Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

agastya uvāca |
ratneśvarasamutpatiṃ kathayasva ṣaḍānana |
ratnabhūtaṃ mahāliṃgaṃ yatkāśyāṃ parivarṇyate || 1 ||
[Analyze grammar]

kosya liṃgasya mahimā kenaitacca pratiṣṭhitam |
etaṃ vistarato brūhi gaurīhṛdayanaṃdana || 2 ||
[Analyze grammar]

skaṃda uvāca |
ratneśvarasya māhātmyaṃ kathayiṣyāmi te mune |
yathā ca ratnaliṃgasya prādurbhāvo'bhavadbhuvi || 3 ||
[Analyze grammar]

śrutaṃ nāmāpi liṃgasya yasya janmatrayārjitam |
vṛjinaṃ nāśayettasya prādurbhāvaṃ bruve mune || 4 ||
[Analyze grammar]

śailarājena ratnāni yāni puṃjīkṛtānyaho |
uttare kālarājasya tāni tasya girervṛṣāt || 5 ||
[Analyze grammar]

sarvaratnamayaṃ liṃgaṃ jātaṃ tatsukṛtātmanaḥ |
śakracāpasamacchāyaṃ sarvaratnadyutiprabham || 6 ||
[Analyze grammar]

talliṃgadarśanādeva jñānaratnamavāpyate |
śaileśvaraṃ samālokya śivau tatra samāgatau || 7 ||
[Analyze grammar]

yatra ratnamayaṃ liṃgamāvirbhūtaṃ svayaṃ mune |
tasya sphuratprabhājālaistatamaṃbaramaṃḍalam || 8 ||
[Analyze grammar]

tatra dṛṣṭvā śubhaṃ liṃgaṃ sarvaratnasamudbhavam |
bhavānyadṛṣṭapūrvā hi paripapraccha śaṃkaram || 9 ||
[Analyze grammar]

devadeva jagannātha sarvabhaktābhayaprada |
kutastyametalliṃgaṃ dvisaptapātālamūlavat || 10 ||
[Analyze grammar]

jvālājaṭilitākāśaṃ prabhābhāsita diṅmukham |
kimākhyaṃ kiṃ svarūpaṃ ca kiṃ prabhāvaṃ bhavāṃtaka || 11 ||
[Analyze grammar]

yasya saṃvīkṣaṇādeva manometīva hṛṣṭavat |
ihaiva ramate nātha kathayaitatprasādataḥ || 12 ||
[Analyze grammar]

devadeva uvāca |
śṛṇvaparṇe samākhyāmi yattvayā pṛcchi pārvati |
svarūpametalliṃgasya sarvatejonidheḥ param || 13 ||
[Analyze grammar]

tava pitrā himavatā girirājena bhāmini |
tvāmuddiśya mahāratnasaṃbhārotrāpyanāyi hi || 14 ||
[Analyze grammar]

atra tāni ca ratnāni rāśīkṛtya himādriṇā |
sukṛtopārjitānyeva yayau svasadanaṃ punaḥ || 15 ||
[Analyze grammar]

tavārthaṃ vāmamārthaṃ vā śraddhayā yatsamarpyate |
kāśyāṃ tasya parīpāko bhavedīdṛgvidho'naghe || 16 ||
[Analyze grammar]

liṃgaṃ ratneśvarākhyaṃ vai matsvarūpaṃ hi kevalam |
asya prabhāvo hi mahānvārāṇasyāmume dhruvam || 17 ||
[Analyze grammar]

sarveṣāmiha liṃgānāṃ ratnabhūtamidaṃ param |
ato ratneśvaraṃ nāma paraṃ nirvāṇaratnadam || 18 ||
[Analyze grammar]

anenaiva suvarṇena pitrā rāśīkṛtena ca |
prāsādamasya liṃgasya vidhāpaya maheśvari || 19 ||
[Analyze grammar]

liṃgaprāsādakaraṇātkhaṃḍasphuṭita saṃskṛteḥ |
liṃgasthāpanajaṃ puṇyaṃ helayaiveha labhyate || 20 ||
[Analyze grammar]

tatheti bhagavatyoktvā gaṇāḥ prāsādanirmitau |
somanaṃdi prabhṛtayo 'saṃkhyā vyāpāritā mune || 21 ||
[Analyze grammar]

gaṇaiśca kāṃcanamayo nānākautukacitritaḥ |
nirmame yāmamātreṇa prāsādo meruśṛṃgavat || 22 ||
[Analyze grammar]

devī pradṛṣṭavadanā dṛṣṭvā prāsādanirmitim |
gaṇebhyo vyataradbhūri samānaṃ pāritoṣikam || 23 ||
[Analyze grammar]

punaśca devī papraccha praṇipātapuraḥsaram |
mahimānaṃ mahādevaṃ liṃgasyāsya mahāmune || 24 ||
[Analyze grammar]

devadeva uvāca |
liṃgaṃ tvanādisaṃsiddhametaddevi śubhapradam |
āvirbhūtamidānīṃ ca tvatpituḥ puṇyagauravāt || 25 ||
[Analyze grammar]

guhyānāṃ paramaṃ guhyaṃ kṣetre'smiściṃtitapradam |
kalau kaluṣabuddhīnāṃ gopanīyaṃ prayatnataḥ || 26 ||
[Analyze grammar]

yathā ratnaṃ gṛhe guptaṃ na kaiścijjñāyate paraiḥ |
avimukte tathā liṃgaṃ ratnabhūtaṃ gṛhe mama || 27 ||
[Analyze grammar]

yāni brahmāṃḍamadhyetra saṃti liṃgāni pārvati |
tairarcitāni sarvāṇi ratneśo yaiḥ samarcitaḥ || 28 ||
[Analyze grammar]

pramādenāpi yairgauri liṃgaṃ ratneśamarcitam |
te bhavaṃtyeva niyataṃ saptadvīpeśvarā nṛpāḥ || 29 ||
[Analyze grammar]

trailokye yāni vastūni ratnabhūtāni tāni tu |
ratneśvaraṃ samabhyarcya sakṛtprāpnoti mānavaḥ || 30 ||
[Analyze grammar]

pūjayiṣyaṃti ye liṃgaṃ ratneśaṃ kāmavarjitāḥ |
te sarve madgaṇā bhūtvā prāṃte drakṣyaṃti māmiha || 31 ||
[Analyze grammar]

rudrāṇāṃ koṭijapyena yatphalaṃ parikīrtitam |
tatphalaṃ labhyate devi ratneśasya samarcanāt || 32 ||
[Analyze grammar]

liṃge cānādisaṃsiddhe yadvṛttaṃ tadbravīmi te |
itihāsaṃ mahāścaryaṃ sarvapāpanikṛṃtanam || 33 ||
[Analyze grammar]

pureha nartakī kācidāsīnnāṭyārthakovidā |
saikadā phālgune māsi śivarātryāṃ kalāvatī || 34 ||
[Analyze grammar]

nanarta jāgaraṃ prāpya jagau gītaṃ ca peśalam |
svayaṃ ca vādayāmāsa nānāvādyāni vādyavit || 35 ||
[Analyze grammar]

tena tauryatrikeṇāpi prīṇayitvātha sā naṭī |
ratneśvaraṃ mahāliṃgaṃ deśamiṣṭaṃ jagāma ha || 36 ||
[Analyze grammar]

kāladharmavaśaṃyātā tatra sā varanartakī |
sutā gaṃdharvarājasya vasubhūterbabhūva ha || 37 ||
[Analyze grammar]

saṃgītasya savādyasya tasya lāsyasyapuṇyataḥ |
tatreśāgre kṛtasyeha jāgare śivarātrije || 38 ||
[Analyze grammar]

ramyā ratnāvalī nāma rūpalāvaṇyaśālinī |
kalākalāpakuśalā madhurālāpavādinī || 39 ||
[Analyze grammar]

piturānaṃdakṛnnityaṃ vasubhūterghaṭodbhava |
sarvagāṃdharvakuśalā guṇaratnamahākhaniḥ || 40 ||
[Analyze grammar]

mune sakhītrayaṃ tasyāścāru cāturyabhājanam |
śaśilekhānaṃgalekhā citralekheti nāmataḥ || 41 ||
[Analyze grammar]

tisṛbhistābhirekatra vāgdevīpariśīlitā |
tābhyaḥ sarvāḥ kalāḥ prādātpariprītā sarasvatī || 42 ||
[Analyze grammar]

prāpya ratnāvalī gauri sā janmāṃtaravāsanām |
ratneśvarasya liṃgasya jagrāha niyamaṃ śubham || 43 ||
[Analyze grammar]

ratnabhūtasya liṃgasya kāśyāṃ ratneśvarasya vai |
nityaṃ saṃdarśanaṃ prāpya vakṣyāmyapi vaco mukhe || 44 ||
[Analyze grammar]

itthaṃ niyamavatyāsītsā gaṃdharvasutottamā |
tābhiḥ sakhībhiḥ sahitā nityaṃ liṃgaṃ ca paśyati || 45 ||
[Analyze grammar]

ekadārādhya ratneśaṃ mamaitalliṃgamuttamam |
samānarca ca sā bālā ramyayā gītamālayā || 46 ||
[Analyze grammar]

sakhyaḥ pradakṣiṇīkartuṃ liṃgaṃ tisro'pyume gatāḥ |
tasyā gītena tuṣṭohaṃ liṃgastho varadobhavam || 47 ||
[Analyze grammar]

yastvayā raṃsyate rātrāvadya gaṃdharvakanyake |
tavanāmasamānākhyaḥ sa te bhartā bhaviṣyati || 48 ||
[Analyze grammar]

iti liṃgāṃbudherjātāṃ paripīya vacaḥsudhām |
babhūvānaṃdasaṃdoha maṃtharātīva hrīmatī || 49 ||
[Analyze grammar]

gatātha vyomamārgeṇa sakhībhiḥ svapiturgṛham |
kathayaṃtī nijodaṃtaṃ tamālīnāṃ puro mudā || 50 ||
[Analyze grammar]

tābhirdiṣṭyeti diṣṭyeti sakhībhiḥ parinaṃditā |
adya te vāṃchitaṃ bhāvi ratneśasya samarcanāt || 51 ||
[Analyze grammar]

yadyāyāti sa te rātrāvadya kaumārahārakaḥ |
coro bāhulatāpāśaiḥ pāśitavyotiyatnataḥ || 52 ||
[Analyze grammar]

gocarīkriyatesmābhiryathā sa sukṛtaikabhūḥ |
prātareva tava preyānratneśādiṣṭa iṣṭakṛt || 53 ||
[Analyze grammar]

yātāsvasmāsu hṛṣṭāsu bhavatī śayagauravāt |
aho ratneśvaraṃ liṃgaṃ pratyakṣīkṛtavatyasi || 54 ||
[Analyze grammar]

ahobhāgyodayo nṛṇāmaho puṇyasamucchrayaḥ |
ekasyaiva bhavetsiddhiryadekatrāpi tiṣṭhatām || 55 ||
[Analyze grammar]

satyaṃ vadaṃti nāsatyaṃ daivaprādhānyavādinaḥ |
daivameva phaledekaṃ nodyamo nāparaṃ balam || 56 ||
[Analyze grammar]

bhavatyā api cāsmākameka eva hi codyamaḥ |
paraṃ daivaṃ phalatyekaṃ yathā tava na naḥ puraḥ || 57 ||
[Analyze grammar]

lokānāṃ vyavahāroyamāliproktaprasaṃgataḥ |
paraṃ manorathāvāptistava yā saiva naḥ sphuṭam || 58 ||
[Analyze grammar]

iti saṃvyāharaṃtīnāmanaṃtodhvā'titucchavat |
kṣaṇāttāsāṃ vyatikrāṃtaḥ prāptāśca svaṃsvamālayam || 59 ||
[Analyze grammar]

atha prātaḥ samutthāya punarekatra saṃgatāḥ |
sā ca maunavatī tābhiḥ paribhukteva lakṣitā || 60 ||
[Analyze grammar]

tūṣṇīṃ prāpyātha kāśīṃ sā snātvā maṃdākinījale |
sakhībhiḥ sahitāpaśyalliṃgaṃ ratneśvaraṃ mama || 61 ||
[Analyze grammar]

nirvartya niyamaṃ sātha lajjāmukulitekṣaṇā |
nirbaṃdhena vayasyābhiḥ paripṛṣṭā jagāda ha || 62 ||
[Analyze grammar]

ratnāvalyuvāca |
atha ratneśa yātrāyāḥ prayātāsu svamaṃdiram |
bhavatīṣu smaraṃtyeva tadratneśavaco'mṛtam || 63 ||
[Analyze grammar]

saviśeṣāṃgasaṃskārā'viśaṃ saṃveśamaṃdiram |
nidrādaridranayanā tadvilokanalālasā || 64 ||
[Analyze grammar]

balātsvapnadaśāṃ prāptā bhāvinorthasya gauravāt |
ātmavismaraṇe hetū tato me dvau babhūvatuḥ || 65 ||
[Analyze grammar]

taṃdrī tadaṃgasaṃsparśau mama bodhāpahārakau |
taṃdryā paravaśā cāsaṃ tatastatsparśanena ca || 66 ||
[Analyze grammar]

na jāne tvatha kiṃ vṛttaṃ kāhaṃ kvāhaṃ sa cātha kaḥ |
taṃ nirjigamiṣuṃ sakhyo yāvaddhartuṃ prasāritaḥ || 67 ||
[Analyze grammar]

doḥ kaṃkaṇena ripuṇā kvaṇitaṃ tāvadutkaṭam |
mahatā siṃjitenāhaṃ tenālpaparibodhitā || 68 ||
[Analyze grammar]

sukhasaṃtānapīyūṣa hrade parinimajya vai |
kṣaṇena tadviyogāgnikīlāsu patitā balāt || 69 ||
[Analyze grammar]

kiṃkulīyaḥ sa no vedmi kiṃdeśīyaḥ kimākhyakaḥ |
dunoti nitarāṃ sakhyastadviśleṣānalo mahān || 70 ||
[Analyze grammar]

analpotkalitaṃ cetaḥ punastatsaṃgamāśayā |
prāṇānāṃ me yiyāsūnāmekameva mahauṣadham || 71 ||
[Analyze grammar]

vayasyā niśibhuktasya tasyaiva punarīkṣaṇam |
bhavatīnāmadhīnaṃ ca tatpunardarśanaṃ mama || 72 ||
[Analyze grammar]

kā'līkamālayo vakti snigdhamugdhesakhījane |
taddarśanena sthāsyaṃti prāṇā yāsyaṃti cānyathā || 73 ||
[Analyze grammar]

daśamyavasthā sannahyedbādhituṃ mādhunā bhṛśam |
iti tasyā giraḥ śrutvā dūnāyā nitarāṃ ca tāḥ || 74 ||
[Analyze grammar]

pravepamānahṛdayāḥ procurvīkṣya parasparam || 75 ||
[Analyze grammar]

sakhya ūcuḥ |
yasya grāmo na no nāma nānvayo nāpi budhyate |
sa kathaṃ prāpyate bhadre ka upāyo vidhīyatām || 76 ||
[Analyze grammar]

iti ratnāvalī śrutvā sasaṃdehāṃ ca tadgiram |
vayasyāstadavāptau me yūyaṃ kuṃṭhi mumūrcha ha || 77 ||
[Analyze grammar]

ityardhoktena sā bālā yūyaṃ kuṃṭhitaśaktayaḥ |
yadvaktavyaṃ tviti tayā yūyaṃ kuṃṭhīti bhāṣitam || 78 ||
[Analyze grammar]

tatastāstvaritāḥ sakhyaḥ paritāpopahārakān |
bahuśaḥ śītalopāyānvyadhurmohapraśāṃtaye || 79 ||
[Analyze grammar]

vyapaiti na yadā mūrchā tattacchītopacārataḥ |
tasyāstadaikayānītaṃ ratneśasnapanodakam || 80 ||
[Analyze grammar]

tadukṣaṇātkṣaṇādeva tanmūrchā virarāma ha |
suptotthiteva sāvādīnmuhuḥ śivaśiveti ca || 81 ||
[Analyze grammar]

skadaṃ uvāca |
śraddhāvatāṃ svabhaktānāmupasarge mahatyapi |
nopāyāṃtaramastyeva vineśa caraṇodakam || 82 ||
[Analyze grammar]

ye vyādhayopi duḥsādhyā bahiraṃtaḥ śarīragāḥ |
śraddhayeśodakasparśātte naśyaṃtyeva nānyathā || 83 ||
[Analyze grammar]

sevitaṃ yena satataṃ bhagavaccaraṇodakam |
taṃ bāhyābhyaṃtaraśuciṃ nopasarpati durgatiḥ || 84 ||
[Analyze grammar]

ādhibhautikatāpaṃ ca tāpaṃ vāpyādhidaivikam |
ādhyātmikaṃ tathā tāpaṃ harecchrīcaraṇodakam || 85 ||
[Analyze grammar]

vyapetasaṃjvarā cātha gaṃdharvatanayā mune |
ucitajñeti hovāca tāḥ sakhīḥ srigdhadho radhīḥ || 86 ||
[Analyze grammar]

ratnāvalyuvāca |
śaśilekhenaṃgalekhe citralekhe madīhitaṃ |
yūyaṃ kuṃṭhitasāmarthyāḥ kuto vastāḥ kalāḥ kva vā || 87 ||
[Analyze grammar]

matpriyaprāptaye samyagupāyo'sti mayekṣitaḥ |
ratneśvarānugrahato'nutiṣṭhata hi taṃ hitāḥ || 88 ||
[Analyze grammar]

śaśilekhebhilaṣitaprāptyai lekhāṃstvamālikha |
saṃlikhānaṃgalekhe tvaṃ yūnaḥ sarvāvanīcarān || 89 ||
[Analyze grammar]

citrage citralekhe tvaṃ pātālatalaśāyinaḥ |
kiṃcidāvirbhavaccāru tāruṇyālaṃkṛtīṃllikha || 90 ||
[Analyze grammar]

athākaṇyeti tāḥ sakhyastaccāturyaṃ pravarṇya ca |
lilikhuḥ kramaśaḥ sakhyo yūno yauvana śevadhīn || 91 ||
[Analyze grammar]

niryatkaumāralakṣmīkānpuṃvattva śrīsamāvṛtān |
prātaḥsaṃdhyeva gaṃdharvī nṛpādyāṃstānavaikṣata || 92 ||
[Analyze grammar]

sarvānsuranikāyānsā vyalokata śubhekṣaṇā |
na cāṃcalyaṃ jahāvakṣṇosteṣu svarlokavāsiṣu || 93 ||
[Analyze grammar]

tato madhyamalokasthānmunirājakumārakān |
vilokyāpi na sā prītiṃ kvāpyāpa premanirbharā || 94 ||
[Analyze grammar]

atha ratnāvalī bālā karṇābhyarṇavilocanā |
dṛśau vyāpārayāmāsa balisadmayuvasvapi || 95 ||
[Analyze grammar]

ditijāndanujānvīkṣya sā gaṃdharvī kumārakān |
ratiṃ babaṃdha na kvāpi tāpitā mānmathaiḥ śaraiḥ || 96 ||
[Analyze grammar]

sudhākara karaspṛṣṭāpyatidūnāṃgayaṣṭikā |
paśyaṃtī nāgayūnaḥ sā kiṃciducchvasitā'bhavat || 97 ||
[Analyze grammar]

bhoginastānvilokyāpi citraṃcitragatānatha |
manātsaṃbhuktabhogeva kṣaṇamāsītkumārikā || 98 ||
[Analyze grammar]

yūnaḥ pratyekamadrākṣīdaśeṣāñcheṣa vaṃśajān |
takṣakānvayagāṃstadvadatha vāsukigotrajān || 99 ||
[Analyze grammar]

pulīkānaṃta karkoṭa bhadrasaṃtānagānapi |
dṛṣṭvā nāgakumārāṃstāñchaṃkhacūḍamathaikṣata || 100 ||
[Analyze grammar]

śaṃkhacūḍekṣaṇādeva parāṃ lajjāṃ babhāra sā |
udbhinnapulakāpyāsīdaṃgapratyaṃga saṃdhiṣu || 1 ||
[Analyze grammar]

tattrapābharato'jñāyi tatkaumāraharo varaḥ |
tayā vaidagdhyavarayā kṣaṇataścitralekhayā || 2 ||
[Analyze grammar]

atha citrapaṭī citralekhā citrapaṭāṃcalam |
parikṣipyāvṛṇottūrṇaṃ parihāsaikapeśalā || 3 ||
[Analyze grammar]

ratnāvalī citralekhāṃ hriyā maunāvalaṃbinī |
dṛśā kuṭilayādrākṣītprasphuraddaśanāṃbarā || 4 ||
[Analyze grammar]

kaṭākṣitānaṃgalekhā tayātha śaśilekhayā |
citralekhāparikṣipta paṭāṃcalamapākarot || 5 ||
[Analyze grammar]

vasubhūtisutā sātha kanyā ratnāvalī śubhā |
śaṃkhacūḍānvavāye taṃ ratnacūḍamavaikṣata || 6 ||
[Analyze grammar]

tadīkṣaṇakṣaṇāddṛṣṭirānaṃdāśrubhirāvṛtā |
kapolabhittirabhavatsvedodakaṇikāṃcitā || 7 ||
[Analyze grammar]

cakaṃpe gātralatikā dhṛtaromāṃcakaṃcukā |
citranyasteva tastaṃbha kṣaṇaṃ mukulitānanā || 8 ||
[Analyze grammar]

tataḥ sā citralekhā tāmetyāśvāsayadāturām |
mautsukyaṃ vraja gaṃdharvi siddhastedya manorathaḥ || 9 ||
[Analyze grammar]

etasyāvagataṃ sarvaṃ deśanāmānvayādikam |
mā viṣīdālisulabhastveṣa ratneśvarārpitaḥ || 110 ||
[Analyze grammar]

aho sadṛgvarāvāptyā ratneśenāsi toṣitā |
uttiṣṭha yāmaḥ sadanaṃ ratneśaḥ sarvadohinaḥ || 11 ||
[Analyze grammar]

atha devavaśādyāṃtyastā dṛṣṭā gaganādhvagāḥ |
subāhunā dānavena pātālatalavāsinā || 12 ||
[Analyze grammar]

gṛhītvā tāścatasropi niragāddānavo gṛham |
harirvikaṭadaṃṣṭrāsyaḥ prāṃtare hariṇīriva || 13 ||
[Analyze grammar]

tāstaṃ vilokya gaṃdharvyo daṃṣṭrāvikaṭitānanam |
rudhirāruṇanetraṃ ca jātā vepathubhūmayaḥ || 14 ||
[Analyze grammar]

hā mātarhā pitastrāhi hā vidhe mā vidhehi tat |
yadetatkartumārabdhamanāthāsvatiniṣṭhuram || 15 ||
[Analyze grammar]

hā daiva maṃdabhāgyābhiḥ kimasmābhiranuṣṭhitam |
sukṛtetaravārtāpi no citte vyāhṛtā kvacit || 16 ||
[Analyze grammar]

śiśukrīḍanakaṃ hitvā hitvā ratneśvarārcanam |
pitroḥ svādhīna sacceṣṭā iṣṭaṃ vidmo na kiṃcana || 17 ||
[Analyze grammar]

adhobhuvanagā dīnā hīnānāthena kotra naḥ |
trāti trāṇārthinīrbālāḥ śaṃbho ratneśa sarvaga || 18 ||
[Analyze grammar]

itthaṃ gaṃdharvatanayā vilapaṃtīḥ kṛpāturam |
śuśrāva nāgarājosau ratnacūḍo mahāmanāḥ || 19 ||
[Analyze grammar]

kosau matsvāmino nāma ratneśasya maheśituḥ |
liṃgarājasya gṛhṇāti karmabaṃdhanabhedinaḥ || 120 ||
[Analyze grammar]

punarapyārtarāvaṃ sa śrutvā bālāmukheritam |
ratneśa rakṣarakṣeti gṛhītāstro viniryayau || 21 ||
[Analyze grammar]

taṃ vasārasapānena mahāmāṃsaniṣevaṇāt |
atyaṃtonmatta duśceṣṭaṃ ratnacūḍo niraikṣata || 22 ||
[Analyze grammar]

adhyākṣipacca re duṣṭa śiṣṭakanyāpahāraka |
maddṛṣṭigocaraṃ yātaḥ kva yāsyasyadya re'dhama || 23 ||
[Analyze grammar]

mama bāṇahataprāṇaḥ prayāṇaṃ kuru durmate |
ārtatrāṇodyatamate vaivasvatapuraṃ prati || 24 ||
[Analyze grammar]

ratneśvarasya yairnāma pralayāpadyapi sphuṭam |
gṛhītaṃ na bhavādṛgbhyasteṣu bhītirbhayātmasu || 25 ||
[Analyze grammar]

ratneśvaramahānāma kṛtatrāṇāstu ye narāḥ |
teṣāṃ janmajarāvyādhi kalikālabhayaṃ kutaḥ || 26 ||
[Analyze grammar]

ityuktvā tā bhayatrastāstanmukhaprahitekṣaṇāḥ |
vyāghraghrātā iva mṛgīrmābhaiṣiṣṭetyuvāca saḥ || 27 ||
[Analyze grammar]

ityāśvāsyātha gaṃdharvīḥ sa vai bhujagarājajaḥ |
ākarṇapūrṇamākṛṣya kodaṃḍaṃ prāhiṇoccharam || 28 ||
[Analyze grammar]

sopi kruddho danujarāṭpadāspṛṣṭabhujaṃgavat |
āviddhya kāladaṃḍābhaṃ parighaṃ vyasṛjanmahat || 29 ||
[Analyze grammar]

hṛdi ratneśvaraṃ liṃgaṃ yasya samyagvijṛṃbhate |
alātadaṃḍavattasminkāladaṃḍopi jāyate || 130 ||
[Analyze grammar]

aṃtareva sa ciccheda parighaṃ svamaheṣubhiḥ |
durvṛtasya yathehāyurvicchidyetāṃtaraiva hi || 31 ||
[Analyze grammar]

tatosya bāṇaṃ cikṣepa kālānalasamaprabham |
sa bāṇastasya hṛdayaṃ praviśya pragaveṣya ca || 32 ||
[Analyze grammar]

prāṇānasya viniryātya svayaṃ tūṇamagātpunaḥ |
hṛdisthaṃ tasya daurātmyaṃ sarvaṃ vijñāya tattvataḥ || 33 ||
[Analyze grammar]

digaṃganāpuraḥ khyātumiva nāgāśugo gataḥ || 34 ||
[Analyze grammar]

anyāyopārjitairdravyairyaḥ sukhaṃ bhoktumicchati |
tāni dravyāṇi yāṃtyeva sa prāṇāni kutaḥ sukhama || 35 ||
[Analyze grammar]

iti taṃ dānavaṃ hatvā nāgarājo mahābalī |
pratyuvācātha tāḥ kanyāḥ kā yūyaṃ kasya cātmajāḥ || 36 ||
[Analyze grammar]

durātmanā kutonena saṃgatā danujanmanā |
kva vā ratneśvaraṃ liṃgaṃ bhavatībhirvilokitam || 37 ||
[Analyze grammar]

yasya nāmākṣaroccārādvyapeta paramāpadaḥ |
yṛyamāśu tadākhyāta yena jānāmi tattvataḥ || 28 ||
[Analyze grammar]

iti śrutvā girastasya nitarāṃ premanirbharāḥ |
parasparaṃ mukhaṃ vīkṣya kosau syāddṛṣṭapūrvavat || 39 ||
[Analyze grammar]

akāraṇa sakhā kosau prāṃtare samupasthitaḥ |
nijaprāṇānpaṇīkṛtya yena trātā sma bālikāḥ || 140 ||
[Analyze grammar]

asya saṃdarśanādeva svabhāva capalānyapi |
maṃtharāṇīṃdriyāṇistu paripīya sudhāmiva || 41 ||
[Analyze grammar]

yātumanyatra no netre protsahete yathā tathā |
anyadvastvaṃtaraṃ prekṣya ramaṇīyataraṃtvapi || 42 ||
[Analyze grammar]

vacaḥpīyūṣamādhurya nitarāṃ prāpya naḥ śrutī |
śabdāṃtaragrahāpekṣāṃ na kurvāte svajanmanaḥ || 43 ||
[Analyze grammar]

āpnutaḥ paṃgutāmetau pādau naścaṃcalāvapi |
amuṃ yuvānamālokya coraṃ naḥ sanmanomaṇeḥ || 44 ||
[Analyze grammar]

iti bruvaṃtyastā bālāḥ parasparamanulbaṇam |
dṛṣṭvāpi citramadhyasthaṃ vividustanna bālikāḥ || 45 ||
[Analyze grammar]

atīva bhīṣaṇākāra danujasyātisādhvasāt |
aṃdhībhūtekṣaṇāstaṃ nājñāsiṣurhariṇīkṣaṇāḥ || 46 ||
[Analyze grammar]

ūcuśca taṃ yuvānaṃ tā nijajīvitarakṣiṇam |
yadaṃga bhavatā pṛṣṭaṃ snehanirbharacetasā || 47 ||
[Analyze grammar]

tadācakṣāmahe sarvamavadhehi kṣaṇaṃ manaḥ |
iyaṃ gaṃdharvarājasya vasubhūtestanūdbhavā || 48 ||
[Analyze grammar]

kanyā ratnāvalī nāma guṇaratnamahākhaniḥ |
vayaṃ vayasyā etasyāśchāyevānugatāḥ sadā || 49 ||
[Analyze grammar]

ārabhya bālyamapyeṣā liṃgaṃ ratneśvarābhidham |
yāṃti pitrāpyanujñātā kāśyāmarcayituṃ sadā || 150 ||
[Analyze grammar]

varopi dattastenāsyai prasannenātha śaṃbhunā |
hariṣyatīti yaḥ svapne kaumāraṃ te kumārike || 51 ||
[Analyze grammar]

tava nāmasamānākhyaḥ sa te bhartā bhaviṣyati |
yuvānaṃ svapnabhoktāraṃ prāpyāpyeṣā suduḥkhitā || 52 ||
[Analyze grammar]

punastadvirahotthena vahninātīva tāpitā |
kalākauśalyato'smābhiḥ sopi citre pradarśitaḥ || 53 ||
[Analyze grammar]

yasya na grāma nāmāpi nānvayopyavabudhyate |
taṃ dṛṣṭvā citralikhitamapyeṣā jīvitā punaḥ || 54 ||
[Analyze grammar]

tato ratneśvaraṃ natvā svagṛhāyotsukābhavat |
yāṃtīstato'nayā sārdhaṃ prāṃtare gaganā dhvani || 55 ||
[Analyze grammar]

atarkitā yamaścāsmāndhṛtvā pātālamāviśat |
anaṃtaraṃ bhavāneva taṃ vetti danujādhamam || 56 ||
[Analyze grammar]

aṃga ityeva vṛttāṃto nijo'smābhirudīritaḥ |
prasādaṃ kuru cāsmākaṃ puraḥ kosi kṛpānidhe || 57 ||
[Analyze grammar]

yadā prabhṛti cāsmābhiḥ sa dṛṣṭo duṣṭadānavaḥ |
tadāprabhṛti no netre vidyuteva hataprabhe || 58 ||
[Analyze grammar]

kāṃdiśīkā bhayatrātarna vidmaḥ kiṃcideva hi |
kva vayaṃ kā vayaṃ kastvaṃ kiṃ jātaṃ kiṃ bhaviṣyati || 59 ||
[Analyze grammar]

niśamyeti sa puṇyātmā nāgarājakumārakaḥ |
āśvāsya tā bhayatrastāḥ provācedaṃ ca puṇyadhīḥ || 160 ||
[Analyze grammar]

mayā saha samāyāta ratneśaṃ darthayāmi vaḥ |
ityāhūya sa tā ninye krīḍāvāpīṃ sukhodakām || 61 ||
[Analyze grammar]

vitritramaṇisopānāṃ haṃsakokakṛtāravām |
kavīnāṃ vāsitavyājātsvāgataṃ kurvatīmiva || 62 ||
[Analyze grammar]

tatra tenābhyanujñātāḥ krīḍāvāpyāṃ nimajjya tāḥ |
sacailapuṣpābharaṇāḥ pronmamajjustataḥ punaḥ || 63 ||
[Analyze grammar]

bahirnirgatya gaṃdharvyaḥ paśyaṃtyaḥ sthagitā iva |
ratneśālayamālokya kālarājasamīpataḥ || 64 ||
[Analyze grammar]

parasparaṃ tataḥ procurgaṃdharvyo vismitā iva |
svapnoyaṃ kiṃ nu vā satyaṃ khelo ratneśvarasya vā || 65 ||
[Analyze grammar]

vayameva hi vā bhrāṃtā gaṃdharvyo na vayaṃ kimu |
kimetannaiva jānīma aiṃdrajālika khelavat || 66 ||
[Analyze grammar]

eṣottaravahā gaṃgā sphuṭameva bhavediha |
śaṃkhacūḍasya vāpyeṣā śaṃkhacūḍālayastvasau || 67 ||
[Analyze grammar]

etatpaṃcanadaṃ tīrthameṣa vāgīśvarālayaḥ |
yasya saṃdarśanādeva vāgvibhūtirvijṛṃbhate || 68 ||
[Analyze grammar]

śaṃkhacūḍeśvaraścaiṣa śaṃkhacūḍapratiṣṭhitaḥ |
yasya saṃdarśanātpuṃsāṃ na bhayaṃ kālasarpajam || 69 ||
[Analyze grammar]

eṣā maṃdākinī nāma dīrghikā puṇyatoyabhūḥ |
yasyāṃ kṛtodakā martyā martyaloke viśaṃti na || 170 ||
[Analyze grammar]

asāvāśāpurī devī yā stutā tripurāriṇā |
tripuraṃ jetukāmena maṃdākinyāstaṭe śubhe || 71 ||
[Analyze grammar]

yādyāpi pūjitā martyairāśāṃ pūrayaterthinām |
maṃdākinyāḥ pratīcyāṃ tu eṣa siddhyaṣṭakeśvaraḥ || 72 ||
[Analyze grammar]

bhavedyasya saparyāto gṛhe siddhyaṣṭakaṃ sphuṭam |
kuṃḍasiddhyaṣṭakākhyaṃ ca tatraiva virajodakam || 73 ||
[Analyze grammar]

yatra snātvā kṛtaśrāddho virajasko divaṃ vrajet |
mūrtyastāḥ siddhayaścāṣṭau yāḥ kāśyāṃ sarvasiddhidāḥ || 74 ||
[Analyze grammar]

sarvasiddhipradaścāsau mahārājavināyakaḥ |
vināyakāḥ praṇaśyaṃti yasmai praṇamatāṃ nṛṇām || 75 ||
[Analyze grammar]

asau siddheśvarasyoccaiḥ prāsādaḥ kāṃcanojjvalaḥ |
ratnadhvajapatākāśca siddhiḥ syādyadvilokanāt || 76 ||
[Analyze grammar]

kṣetrasya madhyame || bhāge madhyameśvara eṣa vai |
madhyādholokayormadhye na vasedyasya vīkṣaṇāt || 77 ||
[Analyze grammar]

madhyameśaṃ samabhyarcya naro madhyamaviṣṭape |
āsamudrakṣitīṃdraḥ syāttato mokṣaṃ ca viṃdati || 78 ||
[Analyze grammar]

airāvateśvaraṃ liṃgaṃ tatprācyāmiṣṭasiddhikṛt |
dṛśyate yatpatākāyāṃ ramya airāvato gajaḥ || 79 ||
[Analyze grammar]

vṛddhakāleśvarasyaiṣa prāsādo ratnanirmitaḥ || |
pratidarśaṃ vasedyatra rātrau caṃdraḥ satārakaḥ || 180 ||
[Analyze grammar]

yasya saṃdarśanānnṛṇāṃ na kālaḥ prabhavedbhave |
na kaliḥ prabhavetsatyaṃ na ca kalmaṣarāśayaḥ || 81 ||
[Analyze grammar]

iti yāvatkathāṃ cakruḥ saṃbhrāṃtā iva bālikāḥ |
tāvadvasuvibhūtiḥ sa gaṃdharvastvarayā yayau || 82 ||
[Analyze grammar]

nāradācchrutavṛttāṃtaḥ subāhudanujanmanaḥ |
ratnāvalī sutā prītā sasakhīkā yathāhṛtā || 83 ||
[Analyze grammar]

ratneśvarātsamāyāṃtī śūnye gaganavartmani |
yathānayacca pātālaṃ yathā yuddhamabhūtpunaḥ || 84 ||
[Analyze grammar]

yathā ratneśa bhaktena ratnacūḍena ghātitaḥ |
sa subāhurdanujanurmaheṣvāsena ceṣuṇā || 85 ||
[Analyze grammar]

yathā ca pṛṣṭavṛttāṃto vāpīmārgeṇa cānayat |
śaṃkhacūḍasya vāpīṃ tāṃ pātāleṣu pravartinīm || 86 ||
[Analyze grammar]

yathā ca prāpya niryātāḥ kāśīṃ dṛṣṭvāpi bālikāḥ |
bhṛśaṃ saṃbhrāṃtimāpannāḥ paśyaṃtyopi samutsukāḥ || 87 ||
[Analyze grammar]

dṛṣṭvā gaṃdharvarājastāṃ punarjātāmivātmajām |
savayasyāmanāmlānamukhapaṃkajasuśriyam || 88 ||
[Analyze grammar]

pariṣvajya samāghrāya lalāṭaphalakaṃ muhuḥ |
aṃkamāropya papraccha sarvaṃ vṛttāṃtamādarāt || 89 ||
[Analyze grammar]

atha sā kathayāmāsa danujāpahṛteḥ kathām |
ratneśvaraṃ varāvāptiṃ svapnāvasthāṃ vihāya ca || 190 ||
[Analyze grammar]

ratnāvalīmanovṛttiṃ vijñāyātha mukheṃgitaiḥ || śaśilekhā samācaṣṭa spaṣṭavarṇaiḥ savistaram || 91 ||
[Analyze grammar]

tutoṣa nitarāṃ sotha gaṃdharvādhipatiḥ kṛtī |
prabhāvaṃ varṇayāmāsa mudā ratneśvarasya ca || 92 ||
[Analyze grammar]

skaṃda uvāca |
ākarṇaya muniśreṣṭha viṃdhyavṛddhi vivardhana |
pratyahaṃ ratnacūḍopi vāpīmārgeṇa saṃyamī || 93 ||
[Analyze grammar]

nāgalokātsamāgatya snātvā maṃdākinī jale |
ratneśvaraṃ samabhyarcya ratnāṃjalyaṣṭakena vai || 94 ||
[Analyze grammar]

suvarṇapaṃkajānyaṣṭau samarpayati hṛṣṭavat |
ekadā svapnasamaye ratneśo liṃgarūpadhṛk || 95 ||
[Analyze grammar]

ratnacūḍamuvācedaṃ nijabhaktaṃ dṛḍhavratam |
dānavena hṛtāṃ kanyāṃ mocayiṣyati yāṃ bhavān || 96 ||
[Analyze grammar]

taṃ dānavaṃ raṇe jitvā sā te patnī bhaviṣyati |
iti smaranvaraṃ sotha nāgarājo mahāmanāḥ || 97 ||
[Analyze grammar]

tāṃ kanyāṃ dānavaṃ hatvā vimocya nija vīryataḥ |
vāpīmārgeṇa pātālādānināya punarmahīm || 98 ||
[Analyze grammar]

svayaṃ ca sādhayāṃcakre pratyahaṃ niyamaṃ sudhīḥ |
liṃgaṃ samarcayitvātha kṛtvā cāpi pradakṣiṇam || 99 ||
[Analyze grammar]

yāvadbahiḥ samāgacchedramyādratneśamaṃḍapāta |
tāvadgaṃdharvarājāya tābhiḥ sa vasubhūtaye || 200 ||
[Analyze grammar]

soyaṃ soyaṃ yuvā dhanyastarjanyagreṇa darśitaḥ |
gaṃdharvarājastaṃ dṛṣṭvā nāgarājakumārakam || 1 ||
[Analyze grammar]

atīvasmeranayanaḥ saṃprahṛṣṭatanūruhaḥ |
manasyenaṃ ca saṃvarṇya tadrūpaṃ savayonvayam || 2 ||
[Analyze grammar]

dhanyosmyanugṛhītosmi ratneśena varārpaṇāt |
kanyā dhanyatarā ceyamanurūposti yatpatiḥ || 3 ||
[Analyze grammar]

saṃpradhāryeti hṛdyenaṃ samākārya ca suṃdaram |
pṛṣṭvā tannāmagotraṃ ca gaṇayitvā balābalam || 4 ||
[Analyze grammar]

ratneśvarasya puratastasmai kanyāṃ dadau mudā |
nītvā gaṃdharvalokaṃ ca kṛtakautukamaṃgalam || 5 ||
[Analyze grammar]

madhuparkeṇa saṃpūjya pāṇimagrāhayattataḥ |
vaivāhikena vidhinā dadau ratnānyanekaśaḥ || 6 ||
[Analyze grammar]

śaśilekhānaṃgalekhā citralekhāpi kuṃbhaja |
vijñāpya svajanetāraṃ varayāmāsa taṃ patim || 7 ||
[Analyze grammar]

upayamya catasropi sa gaṃdharvasutāḥ śubhāḥ |
ratnacūḍo jagāmātha tābhiḥ svapitṛmaṃdiram || 8 ||
[Analyze grammar]

yathā catasṛbhiḥ sārdhaṃ śrutibhiḥ praṇavaḥ śivam |
svapitroścaraṇau natvā navoḍhābhiḥ sa nāgarāṭ || 9 ||
[Analyze grammar]

viniveditavṛttāṃto ratneśānugrahasya ca |
uvāsa tābhiḥ sasukhaṃ pitṛbhyāmabhinaṃditaḥ || 210 ||
[Analyze grammar]

īśvara uvāca |
ratneśvarasya liṃgasya mama sthāvararūpiṇaḥ |
sarveṣāṃ sarvadasyāsya prabhāvo girije'tulaḥ || 11 ||
[Analyze grammar]

asmiṃlliṃge parāṃ siddhi prāptāḥ siddhāḥ sahasraśaḥ |
guptamāsīdidaṃ liṃgamadya yāvatsumadhyame || 12 ||
[Analyze grammar]

tava pitrā himavatā mama bhaktena sarvathā |
puṇyārjitairmahāratnai ratneśaḥ prakaṭīkṛtaḥ || 13 ||
[Analyze grammar]

asmiṃlliṃge mama prītirnitarāmadrirājaje |
vārāṇasyāmidaṃ liṃgaṃ pūjanīyaṃ prayatnataḥ || 14 ||
[Analyze grammar]

nānā ratnāni labhyaṃte ratneśānugrahādume |
strīratnaputraratnādi svargamokṣāvapi priye || 15 ||
[Analyze grammar]

yo'tra ratneśvaraṃ natvā mṛto deśāṃtareṣvapi |
na sa svargādihāgacchetkalpakoṭiśatairapi || 16 ||
[Analyze grammar]

asitāyāṃ caturdaśyāmupoṣya niśi jāgarāt |
ratneśasannidhau devi mama sānnidhyamāpnuyāt || 17 ||
[Analyze grammar]

asya liṃgasya pūrveṇa tvayā janmāṃtare priye |
dākṣāyaṇīśvaraṃ ligaṃ madbhaktyātra pratiṣṭhitam || 18 ||
[Analyze grammar]

tasya saṃdarśanādeva na naro yāti durgatim |
aṃbikā nāma gaurī tvaṃ tatrāhaṃ cāṃbikeśvaraḥ || 19 ||
[Analyze grammar]

mūrtaḥ ṣaḍānanastatra tava putraḥ sumadhyame |
etattrayaṃ naro dṛṣṭvā na garbhaṃ praviśedume || 220 ||
[Analyze grammar]

ratneśvarasya māhātmyaṃ mayā te samudīritam |
gopanīyaṃ prayatnena kalikalmaṣacetasām || 21 ||
[Analyze grammar]

idaṃ ratneśvarākhyānaṃ yaḥ paṭhiṣyati sarvadā |
saputrapautrapaśubhirna viyujyeta karhicit || 22 ||
[Analyze grammar]

śrutvā ratneśvarotpatiṃ setihāsāṃ narottamaḥ |
anūḍho labhate satyaṃ kanyāratnaṃ kulocitam || 23 ||
[Analyze grammar]

kanyāpīmaṃ samākarṇya tvitihāsaṃ manoramam |
śraddhayā satpatiṃ prāpya bhaviṣyati pativratā || 24 ||
[Analyze grammar]

itihāsamimaṃ śrutvā nārī vā puruṣopivā |
na jātviṣṭaviyogāgni tāpena paritapyate || 225 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ caturthe kāśīkhaṃḍa uttarārdhe ratneśvarapraśaṃsanaṃ nāma saptaṣaṣṭitamo'dhyāyaḥ || 67 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 17

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: