Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

agastya uvāca |
sarvajña hṛdayānaṃda gaurīcuṃbitamūrdhaja |
tārakāṃtaka ṣaḍvaktra tāriṇe bhadrakāriṇe || 1 ||
[Analyze grammar]

sarvajñānanidhe tubhyaṃ namaḥ sarvajñasūnave |
sarvathā jitamārāya kumārāya mahātmane || 2 ||
[Analyze grammar]

kāmārimardhanārīśaṃ vīkṣya kāmakṛtaṃ kila |
yo jigāya kumāropi māraṃ tasmai namostu te || 3 ||
[Analyze grammar]

yaduktaṃ bhavatā skaṃda māyādvijavapurhariḥ |
kāśyāṃ paṃcanadaṃ tīrthamadhyāsātīva pāvanam || 4 ||
[Analyze grammar]

bhūrbhuvaḥsvaḥ pradeśeṣu kāśīparamapāvanam |
tatrāpi hariṇājñāyi tīrthaṃ paṃcanadaṃ param || 5 ||
[Analyze grammar]

kutaḥ paṃcanadaṃ nāma tasya tīrthasya ṣaṇmukha |
kutaśca sarvatīrthebhyastadāsītpāvanaṃ param || 6 ||
[Analyze grammar]

kathaṃ ca bhagavānviṣṇuraṃtarātmā jagatpatiḥ |
sarveṣāṃ jagatāṃ pātā kartā hartā ca līlayā || 7 ||
[Analyze grammar]

arūpo rūpamāpanno hyavyakto vyaktatāṃ gataḥ |
nirākāropi sākāro niṣprapaṃcaḥ prapaṃcabhāk || 8 ||
[Analyze grammar]

ajanmānekajanmā ca tvanāmāsphuṭanāmabhṛt |
nirālaṃbo'khilālaṃbo nirguṇopi guṇāspadam || 9 ||
[Analyze grammar]

ahṛṣīkohṛṣīkeśo pyanaṃghrirapisarvagaḥ |
upasaṃhṛtya rūpaṃ svaṃ sarvavyāpī janārdanaḥ || 10 ||
[Analyze grammar]

sthitaḥ sarvātmabhāvena tīrthe paṃcanade pare |
etadākhyāhi ṣaḍvaktra paṃcavaktrādyathā śrutam || 13 ||
[Analyze grammar]

skaṃda uvāca |
kathayāmi kathāmetāṃ namaskṛtya maheśvaram |
sarvāghaugha praśamanīṃ sarvaśreyovidhāyinīm || 32 ||
[Analyze grammar]

yathā paṃcanadaṃ tīrthaṃ kāśyāṃ prathitimāgatam |
yannāmagrahaṇādeva pāpaṃ yāti sahasradhā || 13 ||
[Analyze grammar]

prayāgopi ca tīrtheśo yatra sākṣātsvayaṃ sthitaḥ |
pāpināṃ pāpasaṃghātaṃ prasahya nijatejasā || 14 ||
[Analyze grammar]

haraṃti sarvatīrthāni prayāgasya balena hi |
tāni sarvāṇi tīrthāni māghe makarage ravau || 15 ||
[Analyze grammar]

pratyabdaṃ nirmalāni syustīrtharāja samāgamāt |
prayāgaścāpi tīrtheṃdraḥ sarvatīrthārpitaṃ malam || 16 ||
[Analyze grammar]

mahāghināṃ mahāghaṃ ca haretpāṃcanadādbalāt |
yaṃ saṃcayati pāpaughamāvarṣaṃ tīrthanāyakaḥ |
tamekamajjanādūrje tyajetpaṃcanade dhruvam || 17 ||
[Analyze grammar]

yathā paṃcanadotpattistathā ca kathayāmyaham |
niśāmaya mahābhāga mitrāvaruṇanaṃdana || 18 ||
[Analyze grammar]

purā vedaśirā nāma munirāsīnmahātapāḥ |
bhṛguvaṃśa samutpanno mūrto veda ivāparaḥ || 19 ||
[Analyze grammar]

tapasyatastasya muneḥ purodṛggocaraṃ gatā |
śucirapsarasāṃ śreṣṭhā rūpalāvaṇyaśālinī || 20 ||
[Analyze grammar]

tasyā darśanamātreṇa parikṣubdhaṃ munermanaḥ |
caskaṃda sa munistūrṇaṃ sātha bhītā varāpsarāḥ || 21 ||
[Analyze grammar]

dūrādeva namaskṛtya tamṛṣiṃ sābhyabhāṣata |
atīva vepamānāṃgī śucistacchāpabhītitaḥ || 22 ||
[Analyze grammar]

nāparādhnomyahaṃ kiṃcinmahogratapasāṃnidhe |
kṣaṃtavyaṃ me kṣamādhāra kṣamārūpāstapasvinaḥ || 23 ||
[Analyze grammar]

munīnāṃ mānasaṃ prāyo yatpadmādapi tanmṛdu |
striyaḥ kaṭhorahṛdayāḥ svarūpeṇaiva sattama || 24 ||
[Analyze grammar]

iti śrutvā vacastasyāḥ śucerapsaraso muniḥ |
vivekasetunā staṃbhīnmahāroṣanadīrayam || 25 ||
[Analyze grammar]

uvāca ca prasannātmā śuce śucirasi dhruvam |
na me'lpopi hi doṣotra na te doṣosti suṃdari || 26 ||
[Analyze grammar]

vahnisvarūpā lalanā navanīta samaḥ pumān |
anabhijñā vadaṃtīti vicārānmahadaṃtaram || 27 ||
[Analyze grammar]

snihyeduddhṛtasāropi vahneḥ saṃsparśamāpya vai |
citraṃ stryākhyā samādānātpumānsnihyati dūrataḥ || 28 ||
[Analyze grammar]

ataḥ śuce na bhetavyaṃ tvayā śuci manogate |
atarkitopasthitayā tvayā ca skhalitaṃ mayā || 29 ||
[Analyze grammar]

skhalanānna tathā hānirakāmāttapaso muneḥ |
yathā kṣaṇāṃdhīkaraṇāddhāniḥ koparayādareḥ || 30 ||
[Analyze grammar]

kopāttapaḥ kṣayaṃ yāti saṃcitaṃ yatsukṛcchrataḥ |
yathābhrapaṭalaṃ prāpya prakāśaḥ puṣpavaṃtayoḥ || 31 ||
[Analyze grammar]

anarthakāriṇaḥ krodhātkvārthānāṃparijṛbhaṇam |
kva vā khalajanotsedhātsādhūnāṃ parivardhanam || 32 ||
[Analyze grammar]

amarṣe karṣati mano manobhū saṃbhavaḥ kutaḥ |
vidhuṃtude tudatyuccairvidhuṃ kutrāsti kaumudī || 33 ||
[Analyze grammar]

jvalato roṣadāvāgneḥ kva vā śāṃtitaroḥ sthitiḥ |
dṛṣṭā kenāpi kiṃ kvāpi siṃhātkalabhasusthatā || 34 ||
[Analyze grammar]

tasmātsarvaprayatnena pratīpaḥ pratighātukaḥ |
caturvargasya dehasya pariheyo vipaścitā || 35 ||
[Analyze grammar]

idānīṃ śṛṇu kalyāṇi kartavyaṃ yattvayā śuce |
amoghabījā hi vayaṃ tadbījamurarī kuru || 36 ||
[Analyze grammar]

etasminrakṣite vīrye pariskanne tvadīkṣaṇāt || tvayā tava bhavitrekaṃ kanyāratnaṃ mahāśuci || 37 ||
[Analyze grammar]

ityuktā tena muninā punarjāteva sāpsarāḥ |
mahāprasāda ityuktvā muneḥ śukramajīgilat || 38 ||
[Analyze grammar]

atha kālena divyastrī kanyāratnamajījanat |
atīva nayanānaṃdi nidhānaṃ rūpasaṃpadām || 39 ||
[Analyze grammar]

tasyaiva vedaśirasa āśrame tāṃ nidhāya sā |
śucirapsarasāṃ śreṣṭhā jagāma ca yathepsitam || 40 ||
[Analyze grammar]

tāṃ ca vedaśirāḥ kanyāṃ snehena samavardhayat |
kṣīreṇa svāśramasthāyā hariṇyā hariṇīkṣaṇām || 41 ||
[Analyze grammar]

munirnāma dadau tasyai dhūtapāpeti cārthavat |
yannāmoccāraṇenāpi kaṃpate pātakāvalī || 42 ||
[Analyze grammar]

sarvalakṣaṇaśobhāḍhyāṃ sarvāvayava suṃdarīm |
munistatyāja notsaṃgātkṣaṇamātramapi kvacit || 43 ||
[Analyze grammar]

dinedine vardhamānāṃ tāṃ paśyanmumude bhṛśam |
kṣīranīradhivadramyāṃ niśi cāṃdramasīṃ kalām || 44 ||
[Analyze grammar]

athāṣṭavārṣikīṃ dṛṣṭvā tāṃ kanyāṃ sa munīśvaraḥ |
kasmai deyeti saṃcitya tāmeva samapṛcchata || 45 ||
[Analyze grammar]

vedaśirā uvāca |
ayi putri mahābhāge dhūtapāpe śubhekṣaṇe |
kasmai dadyāvarāya tvāṃ tvamevākhyāhi taṃ varam || 46 ||
[Analyze grammar]

atisnehārdracittasya janetuśceti bhāṣitam |
niśamya dhūtapāpā sā provāca vinatānanā || 47 ||
[Analyze grammar]

dhūtapāpovāca |
janetaryadyahaṃ deyā suṃdarāya varāya te |
tadā tasmai prayaccha tvaṃ yamahaṃ kathayāmi te || 48 ||
[Analyze grammar]

tubhyaṃ ca rocate tāta śṛṇotvavahito bhavān |
sarvebhyotipavitro yo yaḥ sarveṣāṃ namaskṛtaḥ || 49 ||
[Analyze grammar]

sarve yamabhilaṣyaṃti yasmātsarvasukhodayaḥ |
kadācidyo na naśyeta yaḥ sadaivānuvartate || 50 ||
[Analyze grammar]

ihāmutrāpi yo rakṣenmahāpadudayāddhruvam |
sarve manorathā yasmātparipūrṇā bhavaṃti hi || 51 ||
[Analyze grammar]

dinedine ca saubhāgyaṃ vardhate yasya sannidhau |
nairaṃtaryeṇa yatsevāṃ kurvato na bhayaṃ kvacit || 52 ||
[Analyze grammar]

yannāmagrahaṇādeva kepi vādhāṃ na kurvate |
yadādhāreṇa tiṣṭhaṃti bhuvanāni caturdaśa || 53 ||
[Analyze grammar]

evamādyā guṇā yasya varasya varaceṣṭitam |
tasmai prayaccha māṃ tāta mama tepīhaśarmaṇe || 54 ||
[Analyze grammar]

etacchrutvāpi tā tasyā bhṛśaṃ mudamavāpa ha |
dhanyosmi dhanyā me pūrve yeṣāmaiṣā sutānvaye || 55 ||
[Analyze grammar]

dhruvā hi dhūtapāpāsau yasyā īdṛgvidhā matiḥ |
īdṛgvidhairguṇagaṇairgarimṇā kotra vai bhavet || 56 ||
[Analyze grammar]

athavā sa kathaṃ labhyo vinā puṇyabharodayam |
iti kṣaṇaṃ samādhāya manaḥ sa munipuṃgavaḥ || 57 ||
[Analyze grammar]

jñānena taṃ samālocya varamīdṛgguṇodayam |
dhanyāṃ kanyāṃ babhāṣetha śṛṇu vatse śubhaiṣiṇi || 58 ||
[Analyze grammar]

pitovāca |
varasya ye tvayā proktā guṇā ete vicakṣaṇe |
eṣāṃ guṇānāmādhāro varostīti viniścitam || 59 ||
[Analyze grammar]

paraṃ sa sukhalabhyo na nitarāṃ subhagākṛtiḥ |
tapaḥ paṇena sa krayyaḥ sutīrthavipaṇau kvacit || 60 ||
[Analyze grammar]

tīrthabhāraiḥ sa sulabho na kaulīnyena kanyake |
na vedaśāstrābhyasanairna caiśvaryabalena vai || 61 ||
[Analyze grammar]

na sauṃdaryeṇa vapuṣā na buddhyā na parākramaiḥ |
ekayaiva manaḥ śuddhyā karaṇānāṃ jayena ca || 62 ||
[Analyze grammar]

mahātapaḥ sahāyena damadānadayāyujā |
labhyate sa mahāprājño nānyathā sadṛśaḥ patiḥ || 63 ||
[Analyze grammar]

iti śrutvātha sā kanyā pitaraṃ praṇipatya ca |
anujñāṃ prārthayāmāsa tapase kṛtaniścayā || 64 ||
[Analyze grammar]

skaṃda uvāca |
kṛtānujñā janetrā sā kṣetre paramapāvane |
tapastatāpa paramaṃ yadasādhyaṃ tapasvibhiḥ || 65 ||
[Analyze grammar]

kva sā bālātimṛdvaṃgī kva ca tattādṛśaṃ tapaḥ |
kaṭhoravarṣmasaṃsādhyamaho saccetaso dhṛtiḥ || 66 ||
[Analyze grammar]

dhārāsārā suvarṣāsu mahāvātavatīṣvalam |
śilāsu sāvakāśāsu sā bahvīranayanniśāḥ || 67 ||
[Analyze grammar]

śrutvā garjaravaṃ ghoraṃ dṛṣṭvā vidyuccamatkṛtīḥ |
āsārasīkaraiḥ klinnā na cakaṃpe manākca sā || 68 ||
[Analyze grammar]

taḍitsphuraṃtītvasakṛttamisrāsu tapovane |
yātāyātaṃ karotīva draṣṭuṃ tattapasaḥ sthitim || 69 ||
[Analyze grammar]

tapartureva sākṣācca kumārī kaitavātkila |
paṃcāgnīnparidhāyātra tapasyati tapovane || 70 ||
[Analyze grammar]

jalābhilāṣiṇī bālā na manāgapi sā pibat |
kuśāgratoyapṛṣataṃ paṃcāgniparitāpitā || 71 ||
[Analyze grammar]

romāṃca kaṃcukavatī vepamānatanucchadā |
paryakṣipatkṣapāḥ kṣāmā tapasā haimanīśca sā || 72 ||
[Analyze grammar]

niśīthinīṣu śiśire śrayaṃtī sārasaṃ rasam |
mene sā sārasaiḥ keyamudyatādyeti padminī || 73 ||
[Analyze grammar]

manasvināmapi manorāgatāṃ sṛjate madhau |
tadoṣṭhapallavādrāgo jahre mākaṃdapallavaiḥ || 74 ||
[Analyze grammar]

vasaṃte nivasaṃtī sā vane bālācalaṃmanaḥ |
cakre tapasyapi śrutvā kokilā kākalīravam || 75 ||
[Analyze grammar]

baṃdhujīve'dhararuciṃ kalahaṃse kalāgatīḥ |
nikṣepamiva sā kṣiptvā śaradyāsīttaporatā || 76 ||
[Analyze grammar]

apāstabhogasaṃparkā bhogināṃ vṛttimāśritā |
kṣududbodhanirodhāya dhūtapāpā tapasvinī || 77 ||
[Analyze grammar]

śāṇena maṇivallīḍhā kṛśāpyāyādanarghatām |
tathāpi tapasā kṣāmā didīpe tattanustarām || 78 ||
[Analyze grammar]

nirīkṣya tāṃ tapasyaṃtīṃ vidhiḥ saṃśuddhamānasām |
upetyovāca suprajñe prasannosmi varaṃ vṛṇu || 79 ||
[Analyze grammar]

sā caturvaktramālokya haṃsayānoparisthitam |
praṇamya prāṃjaliḥ prītā provācātha prajāpatim || 80 ||
[Analyze grammar]

dhūtapāpovāca |
pitāmaha varo mahyaṃ yadi deyo varaprada |
sarvebhyaḥ pāvanebhyopi kuru māmatipāvanīm || 81 ||
[Analyze grammar]

sraṣṭā tadiṣṭamākarṇya nitarāṃ tuṣṭamānasaḥ |
pratyuvācātha tāṃ bālāṃ vimalāṃ vimaleṣiṇīm || 82 ||
[Analyze grammar]

brahmovāca |
dhūtapāpe pavitrāṇi yāni saṃtyatra sarvataḥ |
tebhyaḥ pavitramatulaṃ tvamedhi varato mama || 83 ||
[Analyze grammar]

tisraḥ koṭyo'rdhakoṭī ca saṃti tīrthāni kanyake |
divi bhuvyaṃtarikṣe ca pāvanānyuttarottaram || 84 ||
[Analyze grammar]

tāni sarvāṇi tīrthāni tvattanau pratiloma vai |
vasaṃtu mama vākyena bhava sarvātipāvanī || 85 ||
[Analyze grammar]

ityuktvāṃtardadhe vedhāḥ sāpi nirdhūtakalmaṣā |
dhūtapāpoṭajaṃ prāptātho vedaśirasaḥ pituḥ || 86 ||
[Analyze grammar]

kadācittāṃ samālokya khelaṃtīmuṭajājire |
dharmastattapasākṛṣṭaḥ prārthayāmāsa kanyakām || 87 ||
[Analyze grammar]

dharma uvāca |
pṛthuśroṇi viśālākṣi kṣāmodari śubhānane |
krītaḥ svarūpasaṃpattyā tvayāhaṃ dehi me rahaḥ || 88 ||
[Analyze grammar]

nitarāṃ bādhate kāmastvatkṛte māṃ sulocane |
ajñātanāmnā sā tena prārthitetyasakṛdgrahaḥ || 89 ||
[Analyze grammar]

uvāca sā pitā dātā taṃ prārthaya sudurmate |
pitṛpradeyā yatkanyā śrutireṣā sanātanī || 90 ||
[Analyze grammar]

niśamyeti vaco dharmo bhāvinorthasya gauravāt |
punarnibaṃdhayāṃcakre 'padhṛtirdhṛtiśālinīm || 91 ||
[Analyze grammar]

dharma uvāca |
na prārthayehaṃ subhage pitaraṃ tava suṃdari |
gāṃdharveṇa vivāhena kuru me tvaṃ samīhitam || 92 ||
[Analyze grammar]

iti nirbaṃdhavadvākyaṃ sā niśamya kumārikā |
pituḥ kanyāphalaṃditsuḥ punarāheti taṃ dvijam || 93 ||
[Analyze grammar]

are jaḍamate mā tvaṃ punarbrūhīti yāhyataḥ |
ityuktopi kumāryā sa nātiṣṭhanmadanāturaḥ || 94 ||
[Analyze grammar]

tataḥ śaśāpa taṃ bālā prabalā tapaso balāt |
jaḍosi nitarāṃ yasmājjalādhāro nado bhava || 95 ||
[Analyze grammar]

iti śaptastayā sotha tāṃ śaśāpa krudhānvitaḥ |
kaṭhorahṛdaye tvaṃ tu śilā bhava sudurmate || 96 ||
[Analyze grammar]

skaṃda uvāca |
ityanyonyasya śāpena mune dharmo nado'bhavat |
avimukte mahākṣetre khyāto dharmanado mahān || 97 ||
[Analyze grammar]

sāpyāha pitaraṃ trastā svaśilātvasya kāraṇam |
dhyānena dharmaṃ vijñāya muniḥ kanyāmathābravīt || 98 ||
[Analyze grammar]

mā bhaiḥ putri kariṣyāmi tava sarvaṃ śubhodayam |
tacchāpo nānyathā bhūyāccaṃdrakāṃtaśilā bhava || 99 ||
[Analyze grammar]

caṃdrodayamanuprāpya dravībhūtatanustataḥ |
dhunī bhava sute sādhvi dhūtapāpeti viśrutā || 100 ||
[Analyze grammar]

sa ca dharmanadaḥ kanye tava bhartā suśobhanaḥ |
tairguṇaiḥ paripūrṇāṃgo ye guṇāḥ prārthitāstvayā || 1 ||
[Analyze grammar]

anyacca śṛṇu sadbuddhe mamāpi tapaso balāt |
dvairūpyaṃ bhavatorbhāvi prākṛtaṃ ca dravaṃ ca vai || 2 ||
[Analyze grammar]

ityāśvāsya pitā kanyāṃ dhūtapāpāṃ paraṃtapa |
caṃdrakāṃtaśilābhūtāmanujagrāha buddhimān || 3 ||
[Analyze grammar]

tadārabhya mune kāśyāṃ khyāto dharmanado hradaḥ |
dharmo dravasvarūpeṇa mahāpātakanāśanaḥ || 4 ||
[Analyze grammar]

dhunī ca dhūtapāpā sā sarvatīrthamayī śubhā |
harenmahāghasaṃghātānkūlajāniva pādapān || 5 ||
[Analyze grammar]

tatra dharmanade tīrthe dhūtapāpā samanvite |
yadā na svardhunī tatra tadā bradhnastapo vyadhāt || 6 ||
[Analyze grammar]

gabhastimālī bhagavāngabhastīśvara sannidhau |
śīlayanmaṃgalāṃ gaurīṃ tapa ugraṃ cacāra ha || 7 ||
[Analyze grammar]

nāmnā mayūkhādityasya tīrthe tatra tapasyataḥ |
kiraṇebhyaḥ pravavṛte mahāsvedotikhedataḥ || 8 ||
[Analyze grammar]

kiraṇebhyaḥ pravṛttāyā mahāsvedasya saṃtatiḥ |
tataḥ sā kiraṇānāma jātā puṇyā taraṃgiṇī || 9 ||
[Analyze grammar]

mahāpāpāṃdhatamasaṃ kiraṇākhyā taraṃgiṇī |
dhvaṃsayetsnānamātreṇa militā dhūtapāpayā || 110 ||
[Analyze grammar]

ādau dharmanadaḥ puṇyo miśrito dhūtapāpayā |
yayā dhūtāni pāpāni sarvatīrthīkṛtātmanā || 11 ||
[Analyze grammar]

tatopi militāgatya kiraṇā raviṇaidhitā |
yannāmasmaraṇādeva mahāmohoṃdhatāṃ vrajet || 12 ||
[Analyze grammar]

kiraṇā dhūtapāpe ca tasmindharmanade śubhe |
sravaṃtyau pāpasaṃhartryau vārāṇasyāṃ śubhadrave || 13 ||
[Analyze grammar]

tato bhāgīrathī prāptā tena dailīpinā saha |
bhāgīrathī samāyātā yamunā ca sarasvatī || 14 ||
[Analyze grammar]

kiraṇā dhūtapāpā ca puṇyatoyā sarasvatī |
gaṃgā ca yamunā caiva paṃcanadyotra kīrtitāḥ || 15 ||
[Analyze grammar]

ataḥ paṃcanadaṃ nāma tīrthaṃ trailokyaviśrutam |
tatrāpluto na gṛhṇīyāddehaṃ nā pāṃcabhautikam || 16 ||
[Analyze grammar]

asminpaṃcanadīnāṃ ca saṃbhedeghaughabhedini |
snānamātrātprayātyeva bhittvā brahmāṃḍamaṃḍapam || 17 ||
[Analyze grammar]

tīrthāni saṃti bhūyāṃsi kāśyāmatra padepade |
 na paṃcanadatīrthasya koṭyaṃśena samānyapi || 18 ||
[Analyze grammar]

prayāge māghamāse tu samyaksnātasya yatphalam |
tatphalaṃ syāddinaikena kāśyāṃ paṃcanade dhruvam || 19 ||
[Analyze grammar]

snātvā paṃcanade tīrthe kṛtvā ca pitṛtarpaṇam |
biṃdumādhavamabhyarcya na bhūyo janmabhāgbhavet || 120 ||
[Analyze grammar]

yāvatsaṃkhyāstilādattāḥ pitṛbhyo jalatarpaṇe |
puṇye paṃcanade tīrthe tṛptiḥ syāttāvadābdikī || 21 ||
[Analyze grammar]

śraddhayā yaiḥ kṛtaṃ śrāddhaṃ tītheṃ paṃcanade śubhe |
teṣāṃ pitāmahā muktā nānāyoni gatā api || 22 ||
[Analyze grammar]

yamaloke pitṛgaṇairgātheyaṃ parigīyate |
mahimānaṃ pāṃcanadaṃ dṛṣṭvā śrāddhavidhānataḥ || 23 ||
[Analyze grammar]

asmākamapi vaṃśyotra kaścicchrāddhaṃ kariṣyati |
kāśyāṃ paṃcanadaṃ prāpya yena mucyāmahe vayam || 24 ||
[Analyze grammar]

iyaṃ gāthā pratidinaṃ śrāddhadevasya sannidhau |
pitṛbhiḥ parigīyeta kāśyāṃ paṃcanadaṃ prati || 25 ||
[Analyze grammar]

tatra paṃcanade tīrthe yatkiṃciddīyate vasu |
kalpakṣayepi na bhavettasya puṇyasya saṃkṣayaḥ || 26 ||
[Analyze grammar]

vaṃdhyāpi varṣaparyaṃtaṃ snātvā paṃcanade hrade |
samarcya maṃgalāṃ gauṃrīṃ putraṃ janayati dhruvam || 27 ||
[Analyze grammar]

jalaiḥ pāṃcanadaiḥ puṇyairvāsasā pāriśodhitaiḥ |
mahāphalamavāpnoti snapayitveṣṭadevatām || 28 ||
[Analyze grammar]

paṃcāmṛtānāṃ kalaśairaṣṭottaraśatonmitaiḥ |
tulitodhikatāṃ yāto biṃduḥ paṃcanadāṃbhasaḥ || 29 ||
[Analyze grammar]

paṃcakūrcena pītena yātra śuddhirudāhṛtā |
sā śuddhiḥ śraddhayā prāśya biṃduṃ pāṃcanadāṃbhasaḥ || 130 ||
[Analyze grammar]

bhavedavabhṛthasnānādrājasūyāśvamedhayoḥ |
yatphalaṃ tacchataguṇaṃ snānātpāṃcanadāṃbhasā || 31 ||
[Analyze grammar]

rājasūyāśvamedhau ca bhavetāṃ svargasādhanam |
ābrahmaghaṭikādvaṃdvaṃ muktyai pāṃcanadāplutiḥ || 32 ||
[Analyze grammar]

svargarājyābhiṣekopi na tathā saṃmataḥ satām |
abhiṣekaḥ pāṃcanado yathānalpasukhapradaḥ || 33 ||
[Analyze grammar]

varaṃ vārāṇasīṃ prāpya bhṛtyaḥ paṃcanadokṣiṇām |
nānyatra sevakībhūta bhūpakoṭirnareśvaraḥ || 34 ||
[Analyze grammar]

yairna paṃcanade snātaṃ kārtike pāpahāriṇi |
te'dyāpi garbhe tiṣṭhaṃti punaste garbhavāsinaḥ || 35 ||
[Analyze grammar]

kṛte dharmanadaṃ nāma tretāyāṃ dhūtapāpakam |
dvāpare biṃdutīrthaṃ ca kalau paṃcanadaṃ smṛtam || 36 ||
[Analyze grammar]

śataṃ samāstapastaptvā kṛte yatprāpyate phalam |
tatkārtike paṃcanade sakṛtsnānena labhyate || 37 ||
[Analyze grammar]

iṣṭāpūrteṣu dharmeṣu yāvajanmakṛteṣu yat |
anyatra syātphalaṃ tatsyādūrje dharmanadāplavāt || 38 ||
[Analyze grammar]

na dhūtapāpa sadṛśaṃ tīrthaṃ kvāpi mahītale |
yadekasnānato naśyedaghaṃ janmatrayārjitam || 39 ||
[Analyze grammar]

biṃdutīrthe naro dattvā kāṃcanaṃ kṛṣṇalonmitam |
na daridro bhavetkvāpi na svarṇena viyujyate || 140 ||
[Analyze grammar]

gobhūtilahiraṇyāśva vāsonnasragvibhūṣaṇam |
yatkiṃcidbiṃdutīrthetra dattvākṣayamavāpnuyāt || 41 ||
[Analyze grammar]

ekāmapyāhutiṃ dattvā samiddhegnau vidhānataḥ |
puṇye dharmanade tīrthe koṭihomaphalaṃ labhet || 42 ||
[Analyze grammar]

na paṃcanadatīrthasya mahimānamanaṃtakam |
kopi varṇayituṃ śaktaścaturvarga śubhaukasaḥ || 43 ||
[Analyze grammar]

śrutvākhyānamidaṃ puṇyaṃ śrāvayitvāpi bhaktitaḥ |
sarvapāpaviśuddhātmā viṣṇuloke mahīyate || 44 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ caturtheṃ kāśīkhaṃḍa uttarārdhe paṃcanadāvirbhāvo nāmaikonaṣaṣṭitamo'dhyāyaḥ || 59 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 9

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: