Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

skaṃda uvāca |
anyacca śṛṇu vipreṃdra vṛttātaṃ tatra saṃbhavam |
mahāścaryaprajananaṃ mahāpātakahāri ca || 1 ||
[Analyze grammar]

itthaṃ kathāṃ prakurvāṇe ratnaśesya maheśvare |
kolāhalo mahānāsīttrātatrāteti sarvataḥ || 2 ||
[Analyze grammar]

mahiṣāsuraputrosau samāyāti gajāsuraḥ |
pramathanpramathānsarvānnijavīrya madoddhataḥ || 3 ||
[Analyze grammar]

yatrayatra dharāyāṃ sa caraṇaṃ pramiṇoti hi |
acalollolayāṃcakre tatratatrāsya bhārataḥ || 4 ||
[Analyze grammar]

ūruvegena taravaḥ pataṃti śikharaiḥ saha |
yasya dordaṃḍaghātena cūrṇāḥ syuśca śiloccayāḥ || 5 ||
[Analyze grammar]

yasya maulijasaṃgharṣādgha nāvyoma tyajaṃtyapi |
nīlimānaṃ na cādyāpi jahyustakleśasaṃgajam || 6 ||
[Analyze grammar]

yasya niḥśvāsasaṃbhārairuttaraṃgā mahābdhayaḥ |
nadyopyamaṃdakallolā bhavaṃti timibhiḥ saha || 7 ||
[Analyze grammar]

yojanānāṃ sahasrāṇi navayasya samucchrayaḥ |
tāvāneva hi vistārastanormāyāvinosya hi || 8 ||
[Analyze grammar]

yannetrayoḥ piṃgalimā tathā taralimā punaḥ |
vidyutā nojjhyate'dyāpi soyamāyāti satvaraḥ || 9 ||
[Analyze grammar]

yāṃyāṃ diśaṃ samabhyeti soyaṃ duḥsaha dānavaḥ |
sāsā samī bhavedasya sādhvasādiva digdhruvam || 10 ||
[Analyze grammar]

brahmalabdhavaraścāyaṃ tṛṇīkṛtajagattrayaḥ |
avadhyohaṃ bhavāmīti strīpuṃsaiḥ kāmanirjitaiḥ || 11 ||
[Analyze grammar]

tatastriśūlahetistamāyāṃtaṃ daityapuṃgavam |
vijñāyāvadhyamanyena śūlenābhijaghāna tam || 12 ||
[Analyze grammar]

protastena triśūlena sa ca daityo gajāsuraḥ |
chatrīkṛtamivātmānaṃ manyamāno jagau haram || 13 ||
[Analyze grammar]

gajāsura uvāca |
triśūlapāṇe deveśa jāne tvāṃ smarahāriṇam |
tava haste mama vadhaḥ śreyāneva purāṃtaka || 14 ||
[Analyze grammar]

kiṃcidvijñaptumicchāmi avadhehi mameritam |
satyaṃ bravīmi nāsatyaṃ mṛtyuṃjaya vicāraya || 15 ||
[Analyze grammar]

tvameko jagatāṃ vaṃdyo viśvasyopari saṃsthitaḥ |
ahaṃ tvadupariṣṭācca sthitosmī ti jitaṃ mayā || 16 ||
[Analyze grammar]

dhanyosmyanugṛhītosmi tvattriśūlāgrasaṃsthitaḥ |
kālena sarvairmartavyaṃ śreyase mṛtyurīdṛśaḥ || 17 ||
[Analyze grammar]

iti tasya vacaḥ śrutvā devadevaḥ kṛpānidhiḥ |
provāca prahasañchaṃbhurghaṭodbhava gajāsuram || 18 ||
[Analyze grammar]

īśvara uvāca |
gajāsura prasannosmi mahāpauruṣaśevadhe |
svānukūla varaṃ brūhi dadāmi sumate'sura || 19 ||
[Analyze grammar]

ityākarṇya sa daityeṃdraḥ pratyuvāca maheśvaram |
gajāsura uvāca |
yadi prasanno digvāsastadā nityaṃ vasāna me || 20 ||
[Analyze grammar]

imāṃ kṛttiṃ virūpākṣa tvattriśūlāgnipāvitām |
svapramāṇāṃ sukhasparśāṃ raṇāṃgaṇapaṇīkṛtām || 21 ||
[Analyze grammar]

iṣṭagaṃdhiḥ sadaivāstu sadaivāstvatikomalā |
sadaiva nirmalā cāstu sadaivāstvatimaṃḍanam || 22 ||
[Analyze grammar]

mahātapo'nalajvālāḥ prāpyāpi suciraṃ vibho |
na dagdhā kṛttireṣā me puṇyagaṃdhanidhistataḥ || 23 ||
[Analyze grammar]

yadi puṇyavatī naiṣā mamakṛttirdigaṃbara |
tadā tvadaṃgasaṃgosyāḥ kathaṃ jāto raṇāṃgaṇe || 24 ||
[Analyze grammar]

anyaṃ ca me varaṃ dehi yadi tuṣṭosi śaṃkara |
nāmāstu kṛttivāsāste prārabhyādyatanaṃ dinam || 25 ||
[Analyze grammar]

iti tasya vacaḥ śrutvā tathetyuktvā ca śaṃkaraḥ |
punaḥprovāca taṃ daityaṃ bhaktinirmalamānasam || 26 ||
[Analyze grammar]

īśvara uvāca || |
śṛṇu puṇyanidhe daitya varamanyaṃ sudurlabham |
avimukte mahākṣetre raṇa tyakta kalevara || 27 ||
[Analyze grammar]

idaṃ puṇyaśarīraṃ te kṣetresminmuktisādhane |
mama liṃgaṃ bhavatvatra sarveṣāṃmuktidāyakam || 28 ||
[Analyze grammar]

kṛttivāseśvaraṃ nāma mahāpātakanāśanam |
sarveṣāmeva liṃgānāṃ śirobhūtamidaṃ varam || 29 ||
[Analyze grammar]

yāvaṃti saṃti liṃgāni vārāṇasyāṃ mahāṃtyapi |
uttamaṃ tāvatāmetaduttamāṃgavaduttamam || 30 ||
[Analyze grammar]

mānavānāṃ hitāyātra sthāsyehaṃ saparigrahaḥ |
dṛṣṭenānena liṃgena pūjitena stutena ca |
kṛtakṛtyo bhavenmartyaḥ saṃsāraṃ na viśetpunaḥ || 31 ||
[Analyze grammar]

rudrāḥ pāśupatāḥ siddhā ṛṣayastattvaciṃtakāḥ |
śāṃtā dāṃtā jitakrodhā nirdvaṃdvā niṣparigrahāḥ || 32 ||
[Analyze grammar]

avimukte sthitā ye tu mama bhaktā mumukṣavaḥ |
mānāpamānayostulyāḥ samaloṣṭāśmakāṃcanāḥ || 33 ||
[Analyze grammar]

kṛttivāseśvare liṃge sthāsyehaṃ tadanugrahe |
daśakoṭisahasrāṇi tīrthāni prativāsaram || 34 ||
[Analyze grammar]

trikālamāgamiṣyaṃti kṛttivāse na saṃśayaḥ |
kalidvāparasaṃbhūtā narāḥ kalmaṣabuddhayaḥ || 35 ||
[Analyze grammar]

sadācāravinirmuktāḥ satyaśaucaparāṅmukhāḥ |
māyayā daṃbhalobhābhyāṃ mohāhaṃkṛtisaṃyutāḥ || 36 ||
[Analyze grammar]

śūdrānnasevino viprā jihvālā atilālasāḥ |
saṃdhyāsnānajapejyāsu dūrīkṛta manodhiyaḥ || 37 ||
[Analyze grammar]

kṛttivāseśvaraṃ prāpya sarvapāpavivarjitāḥ |
sukhena mokṣameṣyaṃti yathā sukṛtinastathā || 38 ||
[Analyze grammar]

kṛttivāseśvaraṃ liṃgaṃ sevyaṃ kāśyāṃ tato naraiḥ |
janmāṃtarasahasreṣu mokṣonyatra sudurlabhaḥ || 39 ||
[Analyze grammar]

kṛttivāseśvare liṃge labhyastvekena janmanā |
pṛrvajanmakṛtaṃ pāpaṃ tapodānādibhiḥ śanaiḥ |
naśyetsadyo vinaśyeta kṛttivāse śvarekṣaṇāt || 40 ||
[Analyze grammar]

kṛttivāseśvaraṃ liṃgaṃ yercayiṣyaṃti mānavāḥ |
praviṣṭāste śarīre me teṣāṃ nāsti punarbhavaḥ || 41 ||
[Analyze grammar]

avimukte'tra vastavyaṃ japtavyaṃ śatarudriyam |
kṛttivāseśvaro devo draṣṭavyaśca punaḥpunaḥ || 42 ||
[Analyze grammar]

saptakoṭimahārudraiḥ sujaptairyatphalaṃ bhavet |
tatphalaṃ labhyate kāśyāṃ pūjanātkṛttivāsasaḥ || 43 ||
[Analyze grammar]

māgha kṛṣṇacaturdaśyāmupoṣya niśi jāgṛyāt |
kṛttivāseśamabhyarcya yaḥ sa yāyātparāṃ gatim || 44 ||
[Analyze grammar]

śuklāyāṃ paṃcadaśyāṃ yaścaitryāṃ kartā mahotsavam |
kṛttivāseśvare liṃge na sa garbhaṃ pravakṣyete || 45 ||
[Analyze grammar]

kathayitveti deveśastatkṛttiṃ parigṛhya ca |
gajāsurasya mahatīṃ prāvṛṇoddharidaṃbaraḥ || 46 ||
[Analyze grammar]

mahāmahotsavo jātastasminnahani kuṃbhaja |
kṛttivāsatvamāpede yasmindevo digaṃbaraḥ || 47 ||
[Analyze grammar]

yatracchatrīkṛto daityaḥ śūlamāropya bhūtale |
tacchūlotpāṭanājjātaṃ tatra kuṃḍaṃ mahattaram || 48 ||
[Analyze grammar]

tasminkuṃḍe naraḥ snātvā kṛtvā ca pitṛtarpaṇam |
kṛttivāseśvaraṃ dṛṣṭvā kṛtakṛtyo naro bhavet || 49 ||
[Analyze grammar]

skaṃda uvāca |
tasmiṃstīrthe tu yadvṛttaṃ tadagaste niśāmaya |
kākā haṃsatvamāpannāstattīrthasya prabhāvataḥ || 50 ||
[Analyze grammar]

ekadā kṛttivāse tu caitryāṃ yātrā'bhavatpurā |
annaṃ rāśīkṛtaṃ tatra hyupahārasamudbhavam || 51 ||
[Analyze grammar]

bahudevalakairvipra taṃ dṛṣṭvā pakṣiṇo milan |
parasparaṃ tadannārthaṃ yudhyaṃto vyomavartmani || 52 ||
[Analyze grammar]

balipuṣṭairapuṣṭāṃgā raṭataḥ karaṭāḥ kaṭu |
valibhiścātipuṣṭāṃgairabalāścaṃcubhirhatāḥ || 53 ||
[Analyze grammar]

te hanyamānā nyapataṃstasminkuṃḍe nabhoṃgaṇāt |
āyuḥśeṣeṇa saṃtrātā haṃsībhūtāstu vāyasāḥ || 54 ||
[Analyze grammar]

āścaryavaṃtastatratyā yātrāyāṃ militā janāḥ |
ūcuraṃgulinirdeśairaho paśyata paśyata || 55 ||
[Analyze grammar]

asmāsu vīkṣamāṇeṣu kākāḥ kuṃḍetra ye patan |
dhārtarāṣṭrāstu te jātāstīrthasyāsya prabhāvataḥ || 56 ||
[Analyze grammar]

haṃsatīrthaṃ tadārabhya kṛttivāsa samīpataḥ |
nāmnā khyātamabhūlloke tatkuṃḍaṃ kalaśodbhava || 57 ||
[Analyze grammar]

atīva malinātmāno mahāmalina karmabhiḥ |
kṣaṇānnirmalatāṃ yāṃti haṃsatīrthakṛtodakāḥ || 58 ||
[Analyze grammar]

kāśyāṃ sadaiva vastavyaṃ snātavyaṃ haṃsatīrthake |
draṣṭavyaḥ kṛttivāseśaḥ prāptavyaṃ paramaṃ padam || 59 ||
[Analyze grammar]

kāśyāṃ liṃgānyanekāni mune saṃti padepade |
kṛttivāseśvaraṃ liṃgaṃ sarvaliṃgaśiraḥ smṛtam || 60 ||
[Analyze grammar]

kṛttivāsaṃ samārādhya bhaktiyuktena cetasā |
sarvaliṃgārādhanajaṃ phalaṃ kāśyāmavāpyate || 61 ||
[Analyze grammar]

japo dānaṃ tapo homastarpaṇaṃ devatārcanam |
samīpe kṛttivāsasya kṛtaṃ sarvamanaṃtakam || 62 ||
[Analyze grammar]

tīrthaṃ tvanādisaṃsiddhametatkalaśasaṃbhava |
punardevasya sānnidhyādāvirāsīnmaheśituḥ || 63 ||
[Analyze grammar]

etāni siddhaliṃgānicchannāni syuryugeyuge |
avāpya śaṃbhusānnidhyaṃ punarāvirbhavaṃti hi || 64 ||
[Analyze grammar]

haṃsatīrthasya parito liṃgānāmayutaṃ mune |
pratiṣṭhitaṃ munivarairatrāsti dviśatottaram || 65 ||
[Analyze grammar]

ekaikaṃ siddhidaṃ nṛṇāmavimuktanivāsinām |
liṃgaṃ kātyāyaneśādi cyavaneśāṃ tameva hi || 66 ||
[Analyze grammar]

lomaśeśaṃ mahāliṃgaṃ lomaśena pratiṣṭhitam |
kṛttivāsaḥ pratīcyāṃ tu taddṛṣṭvā kvāṃtakādbhayam || 67 ||
[Analyze grammar]

mālatīśaṃ śubhaṃ liṃgaṃ kṛttivāsottare mahat |
saparyayitvā talliṃgaṃ rājā gajapatirbhavet || 68 ||
[Analyze grammar]

aṃtakeśvara saṃjñaṃ ca liṃgaṃ tadrudradiksthitam |
atipāpopi niṣpāpo jāyate tadvilokanāt || 69 ||
[Analyze grammar]

janakeśaṃ mahāliṃgaṃ tatpārśve jñānadaṃ param |
talliṃga varivasyāto brahmajñānamavāpyate || 70 ||
[Analyze grammar]

taduttare mahāmūrtirasitāṃgosti bhairavaḥ |
tasya darśanataḥ puṃsāṃ na bhavedyamadarśanam || 71 ||
[Analyze grammar]

śuṣkodarī ca tatrāsti devī vikaṭalocanā |
kṛttivāsādudīcyāṃ tu kāśīpratyūha bhakṣiṇī || 72 ||
[Analyze grammar]

agnijihvosti vetālastasyā devyāstu nairṛte |
dadāti vāṃchitāṃ siddhiṃ sorcito bhaumavāsare || 73 ||
[Analyze grammar]

vetālakuṃḍaṃ tatrāsti sarvavyādhivighātakṛt |
tatkuṃḍodakasaṃsparśādvraṇavisphoṭarugvrajet || 74 ||
[Analyze grammar]

vetālakuṃḍe susnāto vetālaṃ praṇipatya ca |
labheta vāṃchitāṃ siddhiṃ durlabhāṃ sarvadehibhiḥ || 75 ||
[Analyze grammar]

gaṇosti tatra dvibhujaścatuṣpātpaṃcaśīrṣakaḥ |
tasya saṃvīkṣaṇādeva pāpaṃ yāti sahasradhā || 76 ||
[Analyze grammar]

taduttare mune rudraśtuḥśṛṃgosti bhīṣaṇaḥ |
tripādastu dviśīrṣā ca hastāḥ syuḥ sapta eva hi || 77 ||
[Analyze grammar]

rorūyate vṛṣākārastridhā baddhaḥ sa kuṃbhaja |
kāśīvighrakarā ye ca ye kāśyāṃ pāpabuddhayaḥ || 78 ||
[Analyze grammar]

teṣāṃ ca saṃchidāṃ kartumahaṃ dhṛtakuṭhārakaḥ |
ye kāśyāṃ vighnahartāro ye kāśyāṃ dharmabuddhayaḥ || 79 ||
[Analyze grammar]

sudhāghaṭakaraścāhaṃ tadvaṃśapariṣekakṛt |
taṃ dṛṣṭvā vṛṣarudraṃ vai pūjayitvā tu bhaktitaḥ || 80 ||
[Analyze grammar]

mahāmahopacāraiśca na vighnairabhibhūyate |
maṇipradīpo nāgo'sti tasmādrudrādudagdiśi || 81 ||
[Analyze grammar]

maṇikuṃḍaṃ tadagre tu viṣavyādhiharaṃ param |
tasminkuṃḍe kṛtasnānastaṃ nāgaṃ parivīkṣya ca || 82 ||
[Analyze grammar]

maṇimāṇikyasaṃpūrṇa gajāśvarathasaṃkulam |
strīratnaputraratnaiśca samṛddhaṃ rājyamāpnuyāt || 83 ||
[Analyze grammar]

kṛttivāseśvaraṃ liṃgaṃ kāśyāṃ yairna vilokitam |
te martyaloke bhārāya bhuvo bhūtā na saṃśayaḥ || 84 ||
[Analyze grammar]

skaṃda uvāca |
kṛttivāsaḥ samutpattiṃ ye śroṣyaṃtīha mānavāḥ |
talliṃgadarśanācchreyo lapsyaṃte nātra saṃśayaḥ || 85 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ caturthe kāśīkhaṃḍa uttarādheṃ kṛttivāsaḥ samudbhavo nāmāṣṭaṣaṣṭitamo'pyāyaḥ || 68 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 18

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: