Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

pārvatyuvāca |
ānaṃdakānane śaṃbho yalliṃgaṃ puṇyavardhanam |
yannāmasmaraṇādeva mahāpātakasaṃkṣayaḥ || 1 ||
[Analyze grammar]

yatsevyaṃ sādhakairnityaṃ yatra prītiranuttamā |
yatra dattaṃ hutaṃ japtaṃ dhyātaṃ bhavati cākṣayam || 2 ||
[Analyze grammar]

yasya saṃsmaraṇādeva yalliṃgasya vilokanāt |
yalliṃgapraṇateścāpi yasya saṃsparśanādapi || 3 ||
[Analyze grammar]

paṃcāmṛtādi snapanapūrvādyasyārcanādapi |
talliṃgaṃ kathayeśāna bhavecchreyaḥ paraṃparā || 4 ||
[Analyze grammar]

skaṃda uvāca |
iti devīsamuditaṃ samākarṇya vaṭodbhava |
sarvajñena yadākhyātaṃ tadākhyāsyāmi te śṛṇu || 9 ||
[Analyze grammar]

devadeva uvāca |
ume bhavatyā yatpṛṣṭaṃ bhavabaṃdhavimokṣakṛt |
tato'haṃ kathayiṣyāmi liṃgaṃ sthiramanā bhava || 6 ||
[Analyze grammar]

ānaṃdakānane cātra rahasyaṃ paramaṃ mama |
na mayā kasyacitkhyātaṃ na praṣṭuṃ vetti kaścana || 7 ||
[Analyze grammar]

saṃti liṃgānyanekāni mamānaṃdavane priye |
paraṃ tvayā yathā pṛṣṭaṃ yathāvattadbravīmi te || 8 ||
[Analyze grammar]

yatra muktisvarūpā tvaṃ svayaṃ tiṣṭhasi viśvage |
yatra te naṃdanaścāsti kṣetraṃ vighnavighātakṛt || 9 ||
[Analyze grammar]

mamāpi yena tripuraṃ samare jayakāṃkṣiṇaḥ |
jayāśā pūritā stutyā bahumodakadānataḥ || 10 ||
[Analyze grammar]

yatrāsti tīrthamaghahṛtpitṛprītivivardhanam |
yatsnānādvṛtrahā vṛtravadhapāpādvimuktavān || 11 ||
[Analyze grammar]

dharmādhikaraṇaṃ yatra dharmarājopyavāptavān |
suduṣkaraṃ tapastaptvā parameṇa samādhinā || 12 ||
[Analyze grammar]

pakṣiṇopi hi yatrāpurjñānaṃ saṃsāramocanam |
ramyo hiraṇmayo yatra babhūva bahupāddrumaḥ || 13 ||
[Analyze grammar]

yalliṃgadarśanādeva durdamo nāma pārthivaḥ |
udvejakopi lokānāṃ kṣaṇāddharmamatistvabhūt || 14 ||
[Analyze grammar]

tasya liṃgasya māhātmyamāvirbhāvaṃ ca suṃdari |
niśāmayābhidhāsyāmi mahāpātaka nāśanam || 15 ||
[Analyze grammar]

dharmapīṭhaṃ taduddiṣṭamatrānaṃdavane mama |
tatpīṭhadarśanādeva naraḥ pāpaiḥ pramucyate || 16 ||
[Analyze grammar]

purā vivasvataḥ putro yamaḥ paramasaṃyamī |
tapastatāpa vipulaṃ viśālākṣi tavāgrataḥ || 17 ||
[Analyze grammar]

śiśire jalamadhyastho varṣāsvabhrāvakāśakaḥ |
tapartau paṃcavahnisthaḥ kadāciditi taptavān || 18 ||
[Analyze grammar]

pādāgrāṃguṣṭhabhūsparśī bahukālaṃ sa tasthivān |
ekapādasthitaḥ sopi kadācidbahvanehasam || 19 ||
[Analyze grammar]

samīrābhyavahartāsīdbahudiṣṭaṃ sadiṣṭavān |
papau sa tu pipāsuḥ sankuśāgrajalavipruṣaḥ || 20 ||
[Analyze grammar]

divyāṃ caturyugīmitthaṃ sa nināya tapaścaran |
caturguṇaṃ didṛkṣurmāṃ parameṇa samādhinā || 21 ||
[Analyze grammar]

tatohaṃ tasya tapasā saṃtuṣṭaḥ sthiracetasaḥ |
yayau tasmai varāndātuṃ śamanāya mahātmane || 22 ||
[Analyze grammar]

vaṭaḥ kāṃcanaśākhākhyo yastapastāpasaṃtatim |
dūrīcakāra succhāyo bahudvijasamāśrayaḥ || 23 ||
[Analyze grammar]

maṃdamada marullola pallavaiḥ karapallavaiḥ |
yodhvagānadhvasaṃtaptānāhvaye divatāpahṛt || 24 ||
[Analyze grammar]

svānurāgaiḥ surabhibhiḥ svādubhiśca pacelimaiḥ |
prīṇayedarthisārthaṃ yo vṛttairnijaphalairalam || 25 ||
[Analyze grammar]

tadadhastātparaṃ vīkṣya tamahaṃ tapanāṃgajam |
sthāṇuniścala varṣmāṇaṃ nāsāgranyastalocanam || 26 ||
[Analyze grammar]

tapastejobhirudyadbhiḥ paritaḥ paridhīkṛtam |
bhānumaṃtamivākāśe sunīle svena tejasā || 27 ||
[Analyze grammar]

svākhyāṃkitaṃ mahāliṃgaṃ pratiṣṭhāpyātibhaktitaḥ |
svaccha sūryopalamayatejaḥ puṃjairivārcitam || 28 ||
[Analyze grammar]

sākṣīkṛtyeva talliṃgaṃ tapyamānaṃ mahattapaḥ |
pratyavocaṃ dharmarājaṃ varaṃ brūhīti bhāskare || 29 ||
[Analyze grammar]

alaṃ taptvā mahābhāga prasannosmi śubhavrata |
niśamya śamanaśceti dṛṣṭvā māṃ praṇanāma ha || 30 ||
[Analyze grammar]

cakāra stavanaṃ cāpi parihṛṣṭeṃdriyeśvaraḥ |
nirvyājaṃ sa samādhiṃ ca visṛjya bradhnanaṃdanaḥ || 31 ||
[Analyze grammar]

dharma uvāca |
namonamaḥ kāraṇakāraṇānāṃ namonamaḥ kāraṇavarjitāya |
namonamaḥ kāryamayāya tubhyaṃ namonamaḥ kāryavibhinnarūpa || 32 ||
[Analyze grammar]

arūparūpāya samastarūpiṇe parāṇurūpāya parāparāya |
apārapārāya parābdhipāra pradāya tubhyaṃ śaśimaulaye namaḥ || 33 ||
[Analyze grammar]

anīśvarastvaṃ jagadīśvarastvaṃ guṇātmakastvaṃ guṇavarjitastvam |
kālātparastvaṃ prakṛteḥ parastvaṃ kālāya kālātprakṛte namaste || 34 ||
[Analyze grammar]

tvameva nirvāṇapada pradosi tvameva nirvāṇamanaṃtaśakte |
tvamātmarūpaḥ paramātmarūpastvamaṃtarātmāsi carācarasya || 35 ||
[Analyze grammar]

tvatto jagattvaṃ jagadevasākṣājjagattvadīyaṃ jagadekabaṃdho |
hartāvitā tvaṃ prathamo vidhātā vidhātṛviṣṇvīśa namo namaste || 36 ||
[Analyze grammar]

mṛḍastvameva śrutivartmageṣu tvameva bhīmo'śrutivartmageṣu |
tvaṃ śaṃkaraḥ somasubhaktibhājāmugrosi rudra tvamabhaktibhājām || 37 ||
[Analyze grammar]

tvameva śūlī dviṣatāṃ tvameva vinamraceto vacasāṃ śivosi |
śrīkaṃṭha ekaḥ svapadaśritānāṃ durātmanāṃ hālahalograkaṃṭhaḥ || 38 ||
[Analyze grammar]

namostu te śaṃkara śāṃtaśaṃbho namostu te caṃdrakalāvataṃsa |
namostu tubhyaṃ phaṇibhūṣaṇāya pinākapāṇeṃ'dhakavairiṇe namaḥ || 39 ||
[Analyze grammar]

sa eva dhanyastava bhaktibhāgyastavārcako yaḥ sukṛtī sa eva |
tavastutiṃ yaḥ kurute sadaiva sa stūyate duścyavanādi devaiḥ || 40 ||
[Analyze grammar]

kastvāmiha stotumanaṃtaśakte śaknoti mādṛglaghubuddhivaibhavaḥ |
prācāṃ na vācāmihagocaro yaḥ stutistvayīyaṃ natireva yāvat || 41 ||
[Analyze grammar]

skaṃda uvāca |
udīrya sūryasya sutotibhaktyā namaḥ śivāyeti samuccaransaḥ |
ilāmilanmauliratīva hṛṣṭaḥ sahasrakṛtvaḥ praṇanāma śaṃbhum || 42 ||
[Analyze grammar]

tataḥ śivastaṃ tapasātikhinnaṃ nivārya tābhyaḥ praṇatibhya īśvaraḥ |
varāndadau saptaturaṃgasūnave tvaṃ dharmarājo bhava nāmatopi || 43 ||
[Analyze grammar]

tvameva dharmādhikṛtau samasta śarīriṇāṃ sthāvarajaṃgamānām |
mayā niyuktodya dinādikṛtyaḥ praśādhi sarvānmama śāsanena || 44 ||
[Analyze grammar]

tvaṃ dakṣiṇāyāśca diśodhināthastvaṃ karmasākṣī bhava sarvajaṃtoḥ |
tvaddarśitādhvāna ito vrajaṃtu svakarmayogyāṃ gatimuttamādhamāḥ || 45 ||
[Analyze grammar]

tvayā yadetanmamabhaktibhājā liṃgaṃ samārādhitamatra dharma |
taddarśanātsparśanato'rcanācca siddhirbhaviṣyatyacireṇa puṃsām || 46 ||
[Analyze grammar]

dharmeśvaraṃ yaḥ sakṛdeva martyo vilokayiṣyatyavadātabuddhiḥ |
snātvā puraste'tra ca dharmatīrthe na tasya dūre puruṣārthasiddhiḥ || 47 ||
[Analyze grammar]

kṛtvāpyaghānāmiha yaḥ sahasraṃ dharmeśvaraṃ paśyati daivayogāt |
sahetano jātu sa nārakīṃ vyathāṃ kathāṃ tadīyāṃ divikurvatemarāḥ || 48 ||
[Analyze grammar]

yo dharmapīṭhaṃ pratilabhya kāśyāṃ svaśreyase no yatate'tra martyaḥ |
kathaṃ sa dharmatvamivātitejāḥ kariṣyati svaṃ kṛtakṛtyameva |
tvayā yathāptā iha dharmarāja manorathāste gurubhistapobhiḥ |
tathaiva dharmeśvarabhaktibhājāṃ kāmāḥ phaliṣyaṃti na saṃśayotra || 50 ||
[Analyze grammar]

kṛtvāpyaghānyeva mahāṃtyapīha dharmeśvarārcāṃ sakṛdeva kurvan |
kuto bibheti priyabaṃdhureva tava tvadīyārcita liṃgabhaktaḥ || 51 ||
[Analyze grammar]

patreṇa puṣpeṇa jalena dūrvayā yo dharmadharmeśvaramarcayiṣyati |
samarcayiṣyaṃtyamṛtāṃdhasastaṃ maṃdāramālābhiratiprahṛṣṭāḥ || 52 ||
[Analyze grammar]

tvatto vibheṣyaṃti kṛtainaso ye bhayaṃ na teṣāṃ bhavitā kadācit |
dharmeśvarārcā racanāṃ kariṣyatāṃ hariṣyatāṃ baṃdhutayāmanaste || 53 ||
[Analyze grammar]

yadatra dāsyaṃti hi dharmapīṭhe narā dyunadyāṃ kṛtamajjanāśca |
tadakṣayaṃ bhāvi yugāṃtarepi kṛtapraṇāmāstava dharmaliṃge || 54 ||
[Analyze grammar]

ye kārtike māsi sitāṣṭamī tithau yātrāṃ kariṣyaṃti narā upoṣitāḥ |
rātrau ca vai jāgaraṇaṃ mahotsavairdharmeśvare tena punarbhavā bhuvi || 55 ||
[Analyze grammar]

stutiṃ ca ye vai tvadudīritāmimāṃ narāḥ paṭhiṣyaṃti tavāgrataḥ kvacit |
nirenasaste mama lokagāminaḥ prāpsyaṃti te vaibhavataḥ sakhitvam || 56 ||
[Analyze grammar]

punarvaraṃ brūhi yathepsitaṃ dade tejonidhernaṃdana dharmarāja |
adeyamatrāsti na kiṃcideva te vidhehi vāgudyamamātrameva || 57 ||
[Analyze grammar]

prasannamūrtiṃ sa vilokya śaṃkaraṃ kāruṇyapūrṇaṃ svamanorathābhidam |
ānaṃdasaṃdohasaronimagno vaktuṃ kṣaṇaṃ naiva śaśāka kiṃcit || 58 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ caturthe kāśīkhaṃḍa uttarārdhe dharmeśamahimākhyānaṃ nāmāṣṭasaptatitamo'dhyāyaḥ || 78 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 28

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: