Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| śrīgaṇeśāya namaḥ |
śrījagadaṃbāyai namaḥ |
athāvantyakhaṇḍe'vantīkṣetramāhātmyaṃ prārabhyate |
vyāsa uvāca |
sraṣṭāro'pi prajānāṃ prabalabhavabhayādyaṃ namasyaṃti devā |
yo hyavyakte praviṣṭaḥ pravihitamanasāṃ dhyānayuktātmanāṃ ca |
lokānāmādidevaḥ sa jayatu bhagavāñchrīmahā kālanāmā bibhrāṇaḥ somalekhāmahivalayayutaṃ vyaktaliṃgaṃ kapālam || 1 ||
[Analyze grammar]

umovāca |
pṛthivyāṃ yāni tīrthāni puṇyāśca saritastathā |
kathyaṃtāṃ tāni yatnena śraddhā yeṣu prajāyate || 2 ||
[Analyze grammar]

īśvara uvāca |
asti lokeṣu vikhyātā gaṃgā tripathagā nadī |
sevitā devagandharvairmunibhiśca niṣevitā || 3 ||
[Analyze grammar]

tapanasya sutā devī yamunā lokapāvanī |
pitṝṇāṃ vallabhā devī mahāpātakanāśinī || 4 ||
[Analyze grammar]

candrabhāgā vitastā ca narmadā'marakaṇṭake |
kurukṣetraṃ gayā devi prabhāsaṃ naimiṣaṃ tathā || 5 ||
[Analyze grammar]

kedāraṃ puṣkaraṃ caiva tathā kāyāvarohaṇam |
tathā puṇyatamaṃ devi mahākālavanaṃ śubham || 6 ||
[Analyze grammar]

yatrāste śrīmahākālaḥ pāpendhanahutāśanaḥ |
kṣetraṃ yojanaparyaṃtaṃ brahmahatyādināśanam || 7 ||
[Analyze grammar]

bhuktidaṃ muktidaṃ kṣetraṃ kalika lmaṣanāśanam |
pralaye'pyakṣayaṃ devi duṣprāpaṃ tridaśairapi || 8 ||
[Analyze grammar]

umovāca |
prabhāvaḥ kathyatāṃ deva kṣetrasyāsya maheśvara |
yāni tīrthāni vidyante yāni liṃgāni saṃti vai || 9 ||
[Analyze grammar]

tānyahaṃ śrotumicchāmi paraṃ kautūhalaṃ hi me || 10 ||
[Analyze grammar]

mahādeva uvāca |
śṛṇu devi prayatnena prabhāvaṃ pāpanāśanam |
kṣetramādyaṃ mahādevi sarvapāpapraṇāśanam || 11 ||
[Analyze grammar]

śrīmeroḥ saṃnidhāne ca śikharaṃ ratnacihnitam |
anekāścaryanilayaṃ bahupādapasaṃkulam || 12 ||
[Analyze grammar]

vicitradhātubhiścitraṃ svacchasphaṭikavedikam |
vicitravarṇaśobhāḍhyamṛṣisaṃghanināditam || 13 ||
[Analyze grammar]

mṛganāgendrasaṃyuktaṃ gajayūthasamākulam |
nirjharāṃbuprapātotthaśīkarākarasaṃkulam || 14 ||
[Analyze grammar]

vātāhatataruvrātaprasūnāsthānacitritam |
mṛganābhivarāmodavāsitā śeṣakānanam || 15 ||
[Analyze grammar]

latāgṛharatisthānaṃ siddhavidyādharāśrayam |
pravīṇakinnaravrātamadhuradhvanināditam || 16 ||
[Analyze grammar]

tasminvane mahāramye śobhitāśeṣa bhūmikam |
vairājaṃ nāma bhavanaṃ brahmaṇaḥ parameṣṭhinaḥ || 17 ||
[Analyze grammar]

tatra divyāṃganāgītamadhuradhvanināditā |
pārijātatarucchannamaṃjarīdāmaśobhitā || 18 ||
[Analyze grammar]

bahuvādyasamunnaddhamahāsvananināditā |
layatālayutānekagītavāditranāditā || 19 ||
[Analyze grammar]

vinyastā koṭibhiḥ staṃbhairnirmalādarśaśobhitā |
layatālayutānekamahākautukasaṃyutā || 20 ||
[Analyze grammar]

apsaronṛtyavinyāsavilāsollāsaśobhitā |
sabhā kāṃtimatīnāma devānāṃ harṣadāyikā || 21 ||
[Analyze grammar]

ṛṣisaṃghasamākīrṇā munivṛndaniṣevitā |
dvijātivedaśabdena nāditā'naṃdadāyikā || 22 ||
[Analyze grammar]

tasyāṃ niviṣṭaṃ vāgīśaṃ śaṃkarārādhane ratam |
sanatkumāraṃ brahmarṣiṃ brahmaṇo mānasaṃ sutam || 23 ||
[Analyze grammar]

munimadhyātsamutthāya kṛṣṇadvaipāyano muniḥ |
parāśarasuto vyāsaḥ praṇipatya yathāvidhi || 24 ||
[Analyze grammar]

kṛtāṃjalipuṭo bhūtvā bhavabhaktyānubhāvitaḥ |
papraccha parayā tuṣṭyā harṣitāṃgaruhānanaḥ || 25 ||
[Analyze grammar]

mahākālasya māhātmyaṃ prāṇināṃ mohanāśanam |
vyāsa uvāca |
mahākālavanaṃ kasmātprocyate sarvato varam || 26 ||
[Analyze grammar]

bhagavankṣetramāhātmyaṃ mahākālasya kathyatām |
kathaṃ guhyavanaṃ proktaṃ pīṭhatvamūṣaraṃ tathā || 27 ||
[Analyze grammar]

phalaṃ yathātra vasatāṃ mṛtānāṃ ca gatiryathā |
snānena yadbhavetpuṇyaṃ dānenāpi ca yatphalam || 28 ||
[Analyze grammar]

kathametatsmaśānaṃ ca kṣetraṃ proktaṃ yathā tathā |
pṛṣṭaṃ me śaṃkare bhaktyā brūhi tvaṃ śāstrakovida || 29 ||
[Analyze grammar]

sanatkumāra uvāca |
kṣīyate pātakaṃ yatra tenedaṃ kṣetramucyate |
yasmātsthānaṃ ca mātṝṇāṃ pīṭhaṃ tenaiva kathyate || 30 ||
[Analyze grammar]

mṛtāḥ punarna jāyaṃte tenedamūṣaraṃ smṛtam |
guhyametatpriyaṃ nityaṃ kṣetraṃ śaṃbhormahā tmanaḥ || 31 ||
[Analyze grammar]

yasmādiṣṭaṃ hi bhūtānāṃ smaśānamativallabham |
mahākālavanaṃ yacca tathā caivāvimuktikam || 32 ||
[Analyze grammar]

ekāmrakaṃ bhadrakālaṃ karavīravanameva ca |
kolāgiristathā kāśī prayāgamamareśvaram || 33 ||
[Analyze grammar]

bharathaṃ caiva kedāraṃ divyaṃ rudramahālayam |
divyasmaśānānyetāni rudrasyeṣṭāni nityaśaḥ || 34 ||
[Analyze grammar]

ramate bhagavāneṣu siddhakṣetreṣu sarvadā |
pṛthivyāṃ naimiṣaṃ tīrthamuttamaṃ tīrthapuṣkaram || 35 ||
[Analyze grammar]

trayāṇāmapi lokānāṃ kurukṣetraṃ praśasyate |
kurukṣetrāddaśaguṇā puṇyā vārāṇasī matā || 36 ||
[Analyze grammar]

tasyā daśaguṇaṃ vyāsa mahākālavanottamam |
prabhāsādyāni tīrthāni pṛthivyāmiha yāni tu || 37 ||
[Analyze grammar]

prabhāsamuttamaṃ tīrthaṃ kṣetramādyaṃ pinākinaḥ |
śrīśailamuttamaṃ tīrthaṃ devadāruvanaṃ tathā || 38 ||
[Analyze grammar]

tasmādapyuttamaṃ vyāsa puṇyā vārāṇasī matā |
tasmāddaśaguṇaṃ proktaṃ sarvatīrthottamaṃ yataḥ || 39 ||
[Analyze grammar]

mahākālavanaṃ guhyaṃ siddhakṣetraṃ tathoṣaram |
kiṃcidguhyānyathānyāni smaśānānyūṣarāṇi ca || 40 ||
[Analyze grammar]

sarvatastu samākhyātaṃ mahākālavanaṃ mune |
smaśānamūṣarakṣetraṃ pīṭhaṃ tu vanameva ca || 41 ||
[Analyze grammar]

paṃcaikatra na labhyaṃte mahākālapurādṛte || 42 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvaṃtyakhaṇḍe'vantīkṣetramāhātmye mahākālavanapraśaṃsāvarṇanaṃnāma prathamo'dhyāyaḥ || 1 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 1

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: