Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

skaṃda uvāca |
ānaṃdabāṣpasalilaruddhakaṃṭhaṃ vilokya tam |
mṛḍaḥ pasparśa pāṇibhyāṃ saudhābhyāṃ tu sudhāṃbudhiḥ || 1 ||
[Analyze grammar]

atha tatsparśasaukhyena dharmarājo mahātapāḥ |
punaraṃkurayāmāsa tapogni jvalitāṃ tanum || 2 ||
[Analyze grammar]

tataḥ provāca sa brādhnirdeva devamumāpatim |
prasannavadanaṃ śāṃtaṃ śāṃtapāriṣadāvṛtam || 3 ||
[Analyze grammar]

prasannosi yadīśāna sarvajña karuṇānidhe |
kimanyena vareṇātra yattvaṃ sākṣātkṛto mayā || 4 ||
[Analyze grammar]

yaṃ na vedā viduḥ samyaṅna ca tau vedapūruṣau |
tatopi varayogyosmi tannātha prārthayāmyaham || 5 ||
[Analyze grammar]

śrīkaṃṭhāṃḍaja ḍiṃbhānāmamīṣāṃ madhurabruvām |
mattapaścirasākṣīṇāṃ matpuraḥ prāptajanmanām || 6 ||
[Analyze grammar]

pitṛbhyāṃ parihīnānāmitihāsa kathāvidām |
tyaktāhāravihārāṇāṃ kīrāṇāṃ varado bhava || 7 ||
[Analyze grammar]

etatprasūtisamaye āmayena prapīḍitā |
śukī paṃcatvamāpannā śukaḥ śyenena bhakṣitaḥ || 8 ||
[Analyze grammar]

rakṣitānāmanāthānāṃ sadā manmukhadarśinām |
anāthanātha bhavatā hyāyuḥśeṣasvarūpiṇā || 9 ||
[Analyze grammar]

iti dharmavacaḥ śrutvā paropakṛtinirmalam |
tānāhūya mune śaṃbhurvinayāvanatānanān || 10 ||
[Analyze grammar]

uvāca dharmeti prītaḥ śukaśāvānidaṃ vacaḥ |
ayi pattrarathā brūta sādhavo dharmasaṃgatāḥ || 11 ||
[Analyze grammar]

ko varo bhavatā deyo dharmeśa paricāriṇām |
sādhusaṃsargasaṃkṣīṇa janmāṃtaramahainasām || 12 ||
[Analyze grammar]

iti śrutvā maheśasya vacanaṃ te patattriṇaḥ |
procuḥ praṇamya deveśaṃ namaste bhavanāśana || 13 ||
[Analyze grammar]

pakṣiṇa ūcuḥ |
anāthanātha sarvajña ko varo naḥ samīhitaḥ |
itopi tryakṣa yatsākṣāttiryaktvepi samīkṣitāḥ || 14 ||
[Analyze grammar]

lābhāḥ saṃtūdyamavatāṃ girīśeha paraḥ śatāḥ |
paraṃ paroyaṃ lābhotra yattvaṃ dṛggocarī bhaveḥ || 15 ||
[Analyze grammar]

yadetaddṛśyate nātha tatsarvaṃ kṣaṇabhaṃguram |
abhaṃguro bhavānekastvatsaparyāpyabhaṃgurā || 16 ||
[Analyze grammar]

vicitrajanmakoṭīnāṃ smṛtirnotra parisphuret |
etattapasviracitaliṃgapūjā vilokanāt || 17 ||
[Analyze grammar]

devayonirapi prāptā ciramasmābhirīśitaḥ |
divyāṃganā sahasrāṇi tatra bhuktvā svalīlayā || 18 ||
[Analyze grammar]

āsurī dānavī nāgī nairṛtī cāpi kainnarī |
vidyādharī ca gāṃdharvī yonirasmābhirarjitā || 19 ||
[Analyze grammar]

naratve bhūpatitvaṃ ca pariprāptamanekaśaḥ |
jale jalacaratvaṃ ca sthale ca sthalacāritā || 20 ||
[Analyze grammar]

vane vanaukaso jātā grāmeṣu grāmavāsinaḥ |
dātāro yācitāraśca rakṣitāraśca ghātukāḥ || 21 ||
[Analyze grammar]

sukhinopi vayaṃ jātā duḥkhino vayamāsma ca |
jetāraśca vayaṃ jātāḥ parājetāra eva ca || 22 ||
[Analyze grammar]

adhītinopi mūrkhāśca svāminaḥ sevakā api |
caturṣu bhūtagrāmeṣu uttamādhamamadhyamāḥ || 23 ||
[Analyze grammar]

abhūma bhūriśaḥ śaṃbho na kvāpi sthairyamāgatāḥ |
itoyonestato yonau tato yonestatonyataḥ || 24 ||
[Analyze grammar]

pinākinkvāpi na prāpi sukhaleśo manāgapi |
idānīṃ puṇyasaṃbhārairdharmeśvaravilokanāt || 25 ||
[Analyze grammar]

tāpaneḥsutapo vahnijvālāprajvalitainasaḥ |
saṃvīkṣya tryakṣa sākṣāttvāṃ kṛtakṛtyā babhūvima || 26 ||
[Analyze grammar]

tathāpi cedvaro deyastiryakṣvasmāsu dhūrjaṭe |
kṛpaṇeṣvapi śocyeṣu jñānaṃ sarvajña dehi tat || 27 ||
[Analyze grammar]

yena jñānena muktāḥ smo'muṣmātsaṃsārabaṃdhanāt |
yaṃtritāḥ prākṛtaiḥ pāśairadurbhedyaiśca mādṛśaiḥ || 28 ||
[Analyze grammar]

aiṃdraṃ padaṃ na vāṃchāmo na cāṃdraṃ nānyadeva hi |
vāñchāmaḥ kevalaṃ mṛtyuṃ kāśyāṃ śaṃbho'punarbhavam || 29 ||
[Analyze grammar]

tvatsānnidhyādvijānīmaḥ sarvajña sakalaṃ vayam |
yathā caṃdanasaṃsargātsarve surabhayo drumāḥ || 30 ||
[Analyze grammar]

etadeva paraṃ jñānaṃ saṃsārocchittikāraṇam |
vapurvisarjanaṃ kāle yattavānaṃdakānane || 31 ||
[Analyze grammar]

nirmathya viṣvagvāgjālaṃ sārabhūtamidaṃ param |
brahmaṇodīritaṃ pūrvaṃ kāśyāṃ muktistanutyajām || 32 ||
[Analyze grammar]

yadvācyaṃ bahubhirgraṃthaistadaṣṭābhirihākṣaraiḥ |
hariṇoktaṃ ravipuraḥ kaivalyaṃ kāśisaṃsthitau || 33 ||
[Analyze grammar]

yājñavalkyo munivaraḥ proktavānmunisaṃsadi |
raveradhītya nigamānkāśyāmaṃte paraṃ padam || 34 ||
[Analyze grammar]

svāmināpi jagaddhātrī purato maṃdarācale |
idameva purā proktaṃ kāśīnirvāṇajanmabhūḥ || 35 ||
[Analyze grammar]

kṛṣṇadvaipāyanopyevaṃ śaṃbho vakṣyati nānyathā |
yatraviśveśvaraḥ sākṣānmuktistatra padepade || 36 ||
[Analyze grammar]

vadaṃtyanyepi munayastīrthasaṃnyāsakāriṇaḥ |
ciraṃtanā lomaśādyāḥ kāśikā muktikāśikā || 37 ||
[Analyze grammar]

vayamapyevaṃ jānīmo yatra svargataraṃgiṇī |
ānaṃdakānane śaṃrbhomokṣastatraiva niścitam || 38 ||
[Analyze grammar]

bhūtaṃ bhāvi bhaviṣyaṃ yatsvarge martye rasātale |
tatsarvameva jānīmo dharmeśānugrahātparāt || 39 ||
[Analyze grammar]

ato hiraṇyagarbhoktaṃ hariproktaṃ munīritam |
bhavatoktaṃ ca nikhilaṃ śaṃbho jānīmahe vayam || 40 ||
[Analyze grammar]

karāmalakavatsarvametadbrahmāṃḍagolakam |
asmadvāggocare'styeva dharmapīṭhaniṣevaṇāt || 41 ||
[Analyze grammar]

dharmarājasya tapasā tiryañcopi vayaṃ vibho |
jātāḥ sma nirvikalpaṃ hi sarvajñānasya bhājanam || 42 ||
[Analyze grammar]

madhuraṃ mṛdulaṃ satyaṃ svapramāṇaṃ susaṃskṛtam |
hitaṃ mitaṃ sadṛṣṭāṃtaṃ śrutvā pakṣisubhāṣitam || 43 ||
[Analyze grammar]

devotivismayāpanno 'varṇayatpīṭhagauravam |
trailokyanagare cātra kāśīrājagṛhaṃ mama || 44 ||
[Analyze grammar]

tatrāpi bhogabhavanamanarghyamaṇinirmitam |
mokṣalakṣmīvilāsākhyaḥ prāsādo meti śarmabhūḥ || 45 ||
[Analyze grammar]

patattriṇo pimucyaṃte yaṃ kurvāṇāḥ pradakṣiṇam |
svecchayā vicaraṃtaḥ khe khecarā api devatāḥ || 46 ||
[Analyze grammar]

mokṣalakṣmīvilāsākhya prāsādasya vilokanāt |
śarīrāddūrato yāti brahmahatyāpi nānyathā || 47 ||
[Analyze grammar]

mokṣalakṣmīvilāsasya kalaśo yairnirīkṣataḥ |
nidhānakalaśāstāṃstu na muṃcaṃti padepade || 48 ||
[Analyze grammar]

dūratopi patākāpi mama prāsādamūrdhagā |
netrātithī kṛtā yaistu nityaṃ te'tithayo mama || 49 ||
[Analyze grammar]

bhūmiṃ bhittvā svayaṃ jātastatprāsādamiṣeṇa hi |
ānaṃdākhyasya kaṃdasya kopyeṣa paramoṃkuraḥ || 50 ||
[Analyze grammar]

brahmādisthāvarāṃtāni yatra rūpaṇyanekaśaḥ |
māmevopāsate nityaṃ citraṃ citragatānyapi || 51 ||
[Analyze grammar]

sasaudho mekhile loke sthānaṃ paramanirvṛteḥ |
ratiśālā sa me ramyā sa me viśvāsabhūmikā || 52 ||
[Analyze grammar]

mama sarvagatasyāpi prāsādoyaṃ parāspadam |
paraṃ brahma yadāmnātaṃ paramopaniṣadgirā |
amūrtaṃ tadahaṃ mūrto bhūyāṃ bhaktakṛpāvaśāt || 53 ||
[Analyze grammar]

naiḥśreyasyāḥ śriyo dhāma tadyāmyāṃ maṃḍaposti me |
tatrāhaṃ satataṃ tiṣṭhe tatsadomaṃḍapaṃ mama || 54 ||
[Analyze grammar]

nimeṣārdhapramāṇaṃ ca kālaṃ tiṣṭhati niścalaḥ |
tatra yastena vai yogaḥ samabhyastaḥ samāḥ śatam || 55 ||
[Analyze grammar]

nirvāṇamaṃḍapaṃ nāma tatsthānaṃ jagatītale |
tatrarcaṃ saṃjapannekāṃ labhetsarvaśruteḥ phalam || 56 ||
[Analyze grammar]

prāṇāyāmaṃ tu yaḥ kuryādapyekaṃ muktimaṃḍape |
tenāṣṭāṃgaḥ samabhyasto yogo'nyatrāyutaṃ samāḥ || 57 ||
[Analyze grammar]

nirvāṇamaṃḍape yastu japedekaṃ ṣaḍakṣaram |
koṭirudreṇa japtena yatphalaṃ tasya tadbhavet || 58 ||
[Analyze grammar]

śucirgaṃgāṃbhasi snāto yo japecchatarudriyam |
nirvāṇamaṃḍape jñeyaḥ sa rudro dvijaveṣabhṛt || 59 ||
[Analyze grammar]

brahmayajñasakṛtkṛtvā mama dakṣiṇamaṃḍape |
brahmalokamavāpyātha paraṃ brahmādhigacchati || 60 ||
[Analyze grammar]

dharmaśāstraṃ purāṇāni setihāsāni tatra yaḥ |
paṭhennirabhilāṣuḥ sansa vasenmama veśmani || 61 ||
[Analyze grammar]

tiṣṭhediṃdriyacāpalyaṃ yo nivārya kṣaṇaṃ kṛtī |
nirvāṇamaṃḍapenyatra tena taptaṃ mahattapaḥ || 62 ||
[Analyze grammar]

vāyubhakṣaṇatonyatra yatpuṇyaṃ śaradāṃ śatam |
tatpuṇyaṃ ghaṭikārdhena maunaṃ dakṣiṇamaṃḍape || 63 ||
[Analyze grammar]

mitaṃ kṛṣṇalakenāpi yodadyānmuktimaṃḍape |
svarṇaṃ sauvarṇayānena sa tu saṃcarate divi || 64 ||
[Analyze grammar]

tatraikaṃ jāgaraṃ kuryādyasminkasmindinepi yaḥ |
upoṣitorcayelliṃgaṃ sa sarvavratapuṇyabhāk || 65 ||
[Analyze grammar]

tatra dattvā mahādānaṃ tatra kṛtvā mahāvratam |
tatrādhītyākhilaṃ vedaṃ cyavate na naro divaḥ || 66 ||
[Analyze grammar]

prayāṇaṃ kurvate yasya prāṇā me muktimaṃḍape |
samāmanupraviṣṭotra tiṣṭhedyāvadahaṃ khalu || 67 ||
[Analyze grammar]

jalakrīḍāṃ sadā kuryāṃ jñānavāpyāṃ sahomayā |
yadaṃbupānamātreṇa jñānaṃ jāyeta nimarlam || 68 ||
[Analyze grammar]

tajjalakrīḍanasthānaṃ mama prītikaraṃ mahat |
amuṣminrājasadane jāḍyahṛjjalapūritam || 69 ||
[Analyze grammar]

tatprāsādapurobhāge mama śṛṃgāramaṃḍapaḥ || śrī |
pīṭhaṃ taddhi vijñeyaṃ niḥśrīkaśrīsamarpaṇam || 70 ||
[Analyze grammar]

madarthaṃ tatra yo dadyāddukūlāni śucīnyaho |
mālyāni suvicitrāṇi yakṣakardamavaṃti ca || 71 ||
[Analyze grammar]

nānā nepathyavastūni pūjopakaraṇā'nyapi |
sa śriyālaṃkṛtastiṣṭhedyatra kutrāpi sattamaḥ || 72 ||
[Analyze grammar]

nirvāṇalakṣmīrvṛṇute taṃ nirvāṇapadāptaye |
yatra kutrāpi nidhanaṃ prāpnuyādapi sa dhruvam || 73 ||
[Analyze grammar]

mokṣalakṣmīvilāsākhya prāsādasyottare mama |
aiśvaryamaḍapaṃ ramyaṃ tatraiśvaryaṃ dadāmyaham || 74 ||
[Analyze grammar]

matprāsādaiṃdradigbhāge jñānamaṃḍapamasti yat |
jñānaṃ diśāmi satataṃ tatra māṃ dhyāyatāṃ satām || 75 ||
[Analyze grammar]

bhavāni rājasadane mamāsti hi mahānasam |
yattatropahṛtaṃ puṇyaṃ nirviśāmi mudaiva tat || 76 ||
[Analyze grammar]

viśālākṣyā mahāsaudhe mama viśrāmabhūmikā |
tatra saṃsṛtikhinnānāṃ viśrāmaṃ śrāṇayāmyaham || 77 ||
[Analyze grammar]

niyamasnānatīrthaṃ ca cakrapuṣkariṇī mama |
tatra snānavatāṃ puṃsāṃ tannairmalyaṃ diśāmyaham || 78 ||
[Analyze grammar]

yadāhuḥ paramaṃ tattvaṃ yadāhurbrahmasattamam |
svasaṃvedyaṃ yadāhuśca tattatrāṃte diśāmyaham || 79 ||
[Analyze grammar]

yadāhustārakaṃ jñānaṃ yadāhuratinirmalam |
svātmārāmaṃ yadāhuśca tattatrāṃte diśāmyaham || 80 ||
[Analyze grammar]

jaganmaṃgalabhūryātra paramā maṇikarṇikā |
vipāśayāmi tatrāhaṃ karmabhiḥ pāśitānpaśūn || 81 ||
[Analyze grammar]

nirvāṇaśrāṇane yatra pātrāpātraṃ na ciṃtaye |
ānaṃdakānane tanme dānasthānaṃ divāniśam || 82 ||
[Analyze grammar]

bhavāṃbudhau mahāgādhe prāṇinaḥ parimajjataḥ |
bhūtvaiva karṇadhāroṃte yatra saṃtārayāmyaham || 83 ||
[Analyze grammar]

saubhāgyabhāgyabhūryā vai vikhyātā maṇikarṇikā |
dadāmi tasyāṃ sarvasvamagrajāyāṃtyajāya vā || 84 ||
[Analyze grammar]

mahāsamādhisaṃpannairvedāṃtārtha niṣevibhiḥ |
duṣprāponyatra yo mokṣaḥ śocyairapi sa labhyate || 85 ||
[Analyze grammar]

dīkṣito vā divākīrtiḥ paṃḍito vāpyapaṃḍitaḥ |
tulyo me mokṣadīkṣāyāṃ saṃprāpya maṇikarṇikām || 86 ||
[Analyze grammar]

yattyāgenyatra kṛpaṇastatprāpya maṇikarṇikām |
dadāmi jaṃtumātrāya sarvasvaṃ cirasaṃcitam || 87 ||
[Analyze grammar]

yadi daivādiha prāptastrisaṃyogo'tidurghaṭaḥ |
avicāraṃ tadā deyaṃ sarvasvaṃ cirasaṃcitam || 88 ||
[Analyze grammar]

śarīramatha saṃpattiratha sā maṇikarṇikā |
trisaṃyogoyamaprāpyo devairiṃdrādikairapi || 89 ||
[Analyze grammar]

punaḥ punarvicāryeti jaṃtumātrebhya eva ca |
nirvāṇalakṣmīṃ yacchāmi sadopamaṇikarṇikam || 90 ||
[Analyze grammar]

muktidā na mahī sā me vārāṇasyāṃ mahīyasī |
tanmahī rajasā sāmyaṃ trilokyapi na codvahet || 91 ||
[Analyze grammar]

paraṃ liṃgārcanasthānamavimukteśvareśvaram |
tatra pūjāṃ sakṛtkṛtvā kṛtakṛtyo naro bhavet || 92 ||
[Analyze grammar]

sāyaṃ pāśupatīṃ saṃdhyāṃ kuryāṃ paśupatīśvare |
vibhūtidhāraṇāttatra paśupāśairna badhyate || 93 ||
[Analyze grammar]

prātaḥsadhyākaromyeva sadoṃkāraniketane |
tatraikāpi kṛtā saṃdhyā sarvapātakakṛṃtanī || 94 ||
[Analyze grammar]

vasāmi kṛttivāsehaṃ sadā prati caturdaśi |
atra jāgaraṇaṃ kṛtvā caturdaśyāṃ na garbhabhāk || 99 ||
[Analyze grammar]

ratneśvarorcito dadyānmahāratnāni bhaktitaḥ |
ratnaiḥ samarcya talliṃgaṃ strīratnādi labhennaraḥ || 96 ||
[Analyze grammar]

viṣṭapatritayāṃtaḥsthopyahaṃ liṃge triviṣṭape |
tiṣṭhāmi satataṃ bhaktamanorathasamṛddhaye || 97 ||
[Analyze grammar]

virajaskaṃ mahāpīṭhaṃ tatra saṃsevya mānavaḥ |
virajā jāyate nūnaṃ caturnada kṛtodakaḥ || 98 ||
[Analyze grammar]

mahādeve mahāpīṭhaṃ mama sādhakasiddhidam |
tatpīṭhadarśanādeva mahāpāpaiḥ pramucyate || 99 ||
[Analyze grammar]

pitṛprītipradaṃ pīṭhaṃ vṛṣabhadhvajasaṃjñakam |
pitṛtarpaṇakṛttatra pitṝṃstārayati kṣaṇāt || 100 ||
[Analyze grammar]

ādikeśavapīṭhehamādikeśavarūpadhṛk |
śvetadvīpaṃ naye bhaktānvaiṣṇavānativallabhān || 1 ||
[Analyze grammar]

tatraiva maṃgalāpīṭhe sarvamaṃgaladāyini |
upa paṃcanade tīrthe bhaktānsaṃtārayāmyaham || 2 ||
[Analyze grammar]

biṃdumādhavarūpeṇa yatrāhaṃ vaiṣṇavāñjanān |
naye paṃcanadasnātāṃstadviṣṇoḥ paramaṃ padam || 3 ||
[Analyze grammar]

paṃcamudre mahāpīṭhe ye vīreśvarasevakāḥ |
teṣāṃ paramanirvāṇaṃ kālenālpena jāyate || 4 ||
[Analyze grammar]

tatra siddheśvarīpīṭhe caṃdreśvara samīpataḥ |
tatra saṃnidhikartṝṇāṃ siddhiḥ ṣaṇmāsato bhavet || 5 ||
[Analyze grammar]

kāśyāṃ ca yoginīpīṭhe yogasiddhividhāyini |
siddhīruccāṭanādyāśca kairna labdhāḥ susādhakaiḥ || 6 ||
[Analyze grammar]

anekānīha pīṭhāni saṃti kāśyāṃ padepade |
paraṃ dharmeśapīṭhasya kācicchaktiranuttamā || 7 ||
[Analyze grammar]

yatrāmī bālakīrāśca nirmalajñānabhājanam |
āsuḥ sadupadeśānme trātatrāteti bhāṣiṇaḥ || 8 ||
[Analyze grammar]

etaddharmeśvaraṃ pīṭhaṃ tyajāmyadyadināvadhi |
na kadācittaraṇijatvattapovanamuttamam || 9 ||
[Analyze grammar]

mamānugrahataḥ kīrānetānpaśya raveḥ suta |
divyavimānamāruhya gaṃtāro matpuraṃ mahat || 110 ||
[Analyze grammar]

tatra bhuktvā ciraṃ bhogāñjñānaṃ prāpya mayeritam |
iha muktimavāpsyaṃti tvatsaṃsargātinirmalāḥ || 11 ||
[Analyze grammar]

ityuktavati deveśe kailāsaśikharopamam |
divyaṃ vimānamāpannaṃ rudrakanyāpariṣkṛtam || 12 ||
[Analyze grammar]

āruhyate na yānena divyarūpavarāḥ khagāḥ |
kailāsamabhisaṃjagmurdharmamāpṛcchyate'malāḥ || 113 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ caturthe kāśīkhaṃḍa uttarārdhe dharmeśākhyānanāmaikonāśītitamo'dhyāyaḥ || 79 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 29

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: