Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

skaṃda uvāca |
jyeṣṭheśvarasya parito yāni liṃgāni kuṃbhaja |
tāni paṃcasahasrāṇi munīnāṃ siddhidānyalam || 1 ||
[Analyze grammar]

parāśareśvaraṃ liṃgaṃ jyeṣṭheśāduttare mahat |
tasya darśanamātreṇa nirmalaṃ jñānamāpyate || 2 ||
[Analyze grammar]

tatraiva siddhidaṃ liṃgaṃ māṃḍavyeśvarasaṃjñitam |
na tasya darśanājjātu durbuddhiṃ prāpnuyānnaraḥ || 3 ||
[Analyze grammar]

liṃgaṃ ca śaṃkareśākhyaṃ tatraiva śubhadaṃ sadā |
bhṛgunārāyaṇastatra bhaktānāṃ sarvasiddhidaḥ || 4 ||
[Analyze grammar]

jābālīśvara saṃjñaṃ ca liṃgaṃ tatrātisiddhidam |
tasya saṃdarśanājjātu na jaṃturdurgatiṃ vrajet || 5 ||
[Analyze grammar]

sumaṃtu muninā śreṣṭhastatrādityaḥ pratiṣṭhitaḥ |
tasya saṃdarśanādeva kuṣṭhavyādhiḥ praśāmyati || 6 ||
[Analyze grammar]

bhairevī bhīṣaṇā nāma tatra bhīṣaṇarūpiṇī |
kṣetrasya bhīṣaṇaṃ sarvaṃ nāśayedbhāvatorcitā || 7 ||
[Analyze grammar]

tatropajaṃghane liṃgaṃ karmabaṃdhavimokṣaṇam |
nṛbhiḥ saṃsevitaṃ bhaktyā ṣaṇmāsātsiddhidaṃ param || 8 ||
[Analyze grammar]

bhāradvājeśvaraṃ liṃgaṃ liṃgaṃ mādrīśvaraṃ varam |
ekatra saṃsthite dve tu draṣṭavye sukṛtātmanā || 9 ||
[Analyze grammar]

aruṇi sthāpitaṃ liṃgaṃ tatraiva kalaśodbhava |
tasya liṃgasya sevātaḥ sarvāmṛddhimavāpnuyāt || 10 ||
[Analyze grammar]

liṃgaṃ vājasaneyākhyaṃ tatrāstyatimanohṛram |
tasya saṃdarśanātpuṃsāṃ vājapeyaphalaṃ bhavet || 11 ||
[Analyze grammar]

kaṇveśvaraṃ śubhaṃ liṃgaṃ liṃgaṃ kātyāyaneśvaram |
vāmadeveśvaraṃ liṃgamautathyeśvarameva ca || 12 ||
[Analyze grammar]

hārīteśvarasaṃjñaṃ ca liṃgaṃ vai gālaveśvaram |
kuṃbherliṃgaṃ mahāpuṇyaṃ tathā vai kausumeśvaram || 13 ||
[Analyze grammar]

agnivarṇeśvaraṃ caiva naidhruveśvarameva ca |
vatseśvaraṃ mahāliṃgaṃ parṇādeśvarameva ca || 14 ||
[Analyze grammar]

saktuprastheśvaraṃ liṃgaṃ kaṇādeśaṃ tathaiva ca |
anyattatra mahāliṃgaṃ māṃḍūkāya nirūpitam || 15 ||
[Analyze grammar]

vābhraveyeśvaraṃ liṃgaṃ śilāvṛttīśvaraṃ tathā |
cyavaneśvara liṃgaṃ ca śālaṃkāyanakeśvaram || 16 ||
[Analyze grammar]

kaliṃdameśvaraṃ liṃgaṃ liṃgamakrodhaneśvaram |
liṃgaṃ kapotavṛttīśaṃ kaṃkeśaṃ kuṃtaleśvarama || 17 ||
[Analyze grammar]

kaṃṭheśvaraṃ kaholeśaṃ liṃgaṃ tuṃburupūjitam |
matageśaṃ marutteśaṃ magadheyeśvaraṃ tathā || 18 ||
[Analyze grammar]

jātūkarṇeśvaraṃ liṃgaṃ jaṃbūkeśvarameva ca |
jārudhīśaṃ jaleśaṃ ca jālmeśaṃ jālakeśvaram || 19 ||
[Analyze grammar]

evamādīni liṃgāni ayutārdhāni kuṃbhaja |
smaraṇāddarśanātsparśādarcanānnamanātstuteḥ || 20 ||
[Analyze grammar]

na jātu jāyate jaṃtoḥ kaluṣasya samudbhavaḥ |
eteṣāṃ śubhaliṃgānāṃ jyeṣṭhasthāneti pāvane || 21 ||
[Analyze grammar]

skaṃda uvāca |
ekadā tatra yadvṛttaṃ jyeṣṭhasthāne mahāmune |
tadahaṃ te pravakṣyāmi śṛṇuṣvāghavināśanam || 22 ||
[Analyze grammar]

svairaṃ viharatastatra jyeṣṭhasthāne maheśituḥ |
kautukenaiva cikrīḍa śivā kaṃdukalīlayā || 23 ||
[Analyze grammar]

udaṃca nnyaṃcadaṃgānāṃ lāghavaṃ paritanvatī |
niḥśvāsāmodamudita bhramarākulitekṣaṇā || 24 ||
[Analyze grammar]

bhraśyaddha mmillasanmālya sthapuṭīkṛta bhūmikā |
svidyatkapolapatrālī sravadaṃbukaṇojjvalā || 25 ||
[Analyze grammar]

sphuṭaccolāṃśukapathaniryadaṃgaprabhāvṛtā |
ullasatkaṃdukāsphālātiśoṇitakarāṃbujā || 26 ||
[Analyze grammar]

kaṃdukānuga sadṛṣṭi nartita bhrūcalatāṃcalā |
mṛḍānī kila khelaṃtī dadṛśe jagadaṃbikā || 27 ||
[Analyze grammar]

aṃtarikṣacarābhyāṃ ca ditijābhyāṃ manoharā |
kaṭākṣitābhyāmiva vai samupasthitamṛtyunā || 28 ||
[Analyze grammar]

vidalotpala saṃjñābhyāṃ dṛptābhyāṃ varato vidheḥ |
tṛṇīkṛtatrijagatī puruṣābhyāṃ svadorbalāt || 29 ||
[Analyze grammar]

devīṃ parijihīrṣū tau viṣameṣu prapīḍitau |
divovateratuḥ kṣipraṃ māyāṃ svīkṛtya śāṃbarīm || 30 ||
[Analyze grammar]

dhṛtvā pāraṣadīṃ mūrtimāyātāvaṃbikāṃtikam |
tāvatyaṃtaṃ sudurvṛttāvaticaṃcalamānasā || 31 ||
[Analyze grammar]

sarvajñena parijñātau cāṃcalyāllocanodbhavāt |
kaṭākṣitātha devena durgādurgārighātinī || 32 ||
[Analyze grammar]

vijñāya netrasaṃjñāṃ tu sarvajñārdha śarīriṇī |
tenaiva kaṃdukenātha yugapannijaghāna tau || 33 ||
[Analyze grammar]

mahābalau mahādevyā kaṃdukena samāhatau |
paribhramya paribhramya tau duṣṭau vinipetatuḥ || 34 ||
[Analyze grammar]

vṛṃtādiva phale pakve tālādanilalolite |
daṃbholinā parihate śṛṃgeiva mahāgireḥ || 35 ||
[Analyze grammar]

tau nipātya mahādaityāvakāryakaraṇodyatau |
tataḥ pariṇatiṃ yāto liṃgarūpeṇa kaṃdukaḥ || 36 ||
[Analyze grammar]

kaṃdukeśvarasaṃjñaṃ ca talliṃgamabhavattadā |
jyeṣṭheśvara samīpe tu sarvaduṣṭanivāraṇam || 37 ||
[Analyze grammar]

kaṃdukeśa samutpattiṃ yaḥ śroṣyati mudānvitaḥ |
pūjayiṣyati yo bhaktastasya duḥkhabhayaṃ kutaḥ || 38 ||
[Analyze grammar]

kaṃdukeśvara bhaktānāṃ mānavānāṃ nirenasām |
yogakṣemaṃ sadā kuryādbhavānī bhayanāśinī || 39 ||
[Analyze grammar]

mṛḍānī tasya liṃgasya pūjāṃ kuryātsadaiva hi |
tatraiva devyā sānnidhyaṃ pārvatyā bhaktasiddhidam || 40 ||
[Analyze grammar]

kaṃdukeśaṃ mahāliṃgaṃ kāśyāṃ yairna samarcitam |
kathaṃ teṣāṃ bhavanīśau syātāṃ sarvepsitapradau || 41 ||
[Analyze grammar]

draṣṭavyaṃ ca prayatnena talliṃgaṃ kaṃdukeśvaram |
sarvopasargasaṃghātavighātakaraṇaṃ param || 42 ||
[Analyze grammar]

kaṃdukeśvara nāmāpi śrutvā vṛjinasaṃtatiḥ |
kṣipraṃ kṣayamavāpnoti tamaḥ prāpyoṣṇaguṃ yathā || 43 ||
[Analyze grammar]

skaṃda uvāca |
saṃśṛṇuṣva mahābhāga jyeṣṭheśvara samīpataḥ |
yadvṛttāṃtamabhūdvipra paramāścaryakṛddhruvam || 44 ||
[Analyze grammar]

daṃḍakhāte mahātīrthe devarṣipitṛtṛptide |
tapyamāneṣu vipreṣu niṣkāmaṃ paramaṃ tapaḥ || 45 ||
[Analyze grammar]

daityo duṃdubhinirhrādo duṣṭaḥ prahlādamātulaḥ |
devāḥ kathaṃ sujeyāḥ syurityupāyamaciṃtayat || 46 ||
[Analyze grammar]

kiṃ balāśca kimāhārāḥ kimādhārā hi devatāḥ |
vicārya bahuśo daityastattvaṃ vijñāya niścitam || 47 ||
[Analyze grammar]

avaśyamagrajanmāno hetavotra vicārataḥ |
brāhmaṇānhaṃtumasakṛtkṛtavānudyamaṃ tataḥ || 48 ||
[Analyze grammar]

yataḥ kratubhujo devāḥ kratavo vedasaṃbhavāḥ |
te vedā brāhmaṇādhīnāstato devabalaṃ dvijāḥ || 49 ||
[Analyze grammar]

niścitaṃ brāhmaṇādhārāḥ sarve vedāḥ savāsavāḥ |
gīrvāṇā brāhmaṇabalā nātra kāryā vicāraṇā || 50 ||
[Analyze grammar]

brāhmaṇā yadi naṣṭāḥ syurvedā naṣṭāstataḥ svayam |
āmnāyeṣu praṇaṣṭeṣu vinaṣṭāḥ śatataṃtavaḥ || 51 ||
[Analyze grammar]

yajñeṣu nāśaṃ gacchatsu hṛtāhārāstataḥ surāḥ |
nirbalāḥ sukhajeyāḥ syurjiteṣu tridaśeṣvatha || 52 ||
[Analyze grammar]

ahameva bhaviṣyāmi mānyastrijagatīpatiḥ |
āhariṣyāmi devānāmakṣayāḥ sarvasaṃpadaḥ || 53 ||
[Analyze grammar]

nirvekṣyāmi sukhānyeva rājye nihatakaṃṭake |
iti niścitya durbuddhiḥ punaściṃtitavānmune || 54 ||
[Analyze grammar]

dvijāḥ kva saṃti bhūyāṃso brahmatejotibṛṃhitāḥ |
śrutyadhyayana saṃpannāstapobala samanvitāḥ || 55 ||
[Analyze grammar]

bhūyasāṃ brāhmaṇānāṃ tu sthānaṃ vārāṇasī bhavet |
tānādāvupasaṃhṛtya yāmi tīrthāṃtaraṃ tataḥ || 56 ||
[Analyze grammar]

yatrayatra hi tīrtheṣu yatrayatrāśrameṣu ca |
saṃti sarve'grajanmānaste mayādyāḥ samaṃtataḥ || 57 ||
[Analyze grammar]

iti duṃdubhinirhrādo matiṃ kṛtvā kulocitām |
prāpyāpi kāśīṃ durvṛtto māyāvī nyavadhīddvijān || 58 ||
[Analyze grammar]

samitkuśānsamādātuṃ yatra yāṃti ddhijottamāḥ |
araṇye tatra tānsarvānsa bhakṣayati durmatiḥ || 9 ||
[Analyze grammar]

yathā kopi na vettyeva tathācchanno'bhavatpunaḥ |
vane vanecaro bhūtvā yādorūpī jalāśaye || 60 ||
[Analyze grammar]

adṛśyarūpī māyāvī devānāmapyagocaraḥ |
divādhyānaparastiṣṭhenmunivanmunimadhyagaḥ || 61 ||
[Analyze grammar]

praveśamuṭajānāṃ ca nirgamaṃ ca vilokayan |
yāminyāṃ vyāghrarūpeṇa brāhmaṇānbhakṣayedbahūn || 62 ||
[Analyze grammar]

niḥśabdameva nayati natyajedapi kīkasam |
itthaṃ nipātitā viprāstena duṣṭena bhūriśaḥ || 63 ||
[Analyze grammar]

ekadā śivarātrau tu bhaktastveko nijoṭaje |
saparyāṃ devadevasya kṛtvā dhyānasthitobhavat || 64 ||
[Analyze grammar]

sa ca duṃdubhinirhrāda daityeṃdro baladarpitaḥ |
vyāghra rūpaṃ samāsthāya tamādātuṃ matiṃ dadhe || 65 ||
[Analyze grammar]

taṃ bhaktaṃ dhyānamāpannaṃ dṛḍhacittaṃ śivekṣaṇe |
kṛtāstramaṃtravinyāsaṃ taṃ krāṃtumaśakanna saḥ || 66 ||
[Analyze grammar]

atha sarvagataḥ śaṃbhurjñātvā tasyāśayaṃ haraḥ |
daityasya duṣṭarūpasya vadhāya vidadhe dhiyam || 67 ||
[Analyze grammar]

yāvadāditsati vyāghrastāvadāvirabhūddharaḥ |
jagadrakṣāmaṇistryakṣo bhaktarakṣaṇa dakṣadhīḥ || 68 ||
[Analyze grammar]

rudramāyāṃtamālokya tadbhaktārcita liṃgataḥ |
daityastenaiva rūpeṇa vavṛdhe bhūdharopamaḥ || 69 ||
[Analyze grammar]

sāvajñamathasarvajñaṃ yāvatpaśyati dānavaḥ |
tāvadāyāṃtamādāya kakṣāyaṃtre nyapīḍayat || 70 ||
[Analyze grammar]

paṃcāsyastvatha paṃcāsyaṃ muṣṭyā mūrdhanyatāḍayat |
sa ca tenaiva rūpeṇa kakṣāniṣpeṣaṇena ca || 71 ||
[Analyze grammar]

atyārtamaraṭadvyāghro rodasī paripūrayan |
tena nādena sahasā saṃ pravepitamānasāḥ || 72 ||
[Analyze grammar]

tapodhanāḥ samājagmurniśi śabdānusārataḥ |
tatreśvaraṃ samālokya kakṣīkṛta mṛgeśvaram || 73 ||
[Analyze grammar]

tuṣṭuvuḥ praṇatā sarve śarvaṃ jayajayākṣaraiḥ |
paritrātā jagattrātaḥ pratyūhāddāruṇāditaḥ || 74 ||
[Analyze grammar]

anugrahaṃ kurudhveśa tiṣṭhātraiva jagadguro |
anenaiva hi rūpeṇa vyāghreśa iti nāmataḥ || 75 ||
[Analyze grammar]

kuru rakṣāṃ mahādeva jyeṣṭhasthānasya sarvadā |
anyebhyopyupasargebhyo rakṣa nastīrthavāsinaḥ || 76 ||
[Analyze grammar]

iti śrutvā vacasteṣāṃ devaścaṃdravibhūṣaṇaḥ |
tathetyuktvā punaḥ prāha śṛṇudhvaṃ dvijapuṃgavāḥ || 77 ||
[Analyze grammar]

yo māmanena rūpeṇa drakṣyati śraddhayātra vai |
tasyopasargasaṃghātaṃ ghātayiṣyāmyasaṃśayam || 78 ||
[Analyze grammar]

etalliṃgaṃ samabhyarcya yo yāti pathi mānavaḥ |
cauravyāghrādisaṃbhūta bhayaṃ tasya kuto bhavet || 79 ||
[Analyze grammar]

maccaritramidaṃ śrutvā smṛtvā liṃgamidaṃ hṛdi |
saṃgrāme praviśanmartyo jayamāpnoti nānyathā || 80 ||
[Analyze grammar]

ityuktvā devadevaśastasmiṃlliṃge layaṃ yayau |
savismayāstato viprāḥ prātaryātā yathāgatam || 81 ||
[Analyze grammar]

skanda uvāca |
tadā prabhṛti kuṃbhottha liṃgaṃ vyāghreśvarābhidham |
jyeṣṭheśāduttarebhāge dṛṣṭaṃ spṛṣṭaṃ bhayāpaham || 82 ||
[Analyze grammar]

vyāghreśvarasya ye bhaktāstebhyo bibhyati kiṃkarāḥ |
yāmā api mahākrūrā jayajīveti vādinaḥ || 83 ||
[Analyze grammar]

parāśareśvarādīnāṃ liṃgānāmiha saṃbhavam |
śrutvā naro na lipyeta mahāpātakakardamaiḥ || 84 ||
[Analyze grammar]

kaṃdukeśa samutpattiṃ vyāghre śāvirbhavaṃ tathā |
samākarṇya naro jātu nopasargaiḥ pradūyate || 85 ||
[Analyze grammar]

uṭajeśvara liṃgaṃ tu vyāghreśātpaścime sthitam |
bhaktarakṣārthamudbhūtaṃ syātsamabhyarcya nirbhayaḥ || 86 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśīti sāhasryāṃ saṃhitāyāṃ caturthe kāśīkhaṇḍe uttarārdhe parāśareśvarādiliṃgasaṃbhavonāma paṃcaṣaṣṭitamo'dhyāyaḥ || 65 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 15

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: