Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| vyāsa uvāca |
yuddhe nivārite tatra raktasvedajayoḥ purā |
kiṃ kṛtaṃ brahmaṇā tatra prāyaścittaṃ ca karmaṇām || 1 ||
[Analyze grammar]

janārdanena kiṃ karma śaṃkareṇa ca yanmune |
etatsarvaṃ samākhyāhi prasīda vadatāṃvara || 2 ||
[Analyze grammar]

sanatkumāra uvāca |
brahmā juhvannagnihotraṃ vanauṣadhiphalacchadaiḥ |
śastaiḥ kuśasamidbhiśca yathoktaṃ hariṇā purā || 3 ||
[Analyze grammar]

badaryāśramamāsādya naranārāyaṇāvṛṣī |
tepatustau tapaścograṃ hitārthaṃ sarvadehinām || 4 ||
[Analyze grammar]

kapālapāṇirdeveśaḥ paryaṭanvasudhāmimām |
kuśasthalīṃ samāsādya praviṣṭastadvanottamam || 5 ||
[Analyze grammar]

nānādrumalatākīrṇaṃ nānāpuṣpopaśobhitam |
nānāpakṣiravākīrṇaṃ nānāmṛgasamākulam || 6 ||
[Analyze grammar]

drumapuṣpabharāmodavāsitaṃ yatsuvāyunā |
buddhipūrvamiva nyastaiḥ phalapuṣpaiḥ supūjitam || 7 ||
[Analyze grammar]

nānāgaṃdharasāḍhyaiśca pakvāpakvaphalodbhavaiḥ |
phalaiḥ suvarṇarūpāḍhyairāsamantānmanoramaiḥ || 8 ||
[Analyze grammar]

jīrṇapatratṛṇādīni śuṣka kāṣṭhaphalāni ca |
bahiḥ kṣipaṃti jātāni marutonugrahāṇi ca || 9 ||
[Analyze grammar]

nānāpuṣpasamūhānāṃ gandhamādāya mārutaḥ |
śītalo vāti taṃ bhūmideśaṃ yatra viveśa saḥ || 10 ||
[Analyze grammar]

haritasnigdhanicchidraiḥ parṇairañchidrakoṭaraiḥ |
vṛkṣairanekasaṃkhyaiśca bhūṣitaṃ śirasānvitaiḥ || 11 ||
[Analyze grammar]

arogidarśanīyaiśca suvṛttaiḥ kvaci duddhataiḥ |
kuṭumbairiva viprāṇāṃ siddhirvai bhāti sarvataḥ || 12 ||
[Analyze grammar]

śobhanairvāyusaṃkīrṇairaṃkuraiḥ prāvṛtā drumāḥ |
kulīnairiva nicchidraiḥ svagaṇaiḥ prāvṛtā narāḥ || 13 ||
[Analyze grammar]

pavanoddhūtaśikharaiḥ sparśayaṃti parasparam |
ārātpavanato'nyonyaspṛṣṭaśākhāvataṃsakāḥ || 14 ||
[Analyze grammar]

nāgavṛkṣāḥ kvacitpuṣpairbhramarālīnakesa raiḥ |
nayanairiva śobhaṃte dhavalaiḥ kṛṣṇatārakaiḥ || 15 ||
[Analyze grammar]

puṣpasannaddhaśikharāḥ karṇikāradrumāḥ kvacit |
yugmayugmavivāhe ca śobhaṃte sādhu daṃpatīḥ || 16 ||
[Analyze grammar]

supuṣpavibhavāṭopaiḥ sinduvārasya paṃktayaḥ |
mūrtimatya ivābhāṃti pūjitā vanadevatāḥ || 17 ||
[Analyze grammar]

kvacitkvacitkundalatāḥ supuṣpābharaṇojjvalāḥ |
dikṣudikṣu praśobhante bālacandrā ivodyatāḥ || 18 ||
[Analyze grammar]

atividrumaśobhāḍhyā kāsaṃtyo yūthikālatāḥ |
puṣpitāḥ puṣpaviṭapānvīja yaṃtya ivotthitāḥ || 19 ||
[Analyze grammar]

śālārjunāḥ kvacidbhāṃti vanoddeśeṣu puṣpitāḥ |
dhautakauśeyavāsobhiḥ prāvṛtāḥ puruṣottamāḥ || 20 ||
[Analyze grammar]

avimuktaṃ tu vallībhiḥ puṣpitāstu drumāstathā |
upagūḍhā virājante nārībhiriva supriyā || 21 ||
[Analyze grammar]

cūtāśca tilakāścaiva mañjarībhiḥ karairiva |
vāyuprattābhiranyonyaṃ ḍhaukantīva hi sajjanān || 22 ||
[Analyze grammar]

parasparaṃ ca saṃyuktaistilakāśokapallavaiḥ |
hastairhastānspṛśaṃtīva suhṛdaścittasaṃgatāḥ || 23 ||
[Analyze grammar]

phalapuṣpanagā namrāḥ peśaleneva sajjanāḥ |
anyonyamarpayaṃtīva sapuṣpāṇi phalāni ca || 24 ||
[Analyze grammar]

mārutāśliṣṭasaṃtuṣṭaiḥ pādapāḥ śālivāribhiḥ |
āryāḥ samāgatā loke prītidāya iva sthitāḥ || 25 ||
[Analyze grammar]

puṣpāṇāmiva vegena svaśobhārthaṃ vrajaṃti vai |
samasannāhamāsādya puruṣāḥ spardhayeva hi || 26 ||
[Analyze grammar]

puṣpaśobhābharanataiḥ śikharaiḥ kaṃpasaṃyutaiḥ |
nṛtyanti pakṣiṇo mattā yuktāḥ śobhanaśekharaiḥ || 27 ||
[Analyze grammar]

bhṛṃgāḥ pavanavikṣiptāmṛtavallīlatāśritāḥ |
savallikāḥ pranṛtyanti mānavā iva sapriyāḥ || 28 ||
[Analyze grammar]

puṣpābhiḥ kundavallībhiḥ pādapāḥ kvacidāvṛtāḥ |
bhāti tārāgaṇaiścitraiḥ śaradīva nabhastalam || 29 ||
[Analyze grammar]

drumā ṇāmapyathāgreṣu puṣpitā mādhavī latā |
śikharā iva śobhante racitā buddhipūrvakam || 30 ||
[Analyze grammar]

haritāḥ kāṃcanacchāyāḥ phalitāḥ puṣpitā drumāḥ |
sauhṛdaṃ darśayantīva narāḥ sādhusamāgame || 31 ||
[Analyze grammar]

puṣpakiṃjalkabahulāḥ kiṃjalkabahulodarāḥ |
kiṃjalkamattamadhupā viśadā iva śārikā || 32 ||
[Analyze grammar]

śirīṣa puṣpasaṃkāśāḥ śukā mithunataḥ kvacit |
kīrtayaṃti giraścitrāḥ pūjitā brāhmaṇā yathā || 33 ||
[Analyze grammar]

saṃyuktāḥ sahacāriṇyā mayūrāścitrabarhiṇaḥ |
vanāṃtare vyatiṣṭhaṃta ekāṃta iva saṃsthitāḥ || 34 ||
[Analyze grammar]

kūjaṃti patrisaṃghātā nānādbhutavirāviṇaḥ |
kurvaṃti ramaṇīyaṃ hi ramaṇīyataraṃ vanam || 35 ||
[Analyze grammar]

nānā mṛgagaṇākīrṇaṃ nityaṃ samuditāṃḍajam |
tadvanaṃ naṃdanasamaṃ manodṛṣṭivivardhanam || 36 ||
[Analyze grammar]

kapālapāṇirbhagavāṃstathārūpaṃ vanottamam |
dadarśa śaṃkaro dṛṣṭyā saumyayā naṃdanopamam || 37 ||
[Analyze grammar]

tā vṛkṣapaṃktayaḥ sarvā dṛṣṭvā rudraṃ samāgatam |
nivedya śaṃbhave bhaktyā mumucuḥ puṣpasaṃpadam || 38 ||
[Analyze grammar]

puṣpapratigrahaṃ kṛtvā pādapānāṃ maheśvaraḥ |
varaṃ vṛṇīdhvaṃ bhadraṃ vaḥ pādapānityuvāca saḥ || 39 ||
[Analyze grammar]

evamukte bhagavatā taravo niravagrahāḥ |
ūcuḥ prāṃjalayaḥ sarve namaskṛtya maheśvaram || 40 ||
[Analyze grammar]

varaṃ dadāsi deveśa prasanna janavatsala |
ihaiva bhagavannitya vane sannihito bhava || 41 ||
[Analyze grammar]

eṣa naḥ paramaḥ kāmo devadeva namo'stu te |
tvaṃ cedvasasi deveśa vane'sminviśvabhāvana || 42 ||
[Analyze grammar]

sarvātmanā prapannā vai yācāmahe varottamam |
kimanyavarakoṭībhireṣa no dīyatāṃ varaḥ || 43 ||
[Analyze grammar]

ityuktaḥ pādapaiḥ sarvaiḥ śaraṇāgatavatsalaḥ |
varaṃ dadau pādapebhyaḥ procyamānaṃ mayā śṛṇu || 44 ||
[Analyze grammar]

maheśvara uvāca |
bāḍhaṃ me manasā vāso nityamatra vanottame |
varaṃ dadāmi bhūyo vo na vṛthā darśanaṃ mama || 45 ||
[Analyze grammar]

nāgnirna vāyurna jalaṃ na sūryakiraṇātapaḥ |
na vidyudaśaniḥ śītaṃ rujaṃ vo janayiṣyati || 46 ||
[Analyze grammar]

nityaṃ puṣpavaropetā nityaṃ susthirayauvanāḥ |
kāmagāḥ kāmarūpāśca kāmarūpaphalapradāḥ || 47 ||
[Analyze grammar]

kāmasaṃdarśanāḥ puṃsāṃ tapaḥsaṃdhyājvaladṛśām |
śriyā paramayā yuktā matprasādādbhaviṣyatha || 48 ||
[Analyze grammar]

evaṃ sa varadaḥ śaṃbhuranujagrāha pādapān |
sthitvā varṣasahasraṃ tu kapālaṃ cākṣipadbhuvi || 49 ||
[Analyze grammar]

kṣitiṃ nipatatā tena kaṃpate sma rasātalam |
vivaśāstatyajurvelāṃ sāgarāḥ kṣubhitormayaḥ || 50 ||
[Analyze grammar]

śakrāśanihatānīva vyāghravyālānvitāni ca |
śikharāṇi vyaśīryaṃta parvatānāṃ sahasraśaḥ || 51 ||
[Analyze grammar]

devasiddhavimānāni gaṃdharvanagarāṇi ca |
prasphuranti viniṣpeturvinineśurdharātale || 52 ||
[Analyze grammar]

kapotameṣāścātyaṃtaṃ punaḥ saṃghātadarśanāḥ |
jyotirgrahāśchādayaṃto babhūvustīrṇabhāskarāḥ || 53 ||
[Analyze grammar]

mahatā tasya śabdena jaḍāṃdhabadhiraṃ kṛtam |
babhūva vyākulaṃ sarvaṃ trailokyaṃ sacarācaram || 54 ||
[Analyze grammar]

surāsurāṇāṃ sarveṣāṃ śarīrāṇi manāṃsi ca |
avase duścakaṃpuśca kimetaditi jajñire || 55 ||
[Analyze grammar]

dhairyamālaṃbya sarve'pi samāgamyeṃdrapūrvakāḥ |
brahmalokaṃ samāsādya brahmāṇamidamūcire || 56 ||
[Analyze grammar]

kiṃ nimittaṃ tu bhagavannetadutpātadarśane |
trailokyaṃ kaṃpitaṃ yena saṃyuktaṃ kālakarmaṇā || 57 ||
[Analyze grammar]

jātaṃ kalpāvasānaṃ ca bhinnamaryādasāgaram |
catvāro diggajāḥ kiṃ nu babhūvuracalāścalāḥ || 58 ||
[Analyze grammar]

dharā samādhṛtā kasmātsaptasāgaravāriṇā |
utpattirnāsti sarvasya bhagavanna prayojanam || 59 ||
[Analyze grammar]

yādṛśo'yaṃ śrutaḥ śabdo na bhūto nāpi viśrutaḥ |
trailokyamākulaṃ yena cakre raudreṇa bhūyasā || 60 ||
[Analyze grammar]

evamukto'bravīdbrahmā parameśānubhāvitaḥ |
tatprasādātprati jñānī jñātvā rudramupasthitam || 61 ||
[Analyze grammar]

yatpṛṣṭaṃ marutaḥ sarve śṛṇudhvaṃ tatra kāraṇam |
niścayenātra vijñeyaṃ śraddadhānairyathāvidhi || 62 ||
[Analyze grammar]

mukhaṃ chittvā nakhāgreṇa maddehātpaṃcamaṃ śiraḥ |
kapālapāṇirbhagavānviṣṇorāśramamabhyagāt || 63 ||
[Analyze grammar]

yayāce pātramādāya bhikṣāṃ nārāyaṇaṃ prabhum |
utpapāta munistatra naronāma dhanurdharaḥ || 64 ||
[Analyze grammar]

tataḥ kuśasthalīmetya bhagavāṃstadvanottamam |
viveśa tarumārgeṇa puṣpāmodābhinaṃditaḥ || 65 ||
[Analyze grammar]

anugṛhyātha bhagavānvanaṃ tatsarvagāṃḍajam |
jagato'nugrahārthāya tatra vāsamarocayat || 66 ||
[Analyze grammar]

tatkapālaṃ karasthaṃ yannyastaṃ bhagavatā kṣitau |
tenaiṣā kampitā bhūmiḥ kṛtaṃ trailokyamākulam || 67 ||
[Analyze grammar]

taddrakṣyatha virūpākṣaṃ prapadyata mayā saha |
ārādhyamāno bhaga vānpradāsyati varaṃ hi vaḥ || 68 ||
[Analyze grammar]

ityuktvā bhagavānbrahmā saha tairdevadānavaiḥ |
jagāma tadvanoddeśaṃ yatrāste vṛṣabhadhvajaḥ || 69 ||
[Analyze grammar]

prahṛṣṭamanasaḥ sarve kokilālāpalāpitām |
puṣpoccayokṣitāṃ sīmāṃ viviśuḥ śaṃkarepsavaḥ || 70 ||
[Analyze grammar]

saṃprāptaṃ sarvametaistadvanaṃ naṃdanasaṃmitam |
suvallīgṛhaśobhāḍhyaṃ sudṛḍhaṃ śuśubhe tadā || 71 ||
[Analyze grammar]

dṛṣṭvā tadvanamuttamaṃ tanubhṛtāmāhrādakaṃ cetasāṃ nānāsatphalapuṣpapādapavanairāsevitaṃ sarvataḥ |
tasminbarhiṇahaṃsasārasakulai rmaṃḍūkamatsyairyute drakṣyāmo haramatra cetasi surāḥ prāpurmudaṃ te tadā || 72 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvaṃtya khaṇḍe'vantīkṣetramāhātmye devāgamanavarṇanaṃnāma paṃcamo'dhyāyaḥ || 5 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 5

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: