥ |
anena tapasā yuktāḥ kaṣṭena duḥsahena ca || 75 ||
[Analyze grammar]

mahatā tanusādhyena bahukālārjitena vaḥ |
samaṃtādabhivardhetāṃ yuṣmattejastapo'pi ca || 76 ||
[Analyze grammar]

sanatkumāra uvāca |
ityuktā devadevena devā brahmapurogamāḥ |
ūcurunnāmya vaktrāṇi sthitā jānubhirīśvaram || 77 ||
[Analyze grammar]

devā ūcuḥ |
prāṇadastvaṃ kāraṇastvaṃ tapasāṃ deva dṛśyase |
tadasmākaṃ pravṛttānāṃ mānuṣāṇāṃ varaprada || 78 ||
[Analyze grammar]

rakṣāṃ kuruṣva deveśa bhaktānāmabhayaṃkara || 79 ||
[Analyze grammar]

īśvara uvāca |
yatnena vidhinā dattaṃ suvyaktaṃ darśanaṃ hi vaḥ |
sudurlabhānyapi punardāsyāmi vo varānbahūn || 80 ||
[Analyze grammar]

evamukte bhagavatā brahmā vacanamabravīt |
devānāmagrataḥ sthitvā śrutaśabdodbhavaṃ bhavam || 81 ||
[Analyze grammar]

prāptā vayaṃ ca bhagavansuparyāpto mahāvaraḥ |
jāyatāṃ naḥ sadaiśvaryaṃ vāsasthānamathākṣayam || 82 ||
[Analyze grammar]

śiva uvāca |
loke'sminmama ye bhaktā mayā vinihatāśca ye |
naivaṃ te durgatiṃ yāṃti labhaṃte sumatiṃ parām || 83 ||
[Analyze grammar]

sārdhaṃ tatra jaṭājūṭaiḥ śirobhiḥ śūlapāṇayaḥ |
bhāṃti madvāmapārśvasthā ime te dāruṇā gaṇāḥ || 84 ||
[Analyze grammar]

yeṣāṃ vinigrahārthāya yuṣmatsaṃbodhanāya ca |
savikāraṃ mayā kṣiptaṃ kapālaṃ dharaṇītale || 85 ||
[Analyze grammar]

kṛto me'nugrahasteṣāṃ bhaktānāṃ bhaktimicchatām |
vane'sminnityavāso me vṛkṣairabhyarthitasya ca || 86 ||
[Analyze grammar]

mahākālavane devā āgatasya mamānaghāḥ |
tapasyatāṃ ca bhavatāṃ mahākālavanaṃ tataḥ || 87 ||
[Analyze grammar]

nāmadvayayutaṃ guhyaṃ loke khyātaṃ bhaviṣyati |
guhyaṃ vanaṃ śmaśānaṃ ca kṣetrāṇāṃ pravaraṃ mahat || 88 ||
[Analyze grammar]

kapālavratacaryā ca mayā hyeṣā prakīrtitā |
kapālapātre bhuṃjānaḥ kapālavratabhūṣaṇaḥ || 89 ||
[Analyze grammar]

kapālapāṇiḥ saṃtuṣṭo bhikṣā vratasamanvitaḥ |
śmaśānanilayo raudro vratonmattavimūḍhadhīḥ || 90 ||
[Analyze grammar]

naṃditaḥ sarvabhūteṣu priyāpriyasamaḥ sadā |
bhasmabhūṣitasarvāṃgo jñānī caiva viśeṣataḥ || 91 ||
[Analyze grammar]

jiteṃdriyo'sarvasaṃgo mṛdbhasmodakasaṃgrahī |
nityayuktaḥ sadāvyāpī jāpī jitavarāsanaḥ || 92 ||
[Analyze grammar]

puṇyatīrthāśramopetaḥ svare deve samāhitaḥ |
lokātītaṃ paraṃ jñānaṃ mahāpāśupataṃ vratam || 93 ||
[Analyze grammar]

kapālavratamāsthāya purā cīrṇaṃ mayā svayam |
kapālaṃ paramaṃ guhyaṃ pavitraṃ pāpanāśanam || 94 ||
[Analyze grammar]

kapālavratametaddhi durdharaṃ paramādbhutam |
atyaṃtamutkaṭaṃ raudramaghoraṃ lomaharṣaṇam || 95 ||
[Analyze grammar]

mahāvrataṃ dviṣanmohātpāpenaiva sthito naraḥ |
na mucyate sa pāpena janmakoṭiśatairapi || 96 ||
[Analyze grammar]

mahāpāśupataṃ tasmānna hanyānna ca dūṣayet |
etasminnihate tasmātkoṭirbhavati ghātitā || 97 ||
[Analyze grammar]

evaṃ mahāvrataṃ yastu bhojayecchraddhayānvitaḥ |
tasya bhuktā bhavetkoṭirviprāṇāṃ vedapāṭhinām || 98 ||
[Analyze grammar]

kapālapūraṇīṃ bhikṣāṃ yatīnāṃ yaḥ prayacchati |
vimuktaḥ sarva pāpebhyo nāsau durgatimāpnuyāt || 99 ||
[Analyze grammar]

kapāle bhojanaṃ śreṣṭhaṃ mārgo'yaṃ brahmasaṃbhavaḥ |
vadaṃti loke vedeṣu pūjitaṃ devadānavaiḥ || 100 ||
[Analyze grammar]

dhārayiṣyaṃti ye viprāḥ kapālaṃ bhūtamohanam |
mama tulyāstu te brahmanvicaraṃti mahītale || 1 ||
[Analyze grammar]

japaikaniratā dhīrāḥ kapālakṛtabhūṣaṇāḥ |
mahāpāśupatā loke rudrāḥ saṃsāratārakāḥ || 2 ||
[Analyze grammar]

dharmādharmavimuktāśca kṛtyākṛtyavivarjitāḥ |
dīkṣayā jñānayogena prāṇinastārayaṃti te || 3 ||
[Analyze grammar]

yāni tīrthāni loke'sminyajñakoṭiśatāni ca |
viśuddhasya vijñānasya kalāṃ nārhaṃti ṣoḍaśīm || 4 ||
[Analyze grammar]

yathāhaṃ sarvadevānāṃ saṃpūjyo vai pitāmaha |
tathaiva sarvayogebhyaḥ saṃpūjyo'yaṃ mahāvratī || 5 ||
[Analyze grammar]

saṃsārabandhamokṣārthaṃ śivaguhyamidaṃ vratam |
yadetatsarvadharmeṇa apunarbhavakāraṇam || 6 ||
[Analyze grammar]

kapālavratamādāya yastyajedajite ndriyaḥ |
rauravaṃ sa prayātyāśu praṇīto yamakiṃkaraiḥ || 7 ||
[Analyze grammar]

ālāpayati bhāvena na tu karma karoti yaḥ |
sarāgacittaḥ śṛṃgārī na ca dharmapriyaṃkaraḥ || 8 ||
[Analyze grammar]

ekatra bhojī miṣṭāśी kaitavena priyastathā |
kugrāmanagare vāsī kṛṣivāṇijyasevakaḥ || 9 ||
[Analyze grammar]

ityādiduṣṭadoṣaśca tasya saṃbhāṣaṇādapi |
naro narakagāmī syādyato madvratadūṣakaḥ || 110 ||
[Analyze grammar]

dṛṣṭvā ca śiṣṭamatha 3 mahāvratadharo naraḥ |
na spṛśedaṃgamaṃgena spṛṣṭvā snāyāttu cāṃbubhiḥ || 11 ||
[Analyze grammar]

evaṃ ca sarvamākhyātaṃ kapālasya ca mokṣaṇam |
yathā mayātra nikṣiptamajñānena hataṃ svayam || 12 ||
[Analyze grammar]

sanatkumāra uvāca |
evamuktvā sa bhagavānbrahmādyairamaraiḥ saha |
kṣetraṃ nivāsayāmāsa yathāvatkathayāmi te || 13 ||
[Analyze grammar]

ādyametatatsmaśānaṃ ca paṭhyate munisattamaiḥ |
mahākālavanaṃ vyāsa yatra sanni hito haraḥ || 14 ||
[Analyze grammar]

anugrahasya bhuvanaṃ bhūmibhāgo na saṃśayaḥ |
anugrahārthaṃ bhūtānāṃ kṣetrāṃtarmṛtyudharmiṇām || 15 ||
[Analyze grammar]

suvarṇavajraparyaṃkavedikā ca mahīkṛtā |
vicitrakusumāratnaiḥ kāritā sarvaśobhanā || 16 ||
[Analyze grammar]

svarṇavajrāṃkitatalā śreṣṭhā haritaśādvalā |
triṃśaccatvāriṃśapūrṇāḥ kalaśāḥ koṇasaṃsthitāḥ || 17 ||
[Analyze grammar]

dvārāṇi tatra catvāri pravarṇāni tapaṃti ca |
kumbhāḥ śobhaṃti tatrasthāḥ uditā bhāskarā iva || 18 ||
[Analyze grammar]

ramate tatra bhagavānvanānāmuttame vane |
sanaṃdidevagaṇapaḥ kāladaṃḍādisaṃyutaḥ || 19 ||
[Analyze grammar]

etatkṛtayuge sarvaṃ pratyakṣaṃ dṛśyate vane |
tretāyāṃ dharmaniratāstāpasā brahmacāriṇaḥ || 120 ||
[Analyze grammar]

dvāpare dharmaśīlā ye śrutavi jñānaśālinaḥ |
kalau tu śuddhavijñānaśālinaḥ śaṃkaraṃ haram || 21 ||
[Analyze grammar]

tapodhikāḥ prapaśyaṃti devadevaṃ maheśvaram |
mahākālavane nityaṃ śūlapaṭṭiśadhāriṇam || 22 ||
[Analyze grammar]

etatte tathyamākhyātaṃ lokānugrahakārakam |
sahitānukrameṇātra mantraiśca vidhipūrvakam || 23 ||
[Analyze grammar]

samarcayaṃti ye viprā bhaktyā śaṃbhumahāpadam || |
vasaṃtīha samīpaṃ te mahākālānubhāvitāḥ || 24 ||
[Analyze grammar]

paṭhati ya iha loke tasya saṃsthānametatprathitaguṇagaṇaughairarcitaṃ doṣahaṃ tat |
śubhamatirabhiṣiktaḥ so'marairarcyamāno vrajati harapuraṃ yaḥ saṃśṛṇotyekacittaḥ || 125 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 6

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: