Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

skaṃda uvāca |
uktā paṃcanadotpattirmitrāvaruṇanaṃdana |
idānīṃ kathayiṣyāmi mādhavāviṣkṛtiṃ parām || 1 ||
[Analyze grammar]

yāṃ śrutvā śraddhayā dhīmānpāpebhyo mucyate kṣaṇāt |
na ca śriyā viyujyeta saṃyujyeta vṛṣeṇa ca || 2 ||
[Analyze grammar]

āgatya maṃdarādadrerupeṃdraścaṃdraśekharam |
āpṛcchya tārkṣyarathagaḥ kṣaṇādvārāṇasīṃ purīm || 3 ||
[Analyze grammar]

divo dāsaṃ mahīpālaṃ samuccāṭya svamāyayā |
sthitvā pādodake tīrthe keśavākhya svarūpataḥ || 4 ||
[Analyze grammar]

mahimānaṃ paraṃ kāśyāṃ vicārya suvicārya ca |
dṛṣṭvā paṃcanadaṃ tīrthaṃ parāṃ mudamavāpa ha || 5 ||
[Analyze grammar]

uvāca ca prasannātmā puṃḍarīkavilocanaḥ |
agaṇyā api vaikuṃṭha guṇā vigaṇitā mayā || 6 ||
[Analyze grammar]

kva kṣīranīradhau saṃti tāvaṃto nirmalā guṇāḥ |
yāvaṃto vijayaṃ tetra kāśyāṃ paṃcanade hrade || 7 ||
[Analyze grammar]

śvetadvīpepi sāmagrī kva guṇānāṃ garīyasī |
īdṛśī yādṛśī kāśyāṃ dhūtapāpesti pāvanī || 8 ||
[Analyze grammar]

mude kaumodakī sparśastathā na mama jāyate || dhūtapāpāṃbu saṃparko yathā bhavati sarvathā || 9 ||
[Analyze grammar]

na kṣīranīradhijayā sukhaṃ me śliṣṭagātrayā |
tathā bhavedyathātra syātspṛṣṭayā dhūtapāpayā || 10 ||
[Analyze grammar]

itthaṃ paṃcanade tīrthe kṣīranīradhijādhavaḥ |
saṃpreṣya tārkṣyaṃ tryakṣāgre vṛttāṃtaviniveditum || 11 ||
[Analyze grammar]

ānaṃdakānanabhavaṃ divodāsa kṣamāpateḥ |
saṃvarṇayanguṇagrāmaṃ puṇyaṃ pāṃcanadodbhavam || 12 ||
[Analyze grammar]

sukhopaviṣṭaḥ saṃhṛṣṭaḥ sudṛṣṭirviṣṭaraśravāḥ |
dṛṣṭavāṃstapasā juṣṭamapuṣṭāṃgaṃ tapodhanam || 13 ||
[Analyze grammar]

sa ṛṣistaṃ samabhyetya puṃḍarīkākṣamacyutam |
upopaviṣṭakamalaṃ vanamālāvirājitam || 14 ||
[Analyze grammar]

śaṃkhapadmagadācakra caṃcatkaracatuṣṭayam |
kaustubhodbhāsitoraskaṃ pītakauśeyavāsasam || 15 ||
[Analyze grammar]

sunīleṃdīvararuciṃ susnigdha madhurākṛtim |
nābhīhradalasatpadma supāṭalaradacchadam || 16 ||
[Analyze grammar]

dāḍimībījadaśanaṃ kirīṭadyotitāṃbaram |
deveṃdravaṃditapadaṃ sanakādipariṣṭutam || 17 ||
[Analyze grammar]

divyarṣibhirnāradādyaiḥ parigītamahodayam |
prahlādādyairbhāgavataiḥ parinaṃditamānasam || 18 ||
[Analyze grammar]

dhṛtaśārṅgadhanurdaṃḍaṃ daṃḍitākhiladānavam |
madhukaiṭabhahaṃtāraṃ kaṃsavidhvaṃsasūcakam || 19 ||
[Analyze grammar]

kaivalyaṃ yatparaṃ brahma nirākāramagocaram |
taṃ puṃ mūrtyā pariṇataṃ bhaktānāṃ bhaktihetutaḥ || 20 ||
[Analyze grammar]

vedāviduryadākāraṃ naivopaniṣadoditam |
brahmādyā na ca gīrvāṇāścakre netrātithiṃ satam || 21 ||
[Analyze grammar]

praṇanāma mudāyuktaḥ kṣitivinyastamastakaḥ |
sa ṛṣistaṃ hṛṣīkeśamagnibiṃdurmahātapāḥ || 22 ||
[Analyze grammar]

tuṣṭāva parayā bhaktyā maulibaddhakarāṃjaliḥ |
adhyastavistīrṇaśilaṃ balidhvaṃsinamacyutam || 23 ||
[Analyze grammar]

tatra paṃcanadābhyāśe mārkaṃḍeyādi sevite |
goviṃdamagnibiṃduḥ sa stutavāṃstuṣṭamānasaḥ || 24 ||
[Analyze grammar]

agnibiṃduruvāca |
oṃ namaḥ puṃḍarīkākṣa bāhyāṃtaḥ śaucadāyine |
sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt || 25 ||
[Analyze grammar]

namāmi te padadvaṃdvaṃ sarvadvaṃdvanivārakam |
nirdvaṃdvayā dhiyā viṣṇo jiṣṇvādi suravaṃdita || 26 ||
[Analyze grammar]

yaṃ stotuṃ nādhigacchaṃti vāco vācaspaterapi |
tamīṣṭe ka iha stotuṃ bhaktiratra balīyasī || 27 ||
[Analyze grammar]

api yo bhagavānīśo manaḥprācāmagocaraḥ |
samādṛśairalpadhībhiḥ kathaṃ stutyo vacaḥ paraḥ || 28 ||
[Analyze grammar]

yaṃ vāco na viśaṃtīśaṃ manatīha mano na yam |
mano girāmatītaṃ taṃ kaḥ stotuṃ śaktimānbhavet || 29 ||
[Analyze grammar]

yasya niḥśvasitaṃ vedāḥ sa ṣaḍaṃgapadakramāḥ |
tasya devasya mahimā mahānkairavagamyate || 30 ||
[Analyze grammar]

ataṃdritamanobuddhīṃdriyā yaṃ sanakādayaḥ |
dhyāyaṃtopi hṛdākāśe na viṃdaṃti yathārthataḥ || 31 ||
[Analyze grammar]

nāradādyairmunivarairābāla brahmacāribhiḥ |
gīyamānacaritropi na samyagyodhigamyate || 32 ||
[Analyze grammar]

taṃsūkṣmarūpamajamavyayamekamādyaṃ bahmādyagocaramajeyamanaṃtaśaktim |
nityaṃ nirāmayamamūrtamaciṃtyamūrtiṃ kastvāṃ carācara carācarabhinna vetti || 33 ||
[Analyze grammar]

ekaikameva tava nāmaharenmurāre janmārjitāghamaghināṃ ca mahāpadāḍhyam |
dadyātphalaṃ ca mahitaṃ mahato makhasya japtaṃ mukuṃdamadhusūdanamādhaveti || 34 ||
[Analyze grammar]

nārāyaṇeti narakārṇava tāraṇeti dāmodareti madhuheti caturbhujeti |
viśvaṃbhareti virajeti janārdaneti kvāstīha janma japatāṃ kva kṛtāṃtabhītiḥ || 35 ||
[Analyze grammar]

ye tvāṃ trivikrama sadā hṛdi śīlayaṃti kādaṃbinī rucira rociṣamaṃbujākṣam |
saudāmanīvilasitāṃśukavītamūrte tepi spṛśaṃti tava kāṃtimaciṃtyarūpām || 36 ||
[Analyze grammar]

śrīvatsalāṃchanaharecyutakaiṭabhāre goviṃdatārkṣya rathakeśavacakrapāṇe |
lakṣmīpate danujasūdana śārṅgapāṇe tvadbhaktibhāji na bhayaṃkvacidasti puṃsi || 37 ||
[Analyze grammar]

yairarcitosi bhagavaṃstulasīprasūnairdūrīkṛtaiṇamadasaurabhadivyagaṃdhaiḥ |
tānarcayaṃti divi devagaṇāḥsamastā maṃdāradāmabhiralaṃ vimalasvabhāvān || 38 ||
[Analyze grammar]

yadvāci nāma tava kāmadamabjanetra yacchrotrayostava kathā madhurākṣarāṇi |
yaccittabhittilikhitaṃ bhavatosti rūpaṃ nīrūpabhūpapadavī nahi tairdurāpā || 39 ||
[Analyze grammar]

ye tvāṃ bhajaṃti satataṃ bhuviśeṣaśāyiṃstāñchrīpate pitṛpatīṃdra kuberamukhyāḥ |
vṛṃdārakā divi sadaiva sabhājayaṃti svargāpavargasukhasaṃtatidānadakṣa || 40 ||
[Analyze grammar]

ye tvāṃ stuvaṃti satataṃ divitānstuvaṃti siddhāpsaromaragaṇā lasadabjapāṇe |
viśrāṇayatyakhilasiddhidakovinā tvāṃ nirvāṇacārukamalāṃ kamalāyatākṣa || 41 ||
[Analyze grammar]

tvaṃ haṃsi pāsi sṛjasi kṣaṇataḥ svalīlā līlāvapurdhara viriṃcinatāṃghriyugma |
viśvaṃ tvameva paraviśvapatistvameva viśvasyabījamasi tatpraṇatosmi nityam || 42 ||
[Analyze grammar]

stotā tvameva danujeṃdraripo stutistvaṃ stutyastvameva sakalaṃ hi bhavānihaikaḥ |
tvatto na kiṃcidapi bhinnamavaimi viṣṇo tṛṣṇāṃ sadā kṛṇuhi me bhavajāṃbhavāre || 43 ||
[Analyze grammar]

iti stutvā hṛṣīkeśamagnibiṃdurmahātapāḥ |
tasthau tūṣṇīṃ tato viṣṇuruvāca varado munim || 44 ||
[Analyze grammar]

śrīviṣṇuruvāca |
agnibiṃdo mahāprājña mahatā tapasāṃnidhe |
varaṃ varaya suprītastavādeyaṃ na kiṃcana || 45 ||
[Analyze grammar]

agnibiṃduruvāca |
yadi prītosi bhagavanvaikuṃṭheśa jagatpate |
kamalākāṃta taddehi yadiha prārthayāmyaham || 46 ||
[Analyze grammar]

kṛtānujñotha hariṇā bhrūbhaṃgena sa tāpasaḥ |
kṛtapraṇāmo hṛṣṭātmā varayāmāsa keśavam || 47 ||
[Analyze grammar]

bhagavansarvagopīha tiṣṭha paṃcanade hrade |
hitāya sarva jaṃtūnāṃ mumukṣūṇāṃ viśeṣataḥ || 48 ||
[Analyze grammar]

lakṣmīśe na varo mahyameṣa deyo'vicārataḥ |
nānyaṃ varaṃ samīhehaṃ bhaktiṃ ca tvapadāṃbuje || 49 ||
[Analyze grammar]

iti śrutvā varaṃ tasyāgnibiṃdormadhusūdanaḥ |
prītaḥ paropakārārthaṃ tathetyāhābdhijāpatiḥ || 50 ||
[Analyze grammar]

śrīviṣṇuruvāca |
agnibiṃdo muniśreṣṭha sthāsyāmyahamiha dhruvam |
kāśībhaktimatāṃ puṃsāṃ muktimārgaṃ samādiśan || 51 ||
[Analyze grammar]

mune punaḥ prasannosmi varaṃ brūhi dadāmi te |
atīva mama bhaktosi bhaktistestu dṛḍhā mayi || 52 ||
[Analyze grammar]

ādāveva hi tiṣṭhāsurahamatra taponidhe |
tatastvayā samabhyarthi sthāsyāmyatra sadaiva hi || 53 ||
[Analyze grammar]

prāpya kāśīṃ sudurmedhāḥ kastyajejjñānavānyadi |
anarghyaṃ prāpya māṇikyaṃ hitvā kācaṃ ka īhate || 54 ||
[Analyze grammar]

alpīyasā śrameṇeha vapuṣo vyayamātrataḥ |
avaśyaṃ gatvarasyāśu yathāmuktistathā kva hi || 55 ||
[Analyze grammar]

vinimayya jarājīrṇaṃ dehaṃ pārthivamatra vai |
prājñāḥ kimu na gṛhṇīyuramṛtaṃ nairjaraṃ vapuḥ || 56 ||
[Analyze grammar]

na tapobhirna vā dānairna yajñairbahudakṣiṇaiḥ |
anyatra labhyate mokṣo yathā kāśyāṃ tanu vyayāt || 57 ||
[Analyze grammar]

api yogaṃ hi yuṃjānā yogino yatamānasāḥ |
naikenajanmanā muktāḥ kāśyāṃ muktā vapurvyayāt || 58 ||
[Analyze grammar]

idameva mahādānamidameva mahattapaḥ |
idameva vrataṃ śreṣṭhaṃ yatkāśyāṃ mriyate tanuḥ || 59 ||
[Analyze grammar]

sa eva vidvāñjagati sa eva vijiteṃdriyaḥ |
sa eva puṇyavāndhanyo labdhvā kāśīṃ na yastyajet || 60 ||
[Analyze grammar]

tāvatsthāsyāmyahaṃ cātra yāvatkāśī mune tviha |
pralayepi na nāśosyāḥ śivaśūlāgra susthiteḥ || 61 ||
[Analyze grammar]

ityākarṇya giraṃ viṣṇoragnibiṃdurmahāmuniḥ |
prahṛṣṭaromā provāca punaranyaṃ varaṃ vṛṇe || 62 ||
[Analyze grammar]

māpate mama nāmnātra tīrthe paṃcanade śubhe |
abhaktebhyopi bhaktebhyaḥ sthito muktiṃ sadādiśa || 63 ||
[Analyze grammar]

yetra paṃcanade snātvā gatvā deśāṃtareṣvapi |
narā paṃcatvamāpannā muktiṃ tebhyopi vai diśa || 64 ||
[Analyze grammar]

yetu paṃcanade snātvā tvāṃ bhajiṣyaṃti mānavāḥ |
calācalāpi dvairūpā mā tyākṣīcchrīśca tānnarān || 65 ||
[Analyze grammar]

śrīviṣṇuruvāca |
evamastvagnibiṃdotra bhavatā yadvṛtaṃmune |
tvannāmno'rdhena me nāma mayā saha bhaviṣyati || 66 ||
[Analyze grammar]

biṃdumādhava ityākhyā mama trailokyaviśrutā |
kāśyāṃ bhaviṣyati mune mahāpāpaugha ghātinī || 67 ||
[Analyze grammar]

ye māmatra narāḥ puṇyāḥ puṇye paṃcanade hrade |
sadā saparyayiṣyaṃti teṣāṃ saṃsārabhīḥ kutaḥ || 68 ||
[Analyze grammar]

vasusvarūpiṇī lakṣmīrlakṣmīrnirvāṇasaṃjñikā |
tatpārśvagā sadā yeṣāṃ hṛdi paṃcanade hyaham || 69 ||
[Analyze grammar]

yairna paṃcanadaṃ prāpya vasubhiḥ prīṇitā dvijāḥ |
āśulabhyavipattīnāṃ teṣāṃ tadvasuroditi || 70 ||
[Analyze grammar]

ta eva dhanyā lokesminkṛtakṛtyāsta eva hi |
prāpya yairmama sāṃnidhyaṃ vasavo mama sātkṛtāḥ || 71 ||
[Analyze grammar]

biṃdutīrthamidaṃ nāma tava nāmnā bhaviṣyati |
agnibiṃdo muniśreṣṭha sarvapātakanāśanam || 72 ||
[Analyze grammar]

kārtike biṃdutīrthe yo brahmacaryaparāyaṇaḥ |
snāsyatyanudite bhānau bhānujāttasya bhīḥ kutaḥ || 73 ||
[Analyze grammar]

api pāpasahasrāṇi kṛtvā mohena mānavaḥ |
ūrje dharmanade snāto niṣpāpo jāyate kṣaṇāt || || 74 ||
[Analyze grammar]

yāvatsvasthosti dehoyaṃ yāvanneṃdriyaviklavaḥ |
tāvadvratāni kurvīta yato dehaphalaṃ vratam || 75 ||
[Analyze grammar]

ekabhaktena naktena tathaivāyācitena ca |
upavāsena dehoyaṃ saṃśodhyo śucibhājanam || 76 ||
[Analyze grammar]

kṛcchracāṃdrāyaṇādīni kartavyāni prayatnataḥ |
aśuciḥ śucitāmeti kāyo yadvratadhāraṇāt || 77 ||
[Analyze grammar]

vrataiḥ saṃśodhite dehe dharmo vasati niścalaḥ |
arthakāmau sanirvāṇau tatra yatra vṛṣa sthitiḥ || 78 ||
[Analyze grammar]

tasmādvratāni satataṃ caritavyāni mānavaiḥ |
dharmasānnidhya kartṛṇi caturvargaphalepsubhiḥ || 79 ||
[Analyze grammar]

sadā kartuṃ na śaknoti vratāni yadi mānavaḥ |
cāturmāsyamanuprāpya tadā kuryātprayatnataḥ || 80 ||
[Analyze grammar]

bhūśayyā brahmacaryaṃ ca kiṃcidbhakṣyaniṣedhanam |
ekabhaktādi niyamo nityadānaṃ svaśaktitaḥ || 81 ||
[Analyze grammar]

purāṇaśravaṇaṃ caiva tadarthācaraṇaṃ punaḥ |
akhaṃḍadīpodbodhaśca mahāpūjeṣṭadaivate || 82 ||
[Analyze grammar]

prabhūtāṃkurabījāḍhye deśe cāpi gatāgatam |
yatnena varjayeddhīmānmahādharmavivṛddhaye || 83 ||
[Analyze grammar]

asaṃbhāṣyā na saṃbhāṣyāścāturmāsya vratasthitaiḥ |
maunaṃ cāpi sadā kāryaṃ tathyaṃ vaktavyameva vā || 84 ||
[Analyze grammar]

niṣpāvāṃśca masūrāṃśca kodravānvarjayedvratī |
sadā śucibhirāstheyaṃ spraṣṭavyo nāvratī janaḥ || 85 ||
[Analyze grammar]

daṃtakeśāṃbarādīni nityaṃ śodhyāni yatnataḥ |
aniṣṭaciṃtā no kāryā vratinā hṛdyapi kvacit || 86 ||
[Analyze grammar]

dvādaśasvapi māseṣu vratino yatphalaṃ bhavet |
cāturmāsyavratabhṛtāṃ tatphalaṃ syādakhaṃḍitam || 87 ||
[Analyze grammar]

caturṣvapi ca māseṣu na sāmarthyaṃ vrate yadi |
tadorje vratinā bhāvyamapyabdaphalamicchatā || 88 ||
[Analyze grammar]

avrataḥ kārtiko yeṣāṃ gato mūḍhadhiyāmiha |
teṣāṃ puṇyasya leśopi na bhavetsūkarātmanām || 89 ||
[Analyze grammar]

kṛcchraṃ vā cātikṛcchraṃ vā prājāpatyamathāpi vā |
saṃprāpte kārtike māsi kuryācchaktyāti puṇyavān || 90 ||
[Analyze grammar]

ekāṃtaraṃ vrataṃ kuryāttrirātra vratameva vā |
paṃcarātraṃ saptarātraṃ saṃprāpte kārtike vratī || 91 ||
[Analyze grammar]

pakṣavrataṃ vā kurvīta māsopoṣaṇameva vā |
norjo vaṃdhyo vidhātavyo vratinā kenacitkvacit || 92 ||
[Analyze grammar]

śākāhāraṃ payohāraṃ phalāhāramathāpi vā |
caredyavānnāhāraṃ vā saṃprāpte kārtike vratī || 93 ||
[Analyze grammar]

nityanaimittikaṃ snānaṃ kuryādūrje vratī naraḥ |
brahmacaryaṃ caredūrje mahāvrataphalārthavān || 94 ||
[Analyze grammar]

bāhulaṃ brahmacaryeṇa yaḥ kṣipecchucimānasaḥ |
samastaṃ hāyanaṃ tena brahmacaryakṛtaṃ bhavet || 95 ||
[Analyze grammar]

yastu kārtikikaṃ māsamupavāsaiḥ samāpayet |
apyabdamapi teneha bhavetsamyagupoṣitam || 96 ||
[Analyze grammar]

śākāhārapayohārairūrjoṃ yairativāhitaḥ |
akhaṃḍitā śarattena tadāhāreṇa yāpitā || 97 ||
[Analyze grammar]

patrabhojī bhavedūrje kāṃsyaṃ tyājyaṃ prayatnataḥ |
yo vratī kāṃsyabhojī syānna tadvrataphalaṃ labhet || 98 ||
[Analyze grammar]

kāṃsyasya niyame dadyātkāṃsyaṃ sarpiḥ prapūritam |
ūrje na bhakṣayetkṣaudramatikṣudragatipradam || 99 ||
[Analyze grammar]

madhutyāge ghṛtaṃ dadyātpāyasaṃ ca saśarkaram |
abhyaṃge'bhyavahāre ca tailamūrje vivarjayet || 100 ||
[Analyze grammar]

bhūyātsa nārakī dehī tatrābhyaṃgādyatonagha |
tailatyāge tilāndadyāddroṇamātrānsa kāṃcanān || 1 ||
[Analyze grammar]

kārtike matsyabhojī yaḥ sa taimīṃ yonimṛcchati |
bāhule māṃsabhojī yaḥ sa kṛmiḥpūyaśoṇite || 2 ||
[Analyze grammar]

māṃsāśinopi ye bhūpāstyajeyustepi kārtike |
matsyamāṃsāni saṃtyajya kārttike vratatatparaḥ || 3 ||
[Analyze grammar]

matsyamāṃsādanāddoṣādbahirbhavati niścitam |
niyame matsyamāṃsānāṃ dadyātkārtikike vratī |
kūśmāṃḍāni samāṣāṇi daśasvarṇayutānyapi || 4 ||
[Analyze grammar]

kārtike mīnabhojī yaḥ sośnātyamṛtamevahi |
sughaṃṭāṃ satilāṃ maunī sahiraṇyāṃ pradāpayet || 5 ||
[Analyze grammar]

kārtike lavaṇaṃ tyaktaṃ yena vratabhṛtā satā |
tyaktāḥ sarve rasāstena tattyāgī gāṃ pradāpayet || 6 ||
[Analyze grammar]

bhūśayyāṃ kārtike kurvanna bhuvaṃ saṃspṛśedvratī |
paryaṃkaṃ bhūśayo dadyātsatūlaṃ sopadhānakam || 7 ||
[Analyze grammar]

dīpaṃ yaḥ kārtike dadyādakhaṃḍaṃ ghṛtavartikam |
mohāṃdha tamasaṃ prāpya sa na gacchati durgatim || 8 ||
[Analyze grammar]

yaḥ kuryātkārtike māse rajanyāṃ dīpakaumudīm |
tāmisraṃ cāṃdhatāmisraṃ na sa paśyetkadācana || 9 ||
[Analyze grammar]

pāpāṃdhakārasaṃkruddhaḥ kārtike dīpadānataḥ |
krodhāṃdhakāritamukhaṃ bhāskariṃ sa na vīkṣate || 110 ||
[Analyze grammar]

sa uddyotamayaṃ paśyettrailokyaṃ sacarācaram |
prabodhayenmamāgre yo dīpaṃ sojvalavartikam || 11 ||
[Analyze grammar]

paṃcāmṛtānāṃ kalaśairūrje māṃ snāpayennaraḥ |
kṣīrābdhitaṭamāsādya vasetkalpaṃ sa puṇyavān || 12 ||
[Analyze grammar]

pratikṣapaṃ kārtikike kurvañjyotsnāṃ pradīpajām |
mamāgre bhaktisaṃyukto garbhadhvāṃtaṃ na saṃviśet || 13 ||
[Analyze grammar]

ājyavartikamūrje yo dīpaṃ megre prabodhayet |
buddhibhraṃśaṃ na cāpnoti mahāmṛtyubhaye sati || 14 ||
[Analyze grammar]

kārtike māsi me yātrā yaiḥ kṛtā bhaktitatparaiḥ |
biṃdutīrthe kṛtasnānaisteṣāṃ muktirna dūrataḥ || 15 ||
[Analyze grammar]

vratinaḥ kārtike māsi snātasya vidhivanmama |
dāmodaragṛhāṇārghyaṃ danujeṃdraniṣūdana || 16 ||
[Analyze grammar]

snāne naimittike kṛṣṇa kārtike pāpaśoṣaṇe |
gṛhṇātvarghyaṃ mayā dattaṃ rādhayā sahito bhavān || 17 ||
[Analyze grammar]

imau maṃtrau samuccārya yorghyaṃ mahyaṃ prayacchati |
suvarṇaratna puṣpāṃbu yujā śaṃkhena puṇyavān || 18 ||
[Analyze grammar]

suvarṇapūrṇapṛthivī saṃkalpodakapūrvakam |
tena dattā bhavetsamyaksupātrāya suparvaṇi || 19 ||
[Analyze grammar]

ekādaśīṃ samāsādya prabodhakaraṇīṃ mama |
biṃdutīrthakṛtasnāno rātrau jāgaraṇānvitaḥ || 120 ||
[Analyze grammar]

dīpānprobodhya bahuśo mamālaṃkṛtya śaktitaḥ |
tauryatrikavinodena purāṇaśravaṇādibhiḥ || 21 ||
[Analyze grammar]

mahāmahotsavaṃ kṛtvā yāvatpūrṇā tithirbhavet |
tatrānnadānaṃ bahuśaḥ kṛtvāmatprītaye naraḥ || 22 ||
[Analyze grammar]

mahāpātakayuktopi na viśetpramadodaram |
biṃdumādhavanāmānaṃ yo māmatra samarcayet || 23 ||
[Analyze grammar]

biṃdutīrthakṛtasnāno nirvāṇaṃ sa hi viṃdati |
ādimādhavanāmāhaṃ pūjyaḥ satyayuge mune || 24 ||
[Analyze grammar]

anaṃtamādhavo jñeyastretāyāṃ sarvasiddhidaḥ |
śrīdamādhavasaṃjñohaṃ dvāpare paramārthakṛt || 25 ||
[Analyze grammar]

kalau kalimaladhvaṃsī jñeyohaṃ biṃdumādhavaḥ |
kalau kalmaṣasaṃpannā na māṃ viṃdaṃti mānavāḥ || 26 ||
[Analyze grammar]

mamaiva māyayā mūḍhā bhedavādaparāyaṇāḥ |
mama bhaktiṃ prakurvāṇā ye viśveśaṃ dviṣaṃti vai || 27 ||
[Analyze grammar]

vidviṣo mama te jñeyāḥ piśācapadagāminaḥ |
paiśācīṃ yonimāpyāpi kālabhairavaśāsanāt || 28 ||
[Analyze grammar]

triṃśadvarṣa sahasrāṇi uṣitvā duḥkhasāgare |
viśveśānugrahādeva tato mokṣamavāpnuyuḥ || 29 ||
[Analyze grammar]

tasmāddveṣo na kartavyo viśveśe paramātmani |
viśveśa dveṣiṇāṃ puṃsāṃ prāyaścittaṃ yato nahi || 130 ||
[Analyze grammar]

manasāpi hi viśveśaṃ vidviṣaṃtīha ye'dhamāḥ |
adhyāsateṃdhatāmisraṃ mṛtāstenyatra saṃtatam || 31 ||
[Analyze grammar]

śivaniṃdāparā ye ca ye pāśupataniṃdakāḥ |
vidviṣo mama te jñeyā patato narake'śucau || 32 ||
[Analyze grammar]

aṣṭāviṃśati koṭīṣu narakeṣu krameṇa hi |
kalpaṃ kalpaṃ vaseyuste ye viśveśvaraniṃdakāḥ || 33 ||
[Analyze grammar]

viśveśānugrahaṃ prāpya munehamapi muktidaḥ |
madbhaktaistadviśeṣeṇa sevyo viśveśvaro'niśam || 34 ||
[Analyze grammar]

iyaṃ vārāṇasī jñeyā mune pāśupatasthalī |
tasmātpaśupatiḥ sevyaḥ kāśyāṃ niśreyasārthibhiḥ || 35 ||
[Analyze grammar]

atra paṃcanade tīrthe snāti viśveśvaraḥ svayam |
ūrje sadaiva sagaṇaḥ saskaṃdaḥ saparicchadaḥ || 36 ||
[Analyze grammar]

brahmā savedaḥ samakho brahmāṇyādyāśca mātaraḥ |
saptābdhayaḥ sasaritaḥ snāṃtyūrje dhūtapāpake || 37 ||
[Analyze grammar]

sacetanā hi yāvaṃtastrailokye dehadhāriṇaḥ |
tāvaṃtaḥ snātumāyāṃti kārtike dhūtapāpake || 38 ||
[Analyze grammar]

yairna paṃcanade snātaṃ prāpya kārtikikaṃ śubham |
jalabududavatteṣāṃ vṛthājanma śarīriṇām || 39 ||
[Analyze grammar]

ānaṃdakānanaṃ puṇyaṃ puṇyaṃ pāṃcanadaṃ tataḥ |
tatopi mama sānnidhyamagnibiṃdo mahāmune || 140 ||
[Analyze grammar]

anenaivānumānena viddhi paṃcanadasya vai |
mahimānaṃ mahāprājña sarvatīrthottamottamam || 41 ||
[Analyze grammar]

śrutvāpi yaṃ mahāprājño mahāpāpaiḥ pramucyate |
viṣṇormukhāditi śrutvā sognibiṃdurmahāmuniḥ || 42 ||
[Analyze grammar]

punaḥ praṇamya papraccha biṃdumādhavamacyutam || 43 ||
[Analyze grammar]

agnibiṃduruvāca |
bhagavañchrotumicchāmi biṃdumādhava tadvada |
katidhā tava rūpāṇi kāśyāṃ saṃti janārdana || 44 ||
[Analyze grammar]

bhaviṣyāṇyapi kānīha tāni me kathayācyuta |
yāni saṃpūjyate bhaktāḥ prāpsyaṃti kṛtakṛtyatām || 145 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ caturthe kāśīkhaṃḍa uttarārdhe biṃdumādhavāvirbhāvonāma ṣaṣṭitamo'dhyāyaḥ || 60 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 10

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: