Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

agastya uvāca |
dharmatīrthasya māhātmyaṃ kīdṛgdevena śaṃbhunā |
skaṃda devyai samākhyātaṃ tadākhyāhi kṛpāṃ kuru || 1 ||
[Analyze grammar]

skaṃda uvāca |
viṃdhyonnatihṛdākhyāmi dharmatīrthasamudbhavam |
ākarṇaya mahāprājña yathā devena bhāṣitam || 2 ||
[Analyze grammar]

vṛtraṃ nihatya vṛtrārirbrahmahatyāmavāptavān |
anutaptotha papraccha prāyaścittaṃ purohitam || 3 ||
[Analyze grammar]

bṛhaspatiruvāca |
yadi tvaṃ devarājemāṃ brahmahatyāṃ sudustyajām |
apānunutsustadyāhi kāśīṃ viśveśapālitām || 4 ||
[Analyze grammar]

nānyatkiṃcitkvaciddṛṣṭaṃ brahmahatyāmahauṣadham |
rājadhānīṃ parityajya śakra viśveśituḥ parām || 5 ||
[Analyze grammar]

bhairavasyāpihastāgrādapatadvaidhasaṃ śiraḥ |
yatrānaṃdavane tatra vṛtraśatro vraja drutam || 6 ||
[Analyze grammar]

sīmānamapi saṃprāpya śakrānaṃdavanasya hi |
brahmahatyā palāyeta vepamānā nirāśrayā || 7 ||
[Analyze grammar]

anyeṣāmapi pāpānāṃ mahāpāpajuṣāmapi |
nāśayitrī parā kāśī viśveśa samadhiṣṭhitā || 8 ||
[Analyze grammar]

mahāpātakato muktiḥ kāśyāme va śatakrato |
mahāsaṃsārato muktiḥ kāśyāmeva na cānyataḥ || 9 ||
[Analyze grammar]

nirvāṇanagarī kāśī kāśī sarvāghasaṃghahṛt |
viśveśituḥ priyā kāśī dyauḥ kāśī sadṛśī nahi || 10 ||
[Analyze grammar]

brahmahatyābhayaṃ yasya yasya saṃsārato bhayam |
jātucittena na tyājyā kāśikā muktikāśikā || 11 ||
[Analyze grammar]

jaṃtūnāṃ karmabījānāṃ yatra dehavisarjane |
na jātucitprarohosti haradṛṣṭyāptaśuṣmaṇām || 12 ||
[Analyze grammar]

tāṃ kāśīṃ prāpya vṛtrāre vṛtrahatyāpanuttaye |
samārādhaya viśveśaṃ viśvamuktipradāyakam || 13 ||
[Analyze grammar]

bṛhaspateriti vaco niśamya sa sahasradṛk |
āyāddrutataraṃ kāśīṃ mahāpātakaghātukām || 14 ||
[Analyze grammar]

snātvottaravahāyāṃ ca dharmeśaṃ paritaḥ sthitaḥ |
ārādhayanmahādevaṃ brahmadvatyāpa nuttaye || 15 ||
[Analyze grammar]

mahārudrajapāsaktaḥ sutrāmātha trilocanam |
dadarśa liṃgamadhyasthaṃ svabhāsā dīpitāṃbaram || 16 ||
[Analyze grammar]

punastuṣṭāva vedoktai rudrasūktairanekadhā |
viniṣkramya tato liṃgādāvirbhūya bhavovadat || 17 ||
[Analyze grammar]

śacīpate prasannosmi varaṃ varaya suvrata |
kiṃ deyaṃ drutamākhyāhi dharmapīṭhakṛtāspada || 18 ||
[Analyze grammar]

śrutveti devadevasya sa premavacanaṃ hariḥ |
sarvajña kiṃte'viditaṃ tamuvāceti vṛtrahā || 19 ||
[Analyze grammar]

tatastatkṛpayānunno dharmapīṭhaniṣevaṇāt |
niṣpādya tīrthaṃ tatreśo'tra snāhīṃdreti cābravīt || 20 ||
[Analyze grammar]

tatreṃdraḥ snānamātreṇa divyagaṃdho'bhavatkṣaṇāt |
avāpa ca ruciṃ cāruṃ prāktanīṃ śātayājñikīm || 21 ||
[Analyze grammar]

tadāścaryamatho dṛṣṭvā munayo nāradādayaḥ |
parisasnurmudāyuktā dharmatīrthe'ghahāriṇi || 22 ||
[Analyze grammar]

atarpayanpitṝndivyānvyadhuḥ śrāddhāni śraddhayā |
dharmeśaṃ snāpayāmāsustattīrthāmbubhṛtairghaṭaiḥ || 23 ||
[Analyze grammar]

tadā prabhṛti tattīrthaṃ dharmāṃdhuriti viśrutam |
brahmahatyādi pāpānāmakleśaṃ kṣālanaṃ param || 24 ||
[Analyze grammar]

yatphalaṃ tīrtharājasya snānena parikīrtyate |
sahasraguṇitaṃ tatsyāddharmāṃdhu snānamātrataḥ || 25 ||
[Analyze grammar]

gaṃgādvāre kurukṣetre gaṃgāsāgarasaṃgame |
yatphalaṃ labhate martyo dharmatīrthe tadāpnuyāt || 26 ||
[Analyze grammar]

narmadāyāṃ sarasvatyāṃ gautamyāṃ siṃhage gurau |
snātvā yatphalamāpyeta dharmakūpe tadāpnuyāt || 27 ||
[Analyze grammar]

mānase puṣkare caiva dvārike sāgare tathā |
tīrthe snātvā phalaṃ yatsyāttatsyāddharmajalāśaye || 28 ||
[Analyze grammar]

kārtikyāṃ sūkarakṣetre caitryāṃ gaurīmahāhrade |
śaṃkhoddhāre haridine yatphalaṃ tatphalaṃ tviha || 29 ||
[Analyze grammar]

tīrthadvayaṃ pratīkṣaṃte sisnāsūnpitaro narān |
gaṃgāyāṃ dharmakūpe ca piṃḍanirvapaṇāśayā || 30 ||
[Analyze grammar]

pitāmahasamīpe vā dharmeśasyāgratotha vā |
phalgau ca dharmakūpe ca mādyaṃti prapitāmahāḥ || 31 ||
[Analyze grammar]

dharmakūpe naraḥ snātvā paritarpya pitāmahān |
gayāṃ gatvā kimadhikaṃ kartā pitṛmudāvaham || 32 ||
[Analyze grammar]

yathā gayāyāṃ tṛptāḥ syuḥ piṃḍadāne pitāmahāḥ |
dharmatīrthe tathaiva syurna nyūnaṃ naiva cādhikam || 33 ||
[Analyze grammar]

te dhanyāḥ pitṛbhaktāste prīṇitāstaiḥ pitāmahāḥ |
paitrādṛṇāddharmatīrthe niṣkṛtiryaiḥ kṛtā sutaiḥ || 34 ||
[Analyze grammar]

tattīrthasya prabhāveṇa niṣpāpobhūtkṣaṇena ca |
praṇamya devadeveśamiṃdro'gādamarāvatīm || 35 ||
[Analyze grammar]

apāro mahimā tasya dharmatīrthasya kuṃbhaja |
tatkūpe svaṃ nirīkṣyāpi śrāddhadānaphalaṃ labhet || 36 ||
[Analyze grammar]

tatrāpi kākiṇī mātraṃ yacchetpitṛmude naraḥ |
akṣayaṃ phalamāpnoti dharmapīṭhaprabhāvataḥ || 37 ||
[Analyze grammar]

tatra yo bhojayedviprānyatinotha tapasvinaḥ |
sikthe sikthe labhetsotha vājapeyaphalaṃ sphuṭam || 38 ||
[Analyze grammar]

prāpyāmarāvatīṃ śakrastato diviṣadāṃ puraḥ |
dharmapīṭhasya māhātmyaṃ mahatkāśyāmavarṇayat || 39 ||
[Analyze grammar]

āgatya punarapyatra śaṃbhorānaṃdakānane |
munivṛṃdārakaiḥ sārdhaṃ liṃgamasthāpayaddhariḥ || 40 ||
[Analyze grammar]

tārakeśātpaścimata iṃdreśvaramitīritam |
tasya saṃdarśanātpuṃsāmaiṃdraloko na dūrataḥ || 41 ||
[Analyze grammar]

taddakṣiṇe śacīśaśca svayaṃ śacyā pratiṣṭhitaḥ |
śacīśārcanataḥ strīṇāṃ saubhāgyamatulaṃ bhavet || 42 ||
[Analyze grammar]

tatsamīpesti raṃbheśo bahusaukhyasamṛddhidaḥ |
iṃdreśvarasya parito lokapāleśvaro paraḥ || 43 ||
[Analyze grammar]

tadarcanātprasīdaṃti lokapālāḥ samṛddhidāḥ |
dharmeśātpaścimāśāyāṃ dharaṇīśaḥ prakīrtitaḥ |
taddarśanena dhairyaṃ syādrājye rājakulādiṣu || 44 ||
[Analyze grammar]

dharmeśāddakṣiṇe pūjyaṃ tattveśākhyaṃ paraṃ naraiḥ |
tattvajñānaṃ pravarteta talliṃgasya samarcanāt || 45 ||
[Analyze grammar]

dharmeśātpūrvadigbhāge vairāgyeśaṃ samarcayet |
nivṛttiścetasastasya liṃgasya sparśanādapi || 46 ||
[Analyze grammar]

jñāneśvaraṃ tathaiśānyāṃ jñānadaṃ sarvadehinām |
aiśvaryeśamudīcyāṃ ca liṃgāddharmeśvarācchubhāt || 47 ||
[Analyze grammar]

taddarśanādbhavennṛṇāmaiśvaryaṃ manasepsitam |
paṃcavaktrasya rūpāṇi liṃgānyetāni kuṃbhaja || 48 ||
[Analyze grammar]

etānyavaśyaṃ saṃsevya naraḥ prāpnoti śāśvatam |
anyattatraiva yadvṛttaṃ tadākhyāmi mune śṛṇu || 49 ||
[Analyze grammar]

yacchrutvāpi naro ghore saṃsārābdhau na majjati |
kadaṃbaśikharo nāma viṃdhyapādo mahāniha || 50 ||
[Analyze grammar]

damasya putrastatrāsīddurdamo nāma pārthivaḥ |
pitaryuparate rājyaṃ saṃprāpyāvijiteṃdriyaḥ || 51 ||
[Analyze grammar]

haretpuraṃdhrīḥ prasabhaṃ paurāṇāṃ kāmamohitaḥ |
asādhavaḥ priyāstasya sādhavo'priyatāṃ yayuḥ || 52 ||
[Analyze grammar]

adaṃḍyāndaṃḍayāṃcakre daṃḍyeṣvāsītparāṅamukhaḥ |
sadaiva mṛgayāśīlaḥ so'bhūnmṛgayu saṃgataḥ || 53 ||
[Analyze grammar]

vivāsitāḥ svaviṣayāttena sanmatidāyinaḥ |
dharmādhikāriṇaḥ śūdrā brāhmaṇāḥ karadīkṛtāḥ || 54 ||
[Analyze grammar]

paradāreṣusaṃtuṣṭaḥ svadāreṣu parāṅmukhaḥ |
ānarca jātucinnaiva devau duḥkhāṃtakāriṇau || 55 ||
[Analyze grammar]

hāriṇau sarvapāpānāṃ sarvavāṃchitadāyinau |
sarveṣāṃ jagatīsārau śrīkaṃṭhaśrīpatīpatī || 56 ||
[Analyze grammar]

svaprajāsveka udito dhūmaketurivāparaḥ |
durdamo nāma bhūpālaḥ kṣayāyā kāṃḍa eva hi || 57 ||
[Analyze grammar]

sa kadācinmṛgayubhiḥ pāpardhi vyasanāturaḥ |
sārdhaṃ viveśāraṇyāni gṛṣṭipṛṣṭhānugo hayī || 58 ||
[Analyze grammar]

ekākī daivayogena durdamaḥ so'vanīpatiḥ |
dhanvī turaṃgamāruḍho'viśadānaṃdakānanam || 59 ||
[Analyze grammar]

sa vilokyātha sarvatra pādapā navakeśinaḥ |
succhāyāṃśca suvistārāngataśrama ivābhavat || 60 ||
[Analyze grammar]

sugaṃdhena suśītena sumadena suvāyunā |
kṣaṇaṃ saṃvījito rājā pallavavyajanaiḥ kujaiḥ || 63 ||
[Analyze grammar]

kevalaṃ mṛgayā jātastatkhedo na vyapāvrajat |
ājanmajanitaḥ khedo niragāttadvanekṣaṇāt || 62 ||
[Analyze grammar]

madhye vanaṃ sa cāpaśyatprāsādaṃ cuṃbitāṃbaram |
mahāratnaśalākānāṃ ramyamekamivākaram || 63 ||
[Analyze grammar]

athāvaruhya turagātsa bhūpālotivismitaḥ |
dharmeśamaṃḍapaṃ prāpya svātmānaṃ praśaśaṃsa ha || 64 ||
[Analyze grammar]

dhanyosmyahaṃ prasannosmi dhanye medya vilocane |
dhanyamadyatanaṃ cāharyadapaśyamimāṃ bhuvam || 65 ||
[Analyze grammar]

punarniniṃda cātmānaṃ dharmapīṭha prabhāvataḥ |
dhiṅmāṃ durjanasaṃsargaṃ tyaktasajjanasaṃgamam || 66 ||
[Analyze grammar]

jaṃtūdvegakaraṃ mūḍhaṃ prajāpīḍanapaṃḍitam |
paradāraparadravyāpahṛtyāsukhamāninam || 67 ||
[Analyze grammar]

adyayāvanmama gataṃ vṛthājanmālpamedhasa |
dharmasthānānīdṛśāni yaddṛṣṭāni na kutracit || 68 ||
[Analyze grammar]

evaṃ bahu viniṃdya svaṃ natvā dharmeśvaraṃ vibhum |
āruhyāśvaṃ yayau rājā durdamo viṣayaṃ svakam || 69 ||
[Analyze grammar]

tatomātyānsamāhūya kramāyātāṃściraṃtanān |
navīnānparinirvāsya paurāṃścāpi samāhvayat || 70 ||
[Analyze grammar]

brāhmaṇāṃścanamaskṛtya tebhyo vṛttīḥ pradāya ca |
putre rājyaṃ samāropya prajādharme niveśya ca || 71 ||
[Analyze grammar]

paridaṃḍya ca daṃḍārhānsādhūṃśca paritoṣya ca |
dārānapi parityajya viṣayeṣu parāṅmukhaḥ || 72 ||
[Analyze grammar]

samāgacchadathaikākī kāśīṃ śreyovikāsinīm |
dharmeśvaraṃ samārādhya kālānnirvāṇamāptavān || 73 ||
[Analyze grammar]

dharmeśadarśanānnityaṃ tathābhūtaḥ sa durdamaḥ |
babhūva damināṃ śreṣṭhaḥ prāṃte mokṣaṃ ca labdhavān || 74 ||
[Analyze grammar]

itthaṃ dharmeśa māhātmyaṃ mayā svalpaṃ nirūpitam |
dharmapīṭhasya māhātmyaṃ samyakko veda kuṃbhaja || 79 ||
[Analyze grammar]

idaṃ dharmeśvarākhyānaṃ yaḥ śroṣyati narottamaḥ |
ājanmasaṃcitātpāpātsa mukto bhavati kṣaṇāt || 76 ||
[Analyze grammar]

śrāddhakāle viśeṣeṇa dharmeśākhyānamuttamam |
śrāvayedbrāhmaṇāndhīmānpitṝṇāṃ tṛptikāraṇam || 77 ||
[Analyze grammar]

dharmākhyānamidaṃ śṛṇvannapi dūrasthitaḥ sudhīḥ |
sarvapāparvinirmukto gaṃtāṃte śivamaṃdiram || 78 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇe ekāśītisāhasryāṃ saṃhitāyāṃ caturthe kāśīkhaṃḍe uttarārdhe dharmeśvarākhyānanāmaikāśītitamodhyāyaḥ || 81 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 31

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: