Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

skaṃda uvāca |
atheśājñāṃ samādāya gajavaktraḥ pratasthivān |
śaṃbhoḥ kāśyāgamopāyaṃ ciṃtayanmaṃdarādritaḥ || 1 ||
[Analyze grammar]

prāpya vārāṇasīṃ tūrṇamāśu syaṃdanago vibhuḥ |
vāḍavīṃ mūrtimālaṃbya prāviśacchakunaiḥ stutaḥ || 2 ||
[Analyze grammar]

nakṣatrapāṭhako bhūtvā vṛddhaḥ pratyavarodhagaḥ |
cacāra madhye nagaraṃ paurāṇāṃ prītimāvahan || 3 ||
[Analyze grammar]

svayameva niśābhāge svapnaṃ saṃdarśayannṛṇām |
prātasteṣāṃ gṛhāngatvā teṣāṃ vakti balābalam || 4 ||
[Analyze grammar]

bhavadbhiradya rātrau yaddṛṣṭaṃ svapnaviceṣṭitam |
bhavatkautūhalotpattyai tadeva kathayāmyaham || 5 ||
[Analyze grammar]

svapatā bhavatā rātrau turye yāme mahāhradaḥ |
adarśi tatra ca bhavānmajjanmajjaṃstaṭaṃgataḥ || 6 ||
[Analyze grammar]

tadaṃbupicchile paṃke magnonmagnosi bhūriśaḥ |
duḥsvapnasyāsya ca mahānvipākoti bhayapradaḥ || 7 ||
[Analyze grammar]

kāṣāyavasano muṃḍaḥ praikṣyaho bhavatāpi yaḥ |
paritāpaṃ mahāneṣa janayiṣyati dāruṇam || 8 ||
[Analyze grammar]

rātrau sūryagraho dṛṣṭo mahāniṣṭakaro dhruvam |
aiṃdradhanurdvayaṃ rātrau yadaloki na tacchubham || 9 ||
[Analyze grammar]

pratīcyāṃ ravirāgatya prodyaṃtaṃ vyomni śītagum |
pātayāmāsa bhūpṛṣṭhe tadrājyabhayasūcakam || 10 ||
[Analyze grammar]

yugapatketuyugalaṃ yudhyamānaṃ parasparam |
yadadarśi na tadbhadraṃ rāṣṭrabhaṃgāya kevalam || 11 ||
[Analyze grammar]

viśīryatkeśadaśanaṃ nīyamānaṃ ca dakṣiṇe |
ātmānaṃ yatsamadrākṣīḥ kuṭuṃbasyāpi bhīṣaṇam || 12 ||
[Analyze grammar]

prāsādadhvajabhaṃgoyastvayaikṣata niśākṣaye |
rājyakṣayakaraṃ viddhi mahotpātāya niścitam || 13 ||
[Analyze grammar]

nagarī plāvitā svapne taraṃgaiḥ kṣīranīradheḥ |
pakṣaistricaturaiḥ śaṃke mahāśaṃkāṃ puraukasām || 14 ||
[Analyze grammar]

svapne vānarayānena yattvamūḍhosi dakṣiṇām |
atastadvaṃcanopāyaḥ puratyāgo mahāmate || 15 ||
[Analyze grammar]

rudatī yā tvayā dṛṣṭā mahilaikā niśātyaye |
muktakeśī vivasanā sā nārī śrīrivodgatā || 16 ||
[Analyze grammar]

devālayasya kalaśo yattvayā vīkṣitaḥ patan |
dinaiḥ katipayaireva rājyabhaṃgo bhaviṣyati || 17 ||
[Analyze grammar]

purī parivṛtā svapne mṛgayūthaiḥ samaṃtataḥ |
rorūyamāṇairatyarthaṃ māsenaivodvasī bhavet || 18 ||
[Analyze grammar]

ātāyiyūkagṛdhrādyaiḥ purīmuparicāribhiḥ |
sūcyatetyāhitaṃ kiṃciddhruvamatra nivāsinām || 19 ||
[Analyze grammar]

svapnotpātāniti bahūñśaṃsañśaṃsannitastataḥ |
bahūnuccāṭayāṃcakre sa vighneśaḥ puraukasaḥ || 20 ||
[Analyze grammar]

keṣāṃcitpurato vādīdgrahacāraṃ pradarśayan |
ekarāśisthitāḥ sauri sitabhaumā na śobhanāḥ || 21 ||
[Analyze grammar]

soyaṃ dhūmagraho vyomni bhittvā saptarṣimaṃḍalam |
prayātaḥ paścimāmāśāṃ sa nāśāya viśāṃpateḥ || 22 ||
[Analyze grammar]

aticāragato maṃdaḥ punarvakrādhva saṃsthitaḥ |
pāpagrahasamāyukto na yuktoyamiheṣyate || 23 ||
[Analyze grammar]

vyatīte vāsare yoyaṃ bhūkaṃpaḥ samapadyata |
kaṃpaṃ janayate'tīva hṛdo mepi puraukasaḥ || 24 ||
[Analyze grammar]

udīcyādakṣiṇāśāyāṃ yeyamulkā pradhāvitā |
vilīnā ca viyatyeva sa nirghātaṃ na sā śubhā || 25 ||
[Analyze grammar]

unmūlito mahāmūlo mahānilarayeṇa yaḥ |
catvare caityavṛkṣoyaṃ mahotpātaṃ praśaṃsati || 26 ||
[Analyze grammar]

sūryodayamanuprāpya prācyāṃ śuṣkatarūpari |
karaṭo rāraṭītyeṣa kaṭūtkaṭa bhayapradaḥ || 27 ||
[Analyze grammar]

madhye vipaṇi yatūrṇaṃ kauciccāraṇyacāriṇau |
mṛgau mṛgayatāṃ yātau paurāṇāṃ purato'hitau || 28 ||
[Analyze grammar]

rasālaśālamukulaṃ vīkṣyate yaccharadyadaḥ |
mahākālabhayaṃ manyepyakālepi puraukasām || 29 ||
[Analyze grammar]

sādhvasaṃjanayitveti keciduccāṭitāḥ puraḥ |
tena vighnakṛtāpaurāḥ kapaṭadvijarūpiṇā || 30 ||
[Analyze grammar]

atha madhyevarodhaṃ sa praviśya nijamāyayā |
dṛṣṭārthameva kathayanstrīṇāṃ visraṃbhabhūrabhūt || 31 ||
[Analyze grammar]

tava putraśataṃ jajñe saptonaṃ śubhalakṣaṇe |
teṣvekasturagārūḍho bāhyālyāṃ patito mṛtaḥ || 32 ||
[Analyze grammar]

aṃtarvatnī tviyaṃ kanyā janayiṣyati śobhanām |
eṣā hi durbhagā pūrvaṃ sāṃprataṃ subhagā'bhavat || 33 ||
[Analyze grammar]

asau hi rājño rājñīnāmatyaṃtamihavallabhā |
muktālaṃkṛtiretasyai rājñā dattā nijorasaḥ || 34 ||
[Analyze grammar]

paṃcasaptadinānyeva jātānītīha tarkyate |
asyai rājñā prasādena grāmau dātumudīritau || 35 ||
[Analyze grammar]

iti dṛṣṭārthakathanai rājñīmānyobhavaddvijaḥ |
varṇayaṃti ca tā rājñaḥ parokṣepi guṇānbahūn || 36 ||
[Analyze grammar]

aho yādṛgasau vipraḥ sarvatrātivicakṣaṇaḥ |
suśīlaśca surūpaśca satyavāṅmitabhāṣaṇaḥ || 37 ||
[Analyze grammar]

alolupa udāraśca sadācāro jiteṃdriyaḥ |
api svalpena saṃtuṣṭaḥ pratigrahaparāṅmukhaḥ || 38 ||
[Analyze grammar]

jitakrodhaḥ prasannāsyastvanasūyuravaṃcakaḥ |
kṛtajñaḥ prītisumukhaḥ parivādaparāṅmukhaḥ || 39 ||
[Analyze grammar]

puṇyopadeṣṭā puṇyātmā sarvavrataparāyaṇaḥ |
śuciḥ śucicaritraśca śrutismṛtiviśāradaḥ || 40 ||
[Analyze grammar]

dhīraḥ puṇyetihāsajñaḥ sarvadṛksarvasaṃmataḥ |
kalākalāpakuśalo jyotiḥśāstraviduttamaḥ || 41 ||
[Analyze grammar]

kṣamī kulīno'kṛpaṇo bhoktā nirmalamānasaḥ |
ityādi guṇasaṃpannaḥ kopi kvāpi na dṛggataḥ || 42 ||
[Analyze grammar]

itthaṃ tāstadguṇagrāmaṃ varṇayaṃtyaḥ padepade |
kālaṃ vinodayaṃti sma aṃtaḥpuracarāḥ striyaḥ || 43 ||
[Analyze grammar]

ekadāvasaraṃ prāpya divodāsasya bhūbhujaḥ |
rājñī līlāvatī nāma rājñe taṃ vinyavedayat || 44 ||
[Analyze grammar]

rājanvṛddho guṇairvṛddho brāhmaṇaḥ suvicakṣaṇaḥ |
ekosti sa tu draṣṭavyo mūrto brahmanidhiḥ paraḥ || 45 ||
[Analyze grammar]

rājñī rājñā kṛtānujñā sakhīṃ preṣya vicakṣaṇām |
ānināya ca taṃ vipraṃ brāhmaṃ teja ivāṃgavat || 46 ||
[Analyze grammar]

rājāpi dūrādāyāṃtaṃ ta vilokyamahīsuram |
yatrākṛtirguṇāstatra jaharṣeti vadanhṛdi || 47 ||
[Analyze grammar]

padairdvitrairnṛpatinā kṛtābhyutthānasatkṛtiḥ |
caturnigamajābhiḥ sa tamāśīrbhiranaṃdayat || 48 ||
[Analyze grammar]

kṛtapraṇāmo rājñā sa sādaraṃ dattamāsanam |
bhejetha kuśalaṃ pṛṣṭaḥ sa rājñā tena bhūpatiḥ || 49 ||
[Analyze grammar]

parasparaṃ kuśalinau kuśalau ca kathāgame |
praśnottarābhyāṃ saṃtuṣṭau dvijavarya kṣamābhṛtau || 50 ||
[Analyze grammar]

kathāvasāne rājñātha gehaṃ visasṛje dvijaḥ |
labdhamānamahāpūjaḥ sa svamāśramamāviśat || 51 ||
[Analyze grammar]

gate'tha svāśramaṃ vipre divodāso nareśvaraḥ |
līlāvatyāḥ puro vipraṃ varṇayāmāsa bhūriśaḥ || 52 ||
[Analyze grammar]

mahādevi mahāprājñe līlāvati guṇapriye |
yathāśaṃsi tathā viprastatopi guṇavattaraḥ || 53 ||
[Analyze grammar]

atītaṃ vetti sakalaṃ vartamānamavaiti ca |
praṣṭavyaḥ prātarāhūya bhaviṣyaṃ kiṃcideṣa vai || 54 ||
[Analyze grammar]

mahāvibhava saṃbhārairmahābhogairanekadhā |
vyuṣṭāyāṃ sa nṛpo rātryāṃ prātarāhūtavāndvijam || 55 ||
[Analyze grammar]

satkṛtya taṃ dvijaṃ bhaktyā dukūlādi pradānataḥ |
ekāṃte taṃ dvijaṃ rājā papraccha nijahṛtsthitam || 56 ||
[Analyze grammar]

rājovāca |
dvijavaryo bhavānekaḥ pratibhātīti niścitam |
yathātattvavatī te dhīrna tathānyasya me matiḥ || 57 ||
[Analyze grammar]

dṛṣṭvā tvāṃ tu mahāprājñaṃ śāṃtaṃ dāṃtaṃ taponidhim |
kiṃcitpraṣṭumanā vipra tadākhyāhi yathārthavat || 58 ||
[Analyze grammar]

śāsiteyaṃ mayā pṛthvī na tathānyaistu pārthivaiḥ |
yāvadbhūti mayā bhuktā divyā bhogā anekadhā || 59 ||
[Analyze grammar]

nijaurasebhyopyadhikaṃ rātriṃdivamataṃdritam |
vinirjitya haṭhādduṣṭānprajeyaṃ paripālitā || 60 ||
[Analyze grammar]

dvijapādārcanātkiṃcitsukṛtaṃ vedmi nāparam |
anenāparikathyena kathiteneha kiṃ mama || 61 ||
[Analyze grammar]

nirvismamiva me cetaḥ sāṃprataṃ sarvakarmasu |
vicāryārya śubhodarkamata ākhyāhi sattama || 62 ||
[Analyze grammar]

dvija uvāca |
api svalpataraṃ kṛtyaṃ yadbhavedbhūbhujāmiha |
ekāṃte tattu pṛṣṭena vaktavyaṃ sudhiyā sadā || 63 ||
[Analyze grammar]

amātyenāpyapṛṣṭena na vaktavyaṃ nṛpāgrataḥ |
mahāpamānabhītena stokamapyatra kiṃcana || 64 ||
[Analyze grammar]

pṛṣṭaścetkathayāmīha mā tatra kuru saṃśayam |
tatkṛte tava gaṃtā vai mano nirvedakāraṇam || 65 ||
[Analyze grammar]

śṛṇu rājanmahābuddhe nāyathārthaṃ bravīmyaham |
vikrāṃtosyatiśūrosi bhāgyavānasi sarvadā || 66 ||
[Analyze grammar]

puṇyena yaśasā buddhyā saṃpannosti bhavānyathā |
manye tathāmarāvatyāṃ tridaśeśopi naiva hi || 67 ||
[Analyze grammar]

sudhiyā tvāṃ guruṃ manye prasādena sudhākaram |
tejasāsti bhavānarkaḥ pratāpenāśuśukṣaṇiḥ || 68 ||
[Analyze grammar]

prabhaṃjano balenāsi śrīdosi śrīsamarpaṇaiḥ |
śāsanena bhavānrudro nirṛtistvaṃ raṇāṃgaṇe || 69 ||
[Analyze grammar]

duṣṭapāśayitā pāśī yamo niyamane'satām |
iṃdanāttvaṃ maheṃdrosi kṣamayā tvamasi kṣamā || 70 ||
[Analyze grammar]

maryādayā bhavānabdhirmahattve himavānasi |
bhārgavo rājanītyāsi rājyena manunā samaḥ || 71 ||
[Analyze grammar]

saṃtāpahartāṃbudavatpavitro gāṃganāmavat |
sarveṣāmeva jaṃtūnāṃ kāśīva sugatipradaḥ || 72 ||
[Analyze grammar]

rudraḥ saṃhārarūpeṇa pālanena caturbhujaḥ |
vidhivattvaṃ vidhātāsi bhāratī te mukhāṃbuje || 73 ||
[Analyze grammar]

tvatpāṇipadme kamalā tvatkrodhesti halāhalaḥ |
amṛtaṃ tava vāgeva tvadbhujāvaśvinīsutau || 74 ||
[Analyze grammar]

tatkiṃ yattvayi bhūjānau sarvadevamayo hyasi |
tasmāttava śubhodarko mayā jñātosti tattvataḥ || 75 ||
[Analyze grammar]

ārabhyādya dinādbhūpa brāhmaṇo'ṣṭādaśehani |
udīcyaḥ kaścidāgatya dhruvaṃ tvāmupadekṣyati || 76 ||
[Analyze grammar]

tasya vākyaṃ tvayā rājankartavyamavicāritam |
tataste hṛtsthitaṃ sarvaṃ setsyatyeva mahāmate || 77 ||
[Analyze grammar]

ityuktvā pṛcchya rājānaṃ labdhānujño dvijottamaḥ |
viveśa svāśramaṃ tuṣṭo nṛpopyāścaryavānabhūt || 78 ||
[Analyze grammar]

itthaṃ vighnajitā sarvā purī svātmavaśīkṛtā |
sapaurā sāvarodhā ca sanṛpā nijamāyayā || 79 ||
[Analyze grammar]

kṛtakṛtyamivātmānaṃ tato matvā sa vighnajit |
vidhāya bahudhātmānaṃ kāśyāṃ sthitimavāpa ca || 80 ||
[Analyze grammar]

yadā sa na divodāsaḥ prāgāsītkuṃbhasaṃbhava |
tadātanaṃ nijaṃ sthānamalaṃcakre gaṇādhipaḥ || 81 ||
[Analyze grammar]

divodāse narapatau viṣṇunoccāṭite sati |
punarnavīkṛtāyāṃ ca nagaryāṃ viśvakarmaṇā || 82 ||
[Analyze grammar]

svayamāgatya devena maṃdarātsuṃdarāṃ purīm |
vārāṇasīṃ prathamatastuṣṭuve gaṇanāyakam || 83 ||
[Analyze grammar]

agastya uvāca |
kathaṃ stuto bhagavatā devadevena vighnajit |
kathaṃ ca bahudhātmānaṃ sa cakāra vināyakaḥ || 84 ||
[Analyze grammar]

kenakena sa vai nāmnā kāśipuryāṃ vyavasthitaḥ |
iti sarvaṃ samāsena kathayasva ṣaḍānana || 85 ||
[Analyze grammar]

ityudīritamākarṇya kuṃbhayoneḥ ṣaḍānanaḥ |
yathāvatkathayāmāsa gaṇarāja kathāṃ śubhām || 86 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ caturthe kāśīkhaṃḍa uttarārddhe gaṇeśamāyā prapaṃco nāma ṣaṭpaṃcāśattamo'dhyāyaḥ || 56 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 6

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: