Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

agastya uvāca |
kathaṃ durgeti vai nāma devyā jātaṃmumāsuta |
kathaṃ ca kāśyāṃ sā sevyā samācakṣveti māmiha || 1 ||
[Analyze grammar]

skaṃda uvāca |
kathayāmi mahābuddhe yathā kalaśasaṃbhava |
durgā nāmābhavaddevyā yathā sevyā ca sādhakaiḥ || 2 ||
[Analyze grammar]

durgo nāma madādaityo ruru daityāṃgajobhavat |
yaśca taptvā tapastīvraṃ puṃbhyojeyatvamāptavān || 3 ||
[Analyze grammar]

tatastenākhilā lokā bhūrbhuvaḥsvarmukhā api |
svasātkṛtā vinirjitya raṇe svabhujasārataḥ || 4 ||
[Analyze grammar]

svayamiṃdraḥ svayaṃ vāyuḥ svayaṃ caṃdraḥ svayaṃ yamaḥ |
svayamagniḥ svayaṃ pāśī dhanadobhūtsvayaṃ balī || 5 ||
[Analyze grammar]

svayamīśānarudrārka vasūnāṃ padamādade |
tatsādhvasādvimuktāni tapāṃsyati tapasvibhiḥ || 6 ||
[Analyze grammar]

na vedādhyayanaṃ cakrurbrāhmaṇāstadbhayāditāḥ |
yajñavāṭā vinirdhvastāstadbhaṭairatiduḥsahaiḥ || 7 ||
[Analyze grammar]

vidhvastā bahuśaḥ sādhvyastairamārgakṛtāspadaiḥ |
prasabhaṃ ca parasvāni apahṛtya durāsadāḥ || 8 ||
[Analyze grammar]

abhokṣiṣurdurācārāḥ krūrakarmaparigrahāḥ |
nadyo vimārgagā āsañjvalaṃti na tathāgnayaḥ || 9 ||
[Analyze grammar]

jyotīṃṣi na pradīpyaṃti tadbhayākulitānyaho |
digvadhūvasananyāsanvicchāyāni samaṃtataḥ || 10 ||
[Analyze grammar]

dharmakriyāviluptāśca pravṛttāḥ sukṛtetarāḥ |
ta eva jaladībhūya vavṛṣurnija līlayā || 11 ||
[Analyze grammar]

sasyāni tadbhayātsūte tvanuptāpi vasuṃdharā |
sadaiva phalino jātāstaravopyavakeśinaḥ || 12 ||
[Analyze grammar]

baṃdīkṛtāḥ surarṣīṇāṃ patnyastenātidarpiṇā |
divaukasaḥ kṛtāstena samastāḥ kānanaukasaḥ || 13 ||
[Analyze grammar]

martyā amartyānsvagṛhaṃ prāptānapi bhayārditāḥ |
api saṃbhāṣamātreṇa nārccayaṃti vipajjuṣaḥ || 14 ||
[Analyze grammar]

skaṃda uvāca |
na kaulīnyaṃ na sadvṛttaṃ mahattvāya prakalpate |
ekameva padaṃ śreyaḥ padabhraṃśo hi lāghavam || 15 ||
[Analyze grammar]

vipadyapi hi te dhanyā na ye dainyapraṇoditāḥ |
dhanairmalinacittānāmālabhaṃteṃgaṇaṃ kvacit || 16 ||
[Analyze grammar]

paṃcatvameva hi varaṃ loke lāghavavarjjitam |
nāmaratvamapi śreyo lāghavena samanvitam || 17 ||
[Analyze grammar]

ta eva loke jīvaṃti puṇyabhājasta eva vai |
vipadyapi na gāṃbhīryaṃ yaccetobdhiḥ parityajet || 18 ||
[Analyze grammar]

kadācitsaṃpadudayaḥ kadācidvipadudgamaḥ |
daivāddvayamapi prāpya dhīro dhairyaṃ na hāpayet || 19 ||
[Analyze grammar]

udayānudayau prājñairdraṣṭavyau puṣpavaṃtayoḥ |
sadaikarūpatā'tyājyā harṣāharṣau tato'dhruvau || 20 ||
[Analyze grammar]

yastvāpadaṃ samāsādya dainyagrasto vipadyate |
tasya lokadvayaṃ naṣṭaṃ tasmāddainyaṃ vivarjayet || 21 ||
[Analyze grammar]

āpadyapi hi ye dhīrā iha loke paratra ca |
na tānpunaḥ spṛśedāpattaddhairyeṇāvadhīritā || 22 ||
[Analyze grammar]

bhraṣṭarājyāśca vibudhā maheśaṃ śaraṇaṃ gatāḥ |
sarvajñena tato devīpreritā'suramardane || 23 ||
[Analyze grammar]

māheśvarīṃ samāsādya bhavānyājñāṃ prahṛṣṭavat |
amartyāyā'bhayaṃ dattvā samarāyopacakrame || 24 ||
[Analyze grammar]

kālarātrīṃ samāhūya kāṃtyā trailokyasuṃdarīm |
preṣayāmāsa rudrāṇī tamāhvātuṃ suradruham || 25 ||
[Analyze grammar]

kālarātrī samāsādya taṃ daityaṃ duṣṭaceṣṭitam |
uvāca daityādhipate tyaja trailokyasaṃpadam || 26 ||
[Analyze grammar]

trilokīṃ labhatāmiṃdrastvaṃ tu yāhi rasātalam |
pravartaṃtāṃ kriyāḥ sarvā vedoktā vedavādinām || 27 ||
[Analyze grammar]

atha cedgarvaleśo'sti tadāyāhi samājaye |
athavā jīvitākāṃkṣī tadiṃdraṃ śaraṇaṃ vraja || 28 ||
[Analyze grammar]

iti vaktuṃ mahādevyā mahāmaṃgalarūpayā |
tvadaṃtike preṣitāhaṃ mṛtyuste tadupekṣayā || 29 ||
[Analyze grammar]

ato yaducitaṃ kartuṃ tadvidhehi mahāsura |
paraṃ hitaṃ cecchṛṇuyājjīvagrāhaṃ tato vraja || 30 ||
[Analyze grammar]

ityākarṇya vaco devyā mahākālyāḥ sa daityarāṭ |
prajajvāla tadā krodhādgṛhyatāṃ gṛhyatāmiyam || 31 ||
[Analyze grammar]

trailokyamohinī hyeṣā prāptā madbhāgyagauravaiḥ |
trailokyarājyasaṃpatti vallyāḥ phalamidaṃ mahat || 32 ||
[Analyze grammar]

etadarthaṃ hi devarṣi nṛpā baṃdī kṛtā mayā |
anāyāsena me prāptā gṛhameṣā śubhodayāt || 33 ||
[Analyze grammar]

avaśyaṃ yasya yogyaṃ yattattasyehopatiṣṭhate |
araṇye vā gṛhe vāpi yato bhāgyasya gauravāt || 34 ||
[Analyze grammar]

aṃtaḥpuracarā etāṃ nayaṃtvaṃtaḥpuraṃ mahat |
anayā sadalaṃ kṛtyā mama rāṣṭramalaṃkṛtam || 35 ||
[Analyze grammar]

aho mahodayaścādya jāto mama mahāmate |
kevalaṃ na mamaikasya sarvadaityānvayasya ca || 36 ||
[Analyze grammar]

nṛtyaṃtu pitaraścādya modaṃtāṃ bāṃdhavāḥ sukham |
mṛtyuḥ kāloṃ'tako devāḥ prāpnuvaṃtvadya me bhayam || 37 ||
[Analyze grammar]

iti yāvatsamāyātāstāṃ netuṃ sauvidallakāḥ |
tāvattayā kālarātryā pratyukto daityapuṃgavaḥ || 38 ||
[Analyze grammar]

kālarātryuvāca |
daityarāja mahāprājña naitadyuktaṃ bhavādṛśām |
vayaṃ dūtyaḥ paravaśā rājanītividuttama || 39 ||
[Analyze grammar]

alpopi dūtasaṃbādhāṃ na vidadhyātkadācana |
kiṃ punarye bhavādṛkṣā mahāṃto balino'dhipāḥ || 40 ||
[Analyze grammar]

dūtīṣu konurāgoyaṃ mahārājālpikāsviha |
anāyāsena ca vayamāyāsyāmastadāgamāt || 41 ||
[Analyze grammar]

vijitya samare tāṃ tu svāminīṃ mama daityapa |
mādṛśīnāṃ sahasraṇi paribhuṃkṣva yathecchayā || 42 ||
[Analyze grammar]

adyaiva te mahāsaukhyaṃ bhāvitasyāvilokanāt |
bāṃdhavānāṃ sukhaṃ tedya bhavitā saha pūrvajaiḥ || 43 ||
[Analyze grammar]

saṃpatsyaṃte'dya te kāmāḥ sarve ye ciraciṃtitāḥ |
abalā sā ca mugdhā ca tasyāstrātā na kaścana || 44 ||
[Analyze grammar]

sarvarūpamayī caiva tāṃ bhavāndraṣṭumarhati |
ahaṃ hi darśayiṣyāmi yatra sā'sti jagatkhaniḥ || 45 ||
[Analyze grammar]

dhṛtāyāmapi caikasyāṃ kaste kāmo bhaviṣyati |
ahaṃ te sannidhiṃ naiva tyakṣyāmyadya dināvadhi || 46 ||
[Analyze grammar]

tato nivārayaitānmāmāditsūnsauvidallakān |
iti śrutvā vacastasyāḥ sa kāmakrodhamohitaḥ || 47 ||
[Analyze grammar]

tāmeva bahvamaṃstaikāṃ dūtīṃ mṛtyorivāsuraḥ |
śuddhāṃtarakṣiṇaścaitāṃ śuddhāṃ taṃ prāpayaṃtvaram || 48 ||
[Analyze grammar]

iti tena samādiṣṭāḥ sarve varpavarā mune |
tāṃ dhartumudyamaṃ cakrurbalena balavattarāḥ || 49 ||
[Analyze grammar]

sā tānbhasmīcakārāśu huṃkārajanitāgninā |
tato daityapatiḥ kruddho dṛṣṭvā tānbhasmasātkṛtān || 50 ||
[Analyze grammar]

kṣaṇenaiva tayā dūtyā daittyāstryayutasaṃmitān |
dṛśā vyāpārayāmāsa durdharaṃ durmukhaṃ kharam || 51 ||
[Analyze grammar]

sīrapāṇiṃ pāśapāṇiṃ sureṃdradamanaṃ hanum |
yajñāriṃ khaṅgalomānamugrāsyaṃ devakaṃpanam || 52 ||
[Analyze grammar]

baddhvā pāśairimāṃ duṣṭāmānayaṃtvāśu dānavāḥ |
vidhvastakeśaveśāṃ ca vistrastāṃbarabhūṣaṇām || 53 ||
[Analyze grammar]

iti daityādhipādeśāddurdharapramukhāstataḥ |
pāśāsimudgaradharāstāmādātuṃ kṛtodyamāḥ || 54 ||
[Analyze grammar]

girīṃdraguruvarṣmāṇaḥ śastrāstrodyatapāṇayaḥ |
digaṃtaṃ te pariprāptāstaducchvāsānilāhatāḥ || 55 ||
[Analyze grammar]

teṣūḍḍīneṣu daityeṣu śatakoṭimiteṣu ca |
nirjagāma tataḥ sā tu kālarātrirnabhodhvagā || 56 ||
[Analyze grammar]

tatastāṃ tu viniryāṃtīmanujagmurmahāsurāḥ |
koṭikoṭisahasrāṇi pūrayitvā tu rodasī || 57 ||
[Analyze grammar]

durgonāma mahādaityaḥ śatakoṭi rathāvṛtaḥ |
gajānāmarbudaśatadvayenapārivāritaḥ || 58 ||
[Analyze grammar]

koṭyarbudena sahito hayānāṃ vātaraṃhasām |
padātibhirasaṃkhyātaiḥ paccūrṇitaśiloccayaiḥ || 59 ||
[Analyze grammar]

udāyudhairmahābhīmaiḥkṛtatrijagatībhayaiḥ |
sametaḥ sa mahādaityo durgaḥ kruddho viniryayau || 60 ||
[Analyze grammar]

atha dṛṣṭvā mahādevī viṃdhyācalakṛtālayām |
āgatya kālarātryāṃ ca nivedita tadāgasam || 61 ||
[Analyze grammar]

mahābhujasahasrāḍhayāṃ mahātejobhibṛṃhitām |
tattadghorapraharaṇāṃ raṇakautukasādarām || 62 ||
[Analyze grammar]

praudyaccaṃdrasahasrāṃśu nirmārjita śubhānanām |
lāvaṇyavārdhi nirgacchaccaṃcaccaṃdraikacaṃdrikām || 63 ||
[Analyze grammar]

mahāmāṇikyanicaya rociḥkhacitavigrahām |
trailokyaramyanagarī suprakāśapradīpikām || 64 ||
[Analyze grammar]

haranetrāgninirdagdha kāmajīvātuvīrudham |
lasatsauṃdaryasaṃbhāra jaganmohamahauṣadhim || 65 ||
[Analyze grammar]

viṣameṣu śarairbhinnahṛdayo daityapuṃgavaḥ |
ādiṣṭavānmahāsainyanāyakānupraśāsanaḥ || 66 ||
[Analyze grammar]

ayi jaṃbha mahājaṃbha kujaṃbha vikaṭānana |
laṃbodara mahākāya mahādaṃṣṭra mahāhano || 67 ||
[Analyze grammar]

piṃgākṣa mahiṣagrīva mahogrātyugravigraha |
krūrākṣa krodhanākraṃda saṃkraṃdana mahābhaya || 68 ||
[Analyze grammar]

jitāṃtaka mahābāho mahāvaktra mahīdhara |
duṃdubhe duṃdubhirava mahāduṃdubhināsika || 69 ||
[Analyze grammar]

ugrāsya dīrghadaśanamevakeśa vṛkānana |
siṃhāsya sūkaramukha śivārāva mahotkaṭa || 70 ||
[Analyze grammar]

śukatuṃḍa pracaṃḍāsya bhīmākṣa kṣudamānasa |
ulūkanetra kaṃkāsya kākatuṃḍa karālavāk || 71 ||
[Analyze grammar]

dīrghagrīva mahājaṃgha kramelaka śirodhara |
raktabiṃdo japānetra vidyujjihvāgnitāpana || 72 ||
[Analyze grammar]

dhūmrākṣa dhūmaniḥśvāsa caṃḍacaṃḍāṃśutāpana |
mahābhīṣaṇamukhyāśca śṛṇvaṃtvājñāṃ mamādarāt || 73 ||
[Analyze grammar]

bhavatsveteṣu cānyeṣu etāṃ viṃdhyavāsinīm |
dhṛtyāneṣyati buddhyā vā balenāpi cchalena vā || 74 ||
[Analyze grammar]

tasyāhamiṃdrapadavīmadya dāsyāmyasaṃśayam |
dṛṣṭvaitāṃ suṃdarīmadya mano me vyākulaṃ bhavet || 72 ||
[Analyze grammar]

yāṃtu kṣipraṃ nayāvanme paṃceṣu śarapīḍitam |
manovihvalatāṃ gacchedetatprāpterabhāvataḥ || 76 ||
[Analyze grammar]

ityākarṇya vacastasya durgasya danujeśituḥ |
procuḥ sarve tadā daityāḥ prabaddhakarasaṃpuṭāḥ || 77 ||
[Analyze grammar]

avadhehi mahārāja kimetatkarmaduṣkaram |
anāthāyāstathaikasyā abalayā viśeṣataḥ || 78 ||
[Analyze grammar]

asyā ānayane koyaṃ mahāyatnavidhiḥ prabho |
ko'smānpralayakālāgnimahājvālāvalīsamān || 79 ||
[Analyze grammar]

saheta triṣu lokeṣu tvatprasādātkṛtodyamān |
yadyādeśo bhavedadya tadeṃdraṃ sa marudgaṇam || 80 ||
[Analyze grammar]

sāṃtaḥpuraṃ samānīya kṣipnumastvatpadāgrataḥ |
bhūrbhuvaḥsvaridaṃ sarvaṃ tvadājñāvaśavartitam || 81 ||
[Analyze grammar]

maharjanastapaḥsatyalokāstvadadhikāriṇaḥ |
tatrāpyasādhyaṃ nāsmākaṃ tvannideśānmahāsura || 82 ||
[Analyze grammar]

vaikuṃṭhanāyako nityaṃ tvadājñāparipālakaḥ |
yāni ramyāṇi ratnāni tāni saṃpreṣayanmudā || 83 ||
[Analyze grammar]

asmābhireva saṃtyaktaḥ kailāsādhipatiḥ sa vai |
vipāśī cātiniḥsvatvādbhasmakṛttyahibhūṣaṇaḥ || 84 ||
[Analyze grammar]

ardhāṃgenāsmadbhayato yoṣidekā nigūhitā |
tasya grāmepi sakale dvitīyo na catuṣpadaḥ || 85 ||
[Analyze grammar]

eko'jaradgavaḥ sopi nānyasmātparijīvati |
śmaśānavāsinaḥ sarve sarve kaupīnavāsasaḥ || 86 ||
[Analyze grammar]

sarve vibhūtidhavalā sarvepyeka kaparddinaḥ |
samaste nagare tasya vasaṃtyevaṃvidhā gaṇāḥ || 87 ||
[Analyze grammar]

teṣāṃ gaṇānāṃ kiṃ kurmo daridrāṇāṃ vayaṃ vibho |
samudrā ratnasaṃbhāraṃ pratyahaṃ preṣayaṃti ca || 88 ||
[Analyze grammar]

nāgā varākāścāsmākaṃ sāyaṃsāyaṃ svayaṃ prabho |
pradīpayaṃti satataṃ phaṇā ratnapradīpakān || 89 ||
[Analyze grammar]

kalpadrumaḥ kāmagavī ciṃtāmaṇigaṇā bahu |
tava prasādādasmākamapi tiṣṭhaṃti veśmasu || 90 ||
[Analyze grammar]

vāyurvyajanatāṃ yātastvāṃ seveta prayatnataḥ |
svacchānyaṃbūni varuṇaḥ pratyahaṃ pūrayatyaho || 91 ||
[Analyze grammar]

vāsāṃsi kṣālayedagniścaṃdraśchatradharaḥ svayam |
sūryaḥ prakāśayennityaṃ krīḍāvāpyaṃbujāni ca || 92 ||
[Analyze grammar]

kastvatprasādaṃ nekṣeta martyāmartyorageṣu ca |
sarve tvāmupajīvaṃti surā'surakhagādayaḥ || 93 ||
[Analyze grammar]

paśya naḥ pauruṣaṃ rājannānayāmo balādimām |
ityuktvā yugapatsarve kṣubdhāstoyadhayo yathā || 94 ||
[Analyze grammar]

saṃvartakālamāsādya plāvituṃ jagatīmimām |
raṇatūrya ninādaśca samuttasthau samaṃtataḥ || 95 ||
[Analyze grammar]

romāṃcitā yacchravaṇātkātarā apyakātarāḥ |
tato devā bhayatrastāścakaṃpe ca vasuṃdharā || 96 ||
[Analyze grammar]

kṣubdhā aṃbudhayaḥ sarve peturnakṣatramālikāḥ |
rodasīmaṃḍalaṃ vyāptaṃ tena tūryaraveṇa vai || 97 ||
[Analyze grammar]

tato bhagavatī devī svaśarīrasamudbhavāḥ |
śaktīrutpādayāmāsa śataśo'tha sahasraśaḥ || 98 ||
[Analyze grammar]

tābhiḥ śaktibhireteṣāṃ balināṃ ditijanmanām |
pratyekaṃ parito ruddha udvelaḥ sainyasāgaraḥ || 99 ||
[Analyze grammar]

śastrāstrāṇi mahādaityairyānyutsṛṣṭāni saṃgare |
tābhiḥ śaktibhirugrāṇi tṛṇīkṛtyojjhitānyaram || 100 ||
[Analyze grammar]

tatotikopapūrṇāste jaṃbhamukhyāḥ surārayaḥ |
asi cakra bhuśuṃḍībhirgadāmudgaratomaraiḥ || 1 ||
[Analyze grammar]

bhiṃdipālaiśca parighaiḥ kuṃtaiḥ śalyaiśca śaktibhiḥ |
ardhacaṃdraiḥ kṣurapraiśca nārācaiśca śilīmukhaiḥ || 2 ||
[Analyze grammar]

mahābhallaiḥ paraśubhirbhiṃdurairmarmabhedibhiḥ |
vṛkṣopalamahāvarṣairvavṛṣurjaladā iva || 3 ||
[Analyze grammar]

atha sā viṃdhyanilayā mahāmāyā maheśvarī |
ādāyoddaṃḍakodaṃḍaṃ vāyavyāstreṇa helayā || 4 ||
[Analyze grammar]

daityāstraśastrajālāni paricikṣepa dūrataḥ |
tato mahāsuro durgo vīkṣya sainyaṃ nirāyudham || 5 ||
[Analyze grammar]

jvalaṃtīṃ śaktimādāya tāṃ devīṃ prati so'kṣipat |
tāṃ tu śaktiṃ samāyāṃtīṃ mahāvegavatīṃ raṇe || 6 ||
[Analyze grammar]

nijacāpavinirmuktairbāṇaiścūrṇī cakāra sā |
bhagnāṃ śaktiṃ samālokya tato durgo mahāsuraḥ || 7 ||
[Analyze grammar]

cakraṃ ca preṣayāmāsa daityacakrātiharṣadam |
tacca devyā śaraśatairaṃtaraivāṇuvatkṛtam || 8 ||
[Analyze grammar]

tataḥ śārṅgaṃ samādāya dhanuḥ śakradhanuryathā |
hṛdi vivyādha bāṇena tāṃ devīmamarārdanaḥ || 9 ||
[Analyze grammar]

sa ca bāṇastayā devyā nija bāṇairmahājavaiḥ |
nivāritopi vegena tāṃ devīmabhyagānmune || 110 ||
[Analyze grammar]

tataḥ kodaṃḍadaṃḍena āṣugena tamāśugam |
hatvā nivārayāmāsa kāladaṃḍamivāparam || 11 ||
[Analyze grammar]

tasminvimukhatāṃ yāte mārgaṇe durgamāsuraḥ |
kruddhaḥ śūlaṃ samādāya saṃvartānalasuprabham || 12 ||
[Analyze grammar]

mahāvegana cikṣepa tāṃ devīmabhi daityapaḥ |
parāpatacca tacchūlaṃ nijaśūlena caṃḍikā || 13 ||
[Analyze grammar]

aṃtaraiva praciccheda saha daityajayāśayā |
tasminnapi mahāśūle devīśūlāvahelite || 14 ||
[Analyze grammar]

gadāmādāya daityeṃdraḥ sahasābhipapāta ha |
ājaghāna ca taṃ devīṃ bhujamūle mahābalaḥ || 15 ||
[Analyze grammar]

sāpi devī bhujaṃ prāpya girīṃdraśikharākṛtiḥ |
gadāśuparipusphoṭa śatadhā ca sahasradhā || 16 ||
[Analyze grammar]

tadā devyā sa daityeṃdro vāmapādatalena hi |
ātāḍitaḥ papātorvyāṃ hṛdi gāḍhaṃ prapīḍitaḥ || 17 ||
[Analyze grammar]

tatkṣaṇādeva daityeṃdraḥ patitvā punarutthitaḥ |
babhūva sahasā dṛśyo dīpo vātahato yathā || 18 ||
[Analyze grammar]

tāvañjagajjananyātāḥ preritā nija śaktayaḥ |
vicerurdaityasainyeṣu saṃvarte mṛtyusainyavat || 119 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśīti sāhasryāṃ saṃhitāyāṃ caturthe kāśīkhaṃḍa uttarārdhe durgaparākramo nāmaikasaptatitamo'dhyāyaḥ || 71 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 21

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: