Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
pārāśaryamune vyāsa kumāraḥ kuṃbhajanmane |
yadāvadatkathāmetāṃ tadā kva drupadātmajā || 1 ||
[Analyze grammar]

vyāsa uvāca |
purāṇasaṃhitāṃ sūta brūte traikālikīṃ kathām |
saṃdeho nātra kartavyo yatastadgocarokhilam || 2 ||
[Analyze grammar]

skaṃda uvāca |
ākarṇaya mune pūrvaṃ paṃcavaktro haraḥ svayam |
pṛthivyāṃ paṃcadhā bhūtvā prādurāsījjagaddhitaḥ || 3 ||
[Analyze grammar]

umāpi ca jagaddhātrī drupadasya mahībhujaḥ |
yajato vahnikuṃḍācca prāduścakreti suṃdarī || 4 ||
[Analyze grammar]

paṃcāpi pāṃḍutanayāḥ sākṣādrudravapurdharāḥ |
avateruriha svargādduṣṭasaṃhārakārakāḥ || 5 ||
[Analyze grammar]

nārāyaṇopi kṛṣṇatvaṃ prāpya tatsāhacaryakṛt |
udvṛttavṛttaśamanaḥ sadvṛttasthitikārakaḥ || 6 ||
[Analyze grammar]

pratapaṃtaḥ pṛthivyāṃ te pārthāśceruḥ pṛthakpṛthak |
udayānudayau tasminsaṃpadāṃ vipadāmapi || 7 ||
[Analyze grammar]

kadācitte mahāvīrā bhrātṛvyapratipāditām |
vipattimāpya mahatīṃ babhūvuḥ kānanaukasaḥ || 8 ||
[Analyze grammar]

pāṃcālyapi ca tatpatnī pativyasanatāpitā |
dharmajñā prāpya tanvaṃgī bradhnamārādhayadbhṛśam || 9 ||
[Analyze grammar]

ārādhitotha savitā tayā drupadakanyayā |
sadarvī sapidhānāṃ ca sthālikāmakṣayāṃ dadau || 10 ||
[Analyze grammar]

uvāca ca prasannātmā bhāskaro drupadātmajām || 23 ||
[Analyze grammar]

ārādhayaṃtīṃ bhāvena sarvatra śucimānasām || 11 ||
[Analyze grammar]

sthālyaitayā mahābhāge yāvaṃto'nnārthino janāḥ |
tāvaṃtastṛptimāpsyaṃti yāvacca tvaṃ na bhokṣyase || 12 ||
[Analyze grammar]

bhuktāyāṃ tvayi riktaiṣā pūrṇabhaktā bhavipyati |
rasavadvyaṃjananidhiricchābhakṣyapradāyinī || 13 ||
[Analyze grammar]

itthaṃ varastayā labdhaḥ kāśyāmādityato mune |
aparaśca varo dattastasyai devena bhāsvatā || 14 ||
[Analyze grammar]

raviruvāca |
viśveśāddakṣiṇebhāge yo māṃ tvatpurataḥ sthitam |
ārādhayiṣyati naraḥ kṣudbādhā tasya naśyati || 15 ||
[Analyze grammar]

anyaśca me varo datto viśveśena pativrate |
tapasā parituṣṭena taṃ niśāmaya vacmi te || 16 ||
[Analyze grammar]

prāgrave tvāṃ samārādhya yo māṃ drakṣyati mānavaḥ |
tasya tvaṃ duḥkhatimiramapānuda nijaiḥ karaiḥ || 17 ||
[Analyze grammar]

ato dharmāpriye nityaṃ prāpya viśveśvarādvaram |
kāśīsthitānāṃ jaṃtūnāṃ nāśayāmyaghasaṃcayam || 18 ||
[Analyze grammar]

ye māmatra bhajiṣyaṃti mānavāḥ śraddhayānvitāḥ |
tvadvarodyatapāṇiṃ ca teṣāṃ dāsyāmi ciṃtitam || 19 ||
[Analyze grammar]

bhavatīṃ matsamīpasthāṃ yudhiṣṭhirapativratām |
viśveśāddakṣiṇebhāge daṃḍapāṇeḥ samīpataḥ || 20 ||
[Analyze grammar]

yercayiṣyaṃti bhāvena puruṣā vāstriyopi vā |
teṣāṃ kadācinno bhāvi bhayaṃ priyaviyogajam || 21 ||
[Analyze grammar]

na vyādhijaṃ bhayaṃ kvāpi na kṣuttṛḍdoṣasaṃbhavam |
draupadīkṣaṇataḥ kāśyāṃ tava dharmapriyenaghe || 22 ||
[Analyze grammar]

iti dattvā varāndeva ādityaḥ sarvadaḥ satām |
śaṃbhumārādhayāmāsa dharmaṃ draupadyupāyayau || 23 ||
[Analyze grammar]

ādityasya kathāmetāṃ draupadyārādhitasya vai |
yaḥ śroṣyati naro bhaktyā tasyainaḥ kṣayameṣyati || 24 ||
[Analyze grammar]

skaṃda uva |ca |
draupadādityamāhātmyaṃ saṃkṣepātkathitaṃ mayā |
mayūkhādityamāhātmyaṃ śṛṇvidānīṃ ghaṭodbhava |||| 25 ||
[Analyze grammar]

purā paṃcanade tīrthe triṣulokeṣu viśrute |
sahasraraśmirbhagavāṃstapastepe sudāruṇam || 26 ||
[Analyze grammar]

pratiṣṭhāpya mahāliṃgaṃ gabhastīśvara saṃjñitam |
gaurīṃ ca maṃgalā nāmnīṃ bhaktamaṃgaladāṃ sadā || 27 ||
[Analyze grammar]

divyavarṣasahasraṃ tu śatena guṇitaṃ mune |
ārādhayañśivaṃ somaṃ somārdhakṛtaśekharam || 28 ||
[Analyze grammar]

svarūpatastu tapanastrilokītāpanakṣamaḥ |
tatotitīvra tapasā jajvāla nitarāṃ mune || 29 ||
[Analyze grammar]

mayūkhaistatra savitustrailokyadahanakṣamaiḥ |
tataṃ samastaṃ tatkāle dyāvābhūmyoryadaṃtaram || 30 ||
[Analyze grammar]

vaimānikairviṣṇupade tatyaje ca gatāgatam |
tīvre pataṃgamahasi pataṃgatvabhayādiva || 31 ||
[Analyze grammar]

mayūkhā eva dṛśyaṃte tiryagūrdhvamadhopi ca |
ādityasya na cādityo nīpapuṣpasthiteriva || 32 ||
[Analyze grammar]

tasyavai mahasāṃ rāśestaporāśestaporciṣām |
cakaṃpe sādhvasāttīvrā trailokyaṃ sacarācaram || 33 ||
[Analyze grammar]

sūrya ātmāsya jagato vedeṣu paripaṭhyate |
sa eva cejvālayitā ko nastrātā bhavediha || 34 ||
[Analyze grammar]

jagaccakṣurasau sūryo jagadātmaiṣa bhāskaraḥ |
jagadyoyanmṛtaprāyaṃ prātaḥprātaḥ prabodhayet || 35 ||
[Analyze grammar]

tamoṃdhakūpapatitamudyanneṣa dinedine |
prasārya paritaḥ pāṇīnprāṇijātaṃ samuddharet || 36 ||
[Analyze grammar]

udite'trodimo nityamastaṃ yātyastamāpnumaḥ |
udaye'nudaye tasmādasmākaṃ kāraṇaṃ raviḥ || 37 ||
[Analyze grammar]

iti vyākulitaṃ viśvaṃ paśyanviśveśvaraḥ svayam |
viśvatrātā varaṃ dātuṃ saṃjagme tigmaraśmaye || 38 ||
[Analyze grammar]

mayūkhamālinaṃ śaṃbhurālokyāti suniścalam |
samādhi vismṛtātmānaṃ visismāya tapaḥ prati || 39 ||
[Analyze grammar]

uvāca ca prasannātmā śrīkaṃṭhaḥ praṇatārtihṛt |
alaṃ taptvā varaṃ brūhi dyumaṇe mahasāṃ nidhe || 40 ||
[Analyze grammar]

niruddheṃdriyavṛttitvādbradhno dhyānasamādhinā |
na jagrāha vacaḥ śaṃbhordvitriruktopyakarṇavat || 41 ||
[Analyze grammar]

kāṣṭhībhūtaṃ tu taṃ jñātvā śivaḥ pasparśa pāṇinā |
mahātapaḥ samudbhūta saṃtāpāmṛtavarṣiṇā || 42 ||
[Analyze grammar]

tata unmīlayāṃcakre locane viśvalocanaḥ |
tasyodayamiva prāpya prage paṃkajinīvanī || 43 ||
[Analyze grammar]

parivyapetasaṃtāpastapanaḥ sparśanādvibhoḥ |
avagrahitasasyaśrīrullalāsa yathāṃbudāt || 44 ||
[Analyze grammar]

mitro netrātithīkṛtya tryakṣaṃ pratyakṣamagrataḥ |
daṃḍavatpraṇanāmoccaistuṣṭāva ca pinākinam || 45 ||
[Analyze grammar]

raviruvāca |
devadeva jagatāṃpate vibho bharga bhīma bhava caṃdrabhūṣaṇa |
bhūtanātha bhavabhītihāraka tvāṃ natosmi natavāṃchitaprada || 46 ||
[Analyze grammar]

caṃdracūḍamṛḍa dhūrjaṭe hara tryakṣa dakṣa śatataṃtuśātana |
śāṃtaśāśvata śivāpate śiva tvāṃ natosmi natavāṃchitaprada || 47 ||
[Analyze grammar]

nīlalohita samīhitārtha dahe dvyekalocana virūpalocana |
vyomakeśapaśupāśanāśana tvāṃ natosmi natavāṃchitaprada || 48 ||
[Analyze grammar]

vāmadevaśitikaṃṭhaśūlabhṛccaṃdraśekhara phaṇīṃdrabhūṣaṇa |
kāmakṛtpaśupate maheśvara tvāṃ natosmi natavāṃchitaprada || 49 ||
[Analyze grammar]

tryaṃbaka tripurasūdaneśvara trāṇakṛttrinayanatrayīmaya |
kālakūṭa dalanāṃtakāṃtaka tvāṃ natosmi natavāṃchitaprada || 50 ||
[Analyze grammar]

śarvarīrahitaśarvasarvagasvargamārgasukhadāpavargada |
aṃdhakāsuraripo kapardabhṛttvāṃ natosmi natavāṃchitaprada || 51 ||
[Analyze grammar]

śaṃkarogragirijāpate pate viśvanāthavidhiviṣṇu saṃstuta |
vedavedyaviditā'khileṃgi tatvāṃ natosmi natavāṃchitaprada || 52 ||
[Analyze grammar]

viśvarūpapararūpa varjitabrahmajihmarahitāmṛtaprada |
vāṅamanoviṣayadūradūragatvāṃ natosmi natavāṃchitaprada || 53 ||
[Analyze grammar]

itthaṃ parītya mārtaṃḍo mṛḍaṃ devaṃ mṛḍānikām |
atha tuṣṭāva prītātmā śivavāmārdhahāriṇīm || 54 ||
[Analyze grammar]

raviruvāca |
devi tvadīyacaraṇāṃbujareṇugaurīṃ bhālasthalīṃ vahati yaḥ praṇatipravīṇaḥ |
janmāṃtarepi rajanīkaracārulekhā tāṃ gaurayatyatitarāṃ kila tasya puṃsaḥ || 55 ||
[Analyze grammar]

śrīmaṃgale sakalamaṃgalajanmabhūme śrīmaṃgale sakalakalmaṣatūlavahne |
śrīmaṃgale sakaladānavadarpahaṃtri śrīmaṃgale'khilamidaṃ paripāhi viśvam || 56 ||
[Analyze grammar]

viśveśvari tvamasi viśvajanasya kartrī tvaṃ pālayitryasi tathā pralayepihaṃtrī |
tvannāmakīrtanasamullasadacchapuṇyā srotasvinī harati pātakakūlavṛkṣān || 57 ||
[Analyze grammar]

mātarbhavāni bhavatī bhavatīvraduḥkhasaṃbhārahāriṇi śaraṇyamihāsti nānyā |
dhanyāsta eva bhuvaneṣu ta eva mānyā yeṣu sphurettavaśubhaḥ karuṇākaṭākṣaḥ || 58 ||
[Analyze grammar]

ye tvā smaraṃti satataṃ sahajaprakāśāṃ kāśīpurīsthitimatīṃ natamokṣalakṣmīm |
tānsaṃsmaretsmaraharo dhṛtaśuddhabuddhīnnirvāṇarakṣaṇavicakṣaṇapātrabhūtān || 59 ||
[Analyze grammar]

mātastavāṃghriyugalaṃ vimalaṃ hṛdisthaṃ yasyāsti tasya bhuvanaṃ sakalaṃ karastham |
yo nāmateja eti maṃgalagauri nityaṃ siddhyaṣṭakaṃ na parimuṃcati tasya geham || 60 ||
[Analyze grammar]

tvaṃ devi vedajananī praṇavasvarūpā gāyatryasi tvamasi vai dvijakāmadhenuḥ |
tvaṃ vyāhṛtitrayamihā'khilakarmasiddhyai svāhāsvadhāsi sumanaḥ pitṛtṛptihetuḥ || 61 ||
[Analyze grammar]

gauri tvameva śaśimaulini vedhasi tvaṃ sāvitryasi tvamasi cakriṇi cārulakṣmīḥ |
kāśyāṃ tvamasyamalarūpiṇi mokṣalakṣmīstvaṃ me śaraṇyamiha maṃgalagauri mātaḥ || 62 ||
[Analyze grammar]

stutveti tāṃ smaraharārdhaśarīraśobhāṃ śrīmaṃgalāṣṭaka mahāstavanena bhānuḥ |
devīṃ ca devamasakṛtparitaḥ praṇamya tūṣṇīṃ babhūva savitā śivayoḥ purastāt || 63 ||
[Analyze grammar]

devadeva uvāca |
uttiṣṭhottiṣṭha bhadraṃ te prasannosmi mahāmate |
mitramannetrago nityaṃ prapaśye taccarācaram || 64 ||
[Analyze grammar]

mama mūrtirbhavānsūrya sarvajño bhava sarvagaḥ |
sarveṣāṃ mahasāṃ rāśiḥ sarveṣāṃ sarvakarmavit || 65 ||
[Analyze grammar]

sarveṣāṃ sarvaduḥkhāni bhaktānāṃ tvaṃ nirākuru |
tvayā nāmnāṃ catuḥṣaṣṭyā yadaṣṭakamudīritam || 66 ||
[Analyze grammar]

anena māṃ pariṣṭutya naro madbhaktimāpsyati |
aṣṭakaṃ maṃgalāgauryā maṃgalāṣṭakasaṃjñakam || 67 ||
[Analyze grammar]

anena maṃgalāgaurīṃ stutvā maṃgalamāpsyati |
catuḥṣaṣṭyaṣṭakaṃ stotraṃ maṃgalāṣṭakameva ca || 68 ||
[Analyze grammar]

etatstotravaraṃ puṇyaṃ sarvapātakanāśanam |
dūradeśāṃtarasthopi japannityaṃ narottamaḥ || 69 ||
[Analyze grammar]

trisaṃdhyaṃ pariśuddhātmā kāśīṃ prāpsyati durlabhām |
anena stotrayugmena japtena pratyahaṃ nṛbhiḥ || 70 ||
[Analyze grammar]

dhruvadainaṃdinaṃ pāpaṃ kṣālitaṃ nātra saṃśayaḥ |
na tasya dehino dehe jātu citkilbiṣasthitiḥ || 71 ||
[Analyze grammar]

trikālaṃ yojayennityametatstotradvayaṃśubham |
kiṃjaptairbahubhiḥ stotraiścaṃcalaśrīpradairnṛṇām || 72 ||
[Analyze grammar]

etatstotradvayaṃ dadyātkāśyāṃ naiḥśreyasīṃ śriyam |
tasmātsarvaprayatnena mānavairmokṣakāṃkṣibhiḥ || 73 ||
[Analyze grammar]

etatstotradvayaṃ japyaṃ tyaktvā stotrāṇyanekaśaḥ |
prapaṃca āvayoreva sarva eṣa carācaraḥ || 74 ||
[Analyze grammar]

tadāvayoḥstavādasmānniṣprapaṃco jano bhavet |
samṛddhimāpya mahatīṃ putrapautravatīmiha || 75 ||
[Analyze grammar]

aṃte nirvāṇamāpnoti japanstotramidaṃ naraḥ |
anyacca śṛṇu saptāśva graharāja divākara || 76 ||
[Analyze grammar]

tvayā pratiṣṭhitaṃ liṃgaṃ gabhastīśvarasaṃjñitam |
sevitaṃ bhaktibhāvena sarvasiddhisamarpakam || 77 ||
[Analyze grammar]

tvayā gabhastimālābhiścāṃpeyāṃbujakāṃtibhiḥ |
yadarcitvaiśvaraṃ liṃgaṃ sarvabhāvena bhāskara || 78 ||
[Analyze grammar]

gabhastīśvara ityākhyāṃ tato liṃgamavāpsyati |
arcayitvā gabhastīśaṃ snātvā paṃcanade naraḥ || 79 ||
[Analyze grammar]

na jātu jāyate māturjaṭhare dhūtakalmaṣaḥ |
imāṃ ca maṃgalāgaurīṃ nārī vā puruṣopi vā || 80 ||
[Analyze grammar]

caitraśuklatṛtīyāyāmupoṣaṇaparāyaṇaḥ |
mahopacāraiḥ saṃpūjya dukūlābharaṇādibhiḥ || 81 ||
[Analyze grammar]

rātrau jāgaraṇaṃ kṛtvā gītanṛtyakathādibhiḥ |
prātaḥ kumārīḥ saṃpūjya dvādaśācchādanādibhiḥ || 82 ||
[Analyze grammar]

saṃbhojyaparamānnādyairdattvānyebhyopi dakṣiṇām |
homaṃ kṛtvā vidhānena jātavedasa ityṛcā || 83 ||
[Analyze grammar]

aṣṭottaraśatābhiśca tilājyāhutibhiḥ prage |
ekaṃ gomithunaṃ dattvā brāhmaṇāya kuṭuṃbine || 84 ||
[Analyze grammar]

śraddhayā samalaṃkṛtya bhūṣaṇairdvijadaṃpatī |
bhojayitvā mahārhānnaiḥ prīyetāṃ maṃgaleśvarau || 85 ||
[Analyze grammar]

iti maṃtraṃ samuccārya prātaḥ kṛtvātha pāraṇam |
na durbhagatvamāpnoti na dāridryaṃ kadācana || 86 ||
[Analyze grammar]

na vai saṃtānavicchittiṃ bhogocchittiṃ na jātucit |
strī vaidhavyaṃ na cāpnoti na nāyoṣidviyogabhāk || 87 ||
[Analyze grammar]

pāpāni vilayaṃ yāṃti puṇyarāśiśca labhyate |
api vaṃdhyā prasūyeta kṛtvaitanmaṃgalāvratam || 88 ||
[Analyze grammar]

etadvratasya karaṇātkurūpatvaṃ na jātucit |
kumārī viṃdatetyaṃtaṃ guṇarūpayutaṃ patim || 89 ||
[Analyze grammar]

kumāropi vrataṃ kṛtvā viṃdati striyamuttamām |
saṃti vratāni bahuśo dhanakāmapradāni ca || 90 ||
[Analyze grammar]

nāpnuyurjātucittāni maṃgalāvratatulyatām |
kartavyā cābdikī yātrā madhau tasyāṃ tithau naraiḥ || 91 ||
[Analyze grammar]

sarvavighnapraśāṃtyarthaṃ sadā kāśīnivāsibhiḥ |
aparaṃ dyumaṇe vacmi tava cātra tapasyataḥ || 92 ||
[Analyze grammar]

mayūkhā eva khe dṛṣṭā na ca dṛṣṭaṃ kalevaram |
mayūkhāditya ityākhyā tataste ditinaṃdana || 93 ||
[Analyze grammar]

tvadarcanānnṛṇāṃ kaścinna vyādhiḥ prabhaviṣyati |
bhaviṣyati na dāridryaṃ ravivāre tvadīkṣaṇāt || 94 ||
[Analyze grammar]

itthaṃ mayūkhādityasya śivo dattvā bahūnvarān |
tatraivāṃtarhito bhūto ravistatraiva tasthivān || 95 ||
[Analyze grammar]

śrutvākhyānamidaṃ puṇyaṃ mayūkhādityasaṃśrayam |
draupadādityasahitaṃ naro na nirayaṃ vrajet || 96 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ caturthe kāśīkhaṇḍe pūrvārddhe draupadādityamayūkhādityayorvarṇanaṃ nāmaikonapaṃcāśattamodhyāyaḥ || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 49

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: