Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

agastya uvāca |
dṛṣṭvā kāśīṃ dṛgānaṃdāṃ tārakāre purāriṇā |
kimakāri samācakṣva prāptāṃ bahumanorathaiḥ || 1 ||
[Analyze grammar]

skaṃda uvāca |
pativratāpate 'gastya śṛṇu vakṣyāmyaśeṣataḥ |
mṛgāṃkalakṣmaṇotkaṃṭhaṃ kāśī netrātithīkṛtā || 2 ||
[Analyze grammar]

atha sarvajñanāthena bhaktavatsalacetasā |
jaigīṣavyo muniśreṣṭho guhāṃ tastho nirīkṣitaḥ || 3 ||
[Analyze grammar]

yamanehasamārabhya madaṃrādriṃ viniryayau |
adrīṃdra sutayā sārdhaṃ rudreṇokṣeṃdragāminā || 4 ||
[Analyze grammar]

taṃ vāsaraṃ puraskṛtya jagrāha niyamaṃ dṛḍham |
jaigīṣavyo mahāmedhāḥ kuṃbhayone mahākṛtī || 5 ||
[Analyze grammar]

viṣamekṣaṇa pādābjaṃ samīkṣiṣye yadā punaḥ |
tadāṃbuvipruṣamapi bhakṣayiṣyāmi cetyaho || 6 ||
[Analyze grammar]

kutaściddhāraṇāyogādathavā śaṃbhvanugrahāta |
anaśnannapibanyogī jaigīṣavyaḥ sthito mune || 7 ||
[Analyze grammar]

taṃ śaṃbhureva jānāti nānyo jānāti kaścana |
ataeva tataḥ prāptaḥ prathamaṃ pramathādhipaḥ || 8 ||
[Analyze grammar]

jyeṣṭhaśuklacaturdaśyāṃ somavārānurādhayoḥ |
tatparvaṇi mahāyātrā kartavyā tatra mānavaiḥ || 9 ||
[Analyze grammar]

jyeṣṭhasthānaṃ tataḥ kāśyāṃ tadābhūdapi puṇyadam |
tatra liṃgaṃ samabhavatsvayaṃ jyeṣṭheśvarābhidham || 10 ||
[Analyze grammar]

talliṃgadarśanātpuṃsāṃ pāpaṃ janmaśatārjitam |
tamorkodayamāpyeva tatkṣaṇādeva naśyati || 11 ||
[Analyze grammar]

jyeṣṭhavāpyāṃ naraḥ snātvā tarpayitvā pitāmahān |
jyeṣṭheśvaraṃ samālokya na bhūyo jāyate bhuvi || 12 ||
[Analyze grammar]

āvirāsītsvayaṃ tatra jyeṣṭheśvara samīpataḥ |
sarvasiddhipradā gaurī jyeṣṭhāśreṣṭhā samaṃtataḥ || 13 ||
[Analyze grammar]

jyeṣṭhe māsi sitāṣṭamyāṃ tatra kāryo mahotsavaḥ |
rātrau jāgaraṇaṃ kāryaṃ sarvasaṃpatsamṛddhaye || 14 ||
[Analyze grammar]

jyeṣṭhāṃ gaurīṃ namaskṛtya jyeṣṭhavāpī pariplutā |
saubhāgyabhājanaṃ bhūyādyoṣā saubhāgyabhāgapi || 15 ||
[Analyze grammar]

nivāsaṃ kṛtavāñśaṃbhustasminsthāne yataḥ svayam |
nivāseśa iti khyātaṃ liṃgaṃ tatra paraṃ tataḥ || 16 ||
[Analyze grammar]

nivāseśvaraliṃgasya sevanātsarvasaṃpadaḥ |
nivasaṃti gṛhe nityaṃ nityaṃ pratipadaṃ punaḥ || 17 ||
[Analyze grammar]

kṛtvā śrāddhaṃ vidhānena jyeṣṭhasthāne narottamaḥ |
jyeṣṭhāṃ tṛptiṃ dadātyeva pitṛbhyo madhusarpiṣā || 18 ||
[Analyze grammar]

jyeṣṭhatīrthe naraḥ kāśyāṃ dattvā dānāni śaktitaḥ |
jyeṣṭhānsvargānavāpnoti naro mokṣaṃ ca gacchati || 19 ||
[Analyze grammar]

jyeṣṭheśvaro rcyaḥ prathamaṃ kāśyāṃ śreyorthibhirnaraiḥ |
jyeṣṭhāgaurī tatobhyarcyā sarvajyeṣṭhamabhīpsubhiḥ || 20 ||
[Analyze grammar]

atha naṃdinamāhūya dhūrjaṭiḥ sa kṛpānidhiḥ |
śṛṇvatāṃ sarvadevānāmidaṃ vacanamabravīt || 21 ||
[Analyze grammar]

īśvara uvāca |
śailāde praviśāśu tvaṃ guhāstyatra manoharā |
tadaṃtaresti me bhakto jaigīṣavyastapodhanaḥ || 22 ||
[Analyze grammar]

mahāniyamavānnaṃdistvagasthisnāyu śeṣitaḥ |
tamihānaya madbhaktaṃ maddarśana dṛḍhavratam || 23 ||
[Analyze grammar]

yadāprabhṛtyagāṃ kāśyā maṃdaraṃ sarvasuṃdaram |
mahāniyamavāneṣa tadārabhyojjhitāśanaḥ || 24 ||
[Analyze grammar]

gṛhāṇa līlākamalamidaṃ pīyūṣapoṣaṇam |
anena tasya gātrāṇi spṛśa sadyaḥ subṛṃhiṇā || 25 ||
[Analyze grammar]

tato naṃdī samādāya tallīlākamalaṃ vibhoḥ |
praṇamya devadeveśamāviśadgahvarāṃ guhām || 26 ||
[Analyze grammar]

naṃdī dṛṣṭvātha taṃ tatra dhāraṇādṛḍhamānasam |
tapogni pariśuṣkāṃgaṃ kamalena samaspṛśat || 27 ||
[Analyze grammar]

tapāṃte vṛṣṭisaṃyogācchālūra iva koṭare |
ullalāsa sa yogīṃdraḥ sparśamātrāttadabjajāt || 28 ||
[Analyze grammar]

atha naṃdī samādāya satvaraṃ munipuṃgavam |
devadevasya pādāgre namaskṛtya nyapātayat || 29 ||
[Analyze grammar]

jaigīṣavyotha saṃbhrāṃtaḥ purato vīkṣya śaṃkaram |
vāmāṃgasanniviṣṭādritanayaṃ praṇanāma ha || 30 ||
[Analyze grammar]

praṇamya daṃḍavadbhūmau pariluṭhya samaṃtataḥ |
tuṣṭāva parayā bhaktyā sa muniścaṃdraśekharam || 31 ||
[Analyze grammar]

jaigīṣavya uvāca |
namaḥ śivāya śāṃtāya sarvajñāya śubhātmane |
jagadānaṃdakaṃdāya paramānaṃdahetave || 32 ||
[Analyze grammar]

arūpāya sarūpāya nānārūpadharāya ca |
virūpākṣāya vidhaye vidhiviṣṇustutāya ca || 33 ||
[Analyze grammar]

sthāvarāya namastubhyaṃ jaṃgamāya namostute |
sarvātmane namastubhyaṃ namaste paramātmane || 34 ||
[Analyze grammar]

namastrailokyakāmyāya kāmāṃgadahanāya ca |
namo śeṣaviśeṣāya namaḥ śeṣāṃgadāya te || 35 ||
[Analyze grammar]

śrīkaṃṭhāya namastubhyaṃ viṣakaṃṭhāya te namaḥ |
vaikuṃṭhavaṃdyapādāya namo'kuṃṭhitaśaktaye || 36 ||
[Analyze grammar]

namaḥ śaktyardhadehāya videhāya sudehine |
sakṛtpraṇāmamātreṇa dehidehanivāriṇe || 37 ||
[Analyze grammar]

kālāya kālakālāya kālakūṭa viṣādine |
vyālayajñopavītāya vyālabhūṣaṇadhāriṇe || 38 ||
[Analyze grammar]

namaste khaṃḍaparaśo namaḥ khaṃḍeṃ dudhāriṇe |
khaṃḍitāśeṣa duḥkhāya khaḍgakheṭakadhāriṇe || 39 ||
[Analyze grammar]

gīrvāṇagītanāthāya gaṃgākallolamāline |
gaurīśāya girīśāya giriśāya guhāraṇe || 40 ||
[Analyze grammar]

caṃdrārdhaśuddhabhūṣāya caṃdrasūryāgnicakṣuṣe |
namaste carmavasana namo digvasanāyate || 41 ||
[Analyze grammar]

jagadīśāya jīrṇāya jarājanmaharāya te |
jīvāyate namastubhyaṃ jaṃjapūkādihāriṇe || 42 ||
[Analyze grammar]

namo ḍamaruhastāya dhanurhastāya te namaḥ |
trinetrāya namastubhyaṃ jagannetrāya te namaḥ || 43 ||
[Analyze grammar]

triśūlavyagrahastāya namastripathagādhara |
triviṣṭapādhināthāya trivedīpaṭhitāya ca || 44 ||
[Analyze grammar]

trayīmayāya tuṣṭāya bhaktatuṣṭipradāya ca |
dīkṣitāya namastubhyaṃ devadevāya te namaḥ || 45 ||
[Analyze grammar]

dāritāśeṣapāpāya namaste dīrghadarśine |
dūrāya duravāpyāya doṣanirdalanāya ca || 46 ||
[Analyze grammar]

doṣākara kalādhāra tyaktadoṣāgamāya ca |
namo dhūrjaṭaye tubhyaṃ dhattūrakusumapriya || 47 ||
[Analyze grammar]

namo dhīrāya dharmāya dharmapālāya te namaḥ |
nīlagrīva namastubhyaṃ namaste nīlalohita || 48 ||
[Analyze grammar]

nāmamātrasmṛtikṛtāṃ trailokyaiśvaryapūraka |
namaḥ pramathanāthāya pinākodyatapāṇaye || 49 ||
[Analyze grammar]

paśupāśavimokṣāya paśūnāṃ pataye namaḥ |
nāmoccāraṇamātreṇa mahāpātakahāriṇe || 50 ||
[Analyze grammar]

parātparāya pārāya parāparaparāya ca |
namo'pāracaritrāya supavitrakathāya ca || 51 ||
[Analyze grammar]

vāmadevāya vāmārdhadhāriṇe vṛṣagāmine |
namo bhargāya bhīmāya natabhītiharāya ca || 52 ||
[Analyze grammar]

bhavāya bhavanāśāya bhūtānāṃpataye namaḥ |
mahādeva namastubhyaṃ maheśa mahasāṃpate || 53 ||
[Analyze grammar]

namo mṛḍānīpataye namo mṛtyuṃjayāya te |
yajñāraye namastubhyaṃ yakṣarājapriyāya ca || 54 ||
[Analyze grammar]

yāyajūkāya yajñāya yajñānāṃ phaladāyine |
rudrāya rudrapataye kadrudrāya ramāya ca || 55 ||
[Analyze grammar]

śūline śāśvateśāya śmaśānāvanicāriṇe |
śivāpriyāya śarvāya sarvajñāya namostu te || 56 ||
[Analyze grammar]

harāya kṣāṃtirūpāya kṣetrajñāya kṣamākara |
kṣamāya kṣitihartre ca kṣīragaurāya te namaḥ || 57 ||
[Analyze grammar]

aṃdhakāre namastubhyamādyaṃtarahitāya ca |
iḍādhārāya īśāya upedreṃdrastutāya ca || 58 ||
[Analyze grammar]

umākāṃtāya ugrāya namaste ūrdhvaretase |
ekarūpāya caikāya mahadaiśvaryarūpiṇe || 59 ||
[Analyze grammar]

anaṃtakāriṇe tubhyamaṃbikāpataye namaḥ |
tvamoṃkāro vaṣaṭkāro bhūrbhuvaḥsvastvameva hi || 60 ||
[Analyze grammar]

dṛśyādṛśya yadatrāsti tatsarvaṃ tvamu mādhava |
stutiṃ kartuṃ na jānāmi stutikartā tvameva hi || 61 ||
[Analyze grammar]

vācyastvaṃ vācakastvaṃ hi vākca tvaṃ praṇatosmi te |
nānyaṃ vedmi mahādeva nānyaṃ staumi maheśvara || 62 ||
[Analyze grammar]

nānyaṃ namāmi gaurīśa nānyākhyāmādade śiva |
mūkonyanāmagrahaṇe badhironyakathāśrutau || 63 ||
[Analyze grammar]

paṃguranyābhigamane'smyaṃdho'nyaparivīkṣaṇe |
eka eva bhavānīśa ekakartā tvameva hi || 64 ||
[Analyze grammar]

pātā hartā tvamevaiko nānātvaṃ mūḍhakalpanā |
atastvameva śaraṇaṃ bhūyobhūyaḥ punaḥpunaḥ || 65 ||
[Analyze grammar]

saṃsārasāgare magnaṃ māmuddhara maheśvara |
iti stutvā maheśānaṃ jaigīṣavyo mahāmuniḥ || 66 ||
[Analyze grammar]

vācaṃyamo bhavatsthāṇoḥ purataḥ sthāṇusannibhaḥ |
 iti stutiṃ samākarṇya muneścaṃdravibhūṣaṇaḥ |
uvāca ca prasannātmā varaṃ brūhīti taṃ munim || 67 ||
[Analyze grammar]

jaigīṣavya uvāca |
yadi prasanno deveśa tatastava padāṃbujāt |
mā bhavāni bhavānīśa dūraṃ dūrapadaprada || 68 ||
[Analyze grammar]

aparaśca varo nātha deyoyamavicārataḥ |
yanmayā sthāpitaṃ liṃgaṃ tatra sānnidhyamastu te || 69 ||
[Analyze grammar]

īśvara uvāca |
jaigīṣavya mahābhāga yaduktaṃ bhavatānagha |
tadastu sarvaṃ tebhīṣṭaṃ varamanyaṃ dadāmi ca || 70 ||
[Analyze grammar]

yogaśāstraṃ mayā dattaṃ tava nirvāṇasādhakam |
sarveṣāṃ yogināṃ madhye yogācāryo'stu vai bhavān || 71 ||
[Analyze grammar]

rahasyaṃ yogavidyāyā yathāvattvaṃ tapodhana |
saṃvetsyase prasādānme yena nirvāṇamāpsyasi || 72 ||
[Analyze grammar]

yathā nadī yathā bhṛṃgī somanaṃdī yathā tathā |
tvaṃ bhaviṣyasi bhakto me jarāmaraṇavarjitaḥ || 73 ||
[Analyze grammar]

saṃti vratāni bhūyāṃsi niyamāḥ saṃtyanekadhā |
tapāṃsi nānā saṃtyatra saṃti dānānyanekaśaḥ || 74 ||
[Analyze grammar]

śreyasāṃ sādhanānyatra pāpaghnānyapi sarvathā |
paraṃ hi paramaścaiṣa niyamo yastvayā kṛtaḥ || 75 ||
[Analyze grammar]

paro hi niyamaścaiṣa māṃ vilokya yadaśyate |
māmanālokya yadbhuktaṃ tadbhuktaṃ kevalatvagham || 76 ||
[Analyze grammar]

asamarcya ca yo bhuṅkte patrapuṣpaphalairapi |
retobhakṣī bhavenmūḍhaḥ sa janmānyekaviṃśatim || 77 ||
[Analyze grammar]

mahato niyamasyāsya bhavatānuṣṭhitasya vai |
nārhaṃti ṣoḍaśī mātrāmapyanye niyamā yamāḥ || 78 ||
[Analyze grammar]

ato maccaraṇābhyāśe tvaṃ nivatsyasi sarvathā |
ato naiḥśreyasīṃ lakṣmīṃ tatraiva prāpsyasi dhruvam || 79 ||
[Analyze grammar]

jaigīṣavyeśvaraṃ nāma liṃgaṃ kāśyāṃ sudurlabham |
trīṇi varṣāṇi saṃsevya labhedyogaṃ na saṃśayaḥ || 80 ||
[Analyze grammar]

jaigīṣavyaguhāṃ prāpya yogābhyasanatatparaḥ |
ṣaṇmāsena labhetsiddhiṃ vāñchitāṃ madanugrahāt || 81 ||
[Analyze grammar]

tava liṃgamidaṃ bhaktaiḥ pūjanīyaṃ prayatnataḥ |
vilokyā ca guhā ramyā parāsiddhimabhīpsubhiḥ || 82 ||
[Analyze grammar]

atra jyeṣṭheśvarakṣetre tvalliṃgaṃ sarvasiddhidam |
nāśayedaghasaṃghāni dṛṣṭaṃ spṛṣṭaṃ samarcitam || 83 ||
[Analyze grammar]

asmiñjyeṣṭheśvarakṣetre saṃbhojya śivayoginaḥ |
koṭibhojyaphalaṃ samyagekaikaparisaṃkhyayā || 84 ||
[Analyze grammar]

jaigīṣavyeśvaraṃ liṃgaṃ gopanīyaṃ prayatnataḥ |
kalau kaluṣabuddhīnāṃ purataśca viśeṣataḥ || 85 ||
[Analyze grammar]

kariṣyāmyatra sāṃnidhyamasmiṃlliṃge tapodhana |
yogasiddhipradānāya sādhakebhyaḥ sadaiva hi || 86 ||
[Analyze grammar]

dade śṛṇu mahābhāga jaigīṣavyāparaṃ varam |
tvayedaṃ yatkṛtaṃ stotraṃ yogasiddhikaraṃ param || 87 ||
[Analyze grammar]

mahāpāpaughaśamanaṃ mahāpuṇyapravardhanam |
mahābhītipraśamanaṃ mahābhaktivivardhanam || 88 ||
[Analyze grammar]

etatstotrajapātpuṃsāmasādhyaṃ naiva kiṃcana |
tasmātsarvaprayatnena japanīyaṃ susādhakaiḥ 4 || 89 ||
[Analyze grammar]

iti dattvā varaṃ tasmai smarāriḥ smeralocanaḥ |
dadarśa brāhmaṇāṃ statra sametānkṣetravāsinaḥ || 90 ||
[Analyze grammar]

skaṃda uvāca |
niśamyākhyānamatulametatprājñaḥ prayatnataḥ |
niṣpāpo jāyate martyo nopasargaiḥ prabādhyate || 91 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ caturthe kāśīkhaṃḍa uttarārdhe jyeṣṭheśākhyānaṃ nāma triṣaṣṭitamo'dhyāyaḥ || 63 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 13

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: