Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

skaṃda uvāca |
atha tadyoginīvṛṃdaṃ dūrāddṛṣṭiṃ prasārya ca |
svanetradairghyanirmāṇaṃ praśaśaṃsa phalānvitam || 1 ||
[Analyze grammar]

divyaprāsādamālānāṃ patākāścalapallavāḥ |
sādaraṃ dūramārgasthānpāṃthānāhvayatīriva || 2 ||
[Analyze grammar]

caṃcatprāsādamāṇikyairvijṛṃbhitamarīcibhiḥ |
sunīlamapi ca vyomavīkṣyamāṇaṃ sunirmalam || 3 ||
[Analyze grammar]

devatvaṃ māyayācchādya veṣaṃ kārpaṭikocitam |
vidhāya kāśīmaviśadyoginīcakramakramam || 4 ||
[Analyze grammar]

kāciccayoginī bhūtā kācijjātā tapasvinī |
kācidbabhūva sairaṃdhrī kācinmāsopavāsinī || 5 ||
[Analyze grammar]

mālākāravadhūḥ kācitkācinnāpitasuṃdarī |
sūtikarmavicārajñā 'parā bhaiṣajyakovidā || 6 ||
[Analyze grammar]

vaiśyā ca kācidabhavatkrayavikrayacaṃcurā |
vyālagrāhiṇyabhūtkāciddāsīdhātrī ca kācana || 7 ||
[Analyze grammar]

ekā ca nṛtyakuśalā tvanyā gānaviśāradā |
aparā veṇuvādajñā parā vīṇādharābhavat || 8 ||
[Analyze grammar]

mṛdaṃgavādanajñānyā kācittāla kalāvatī |
kācitkārmaṇatattvajñā kācinmauktikaguṃphikā || 9 ||
[Analyze grammar]

gaṃdhabhāgavidhijñānyā kācidakṣakalālayā |
ālāpollāsakuśalā kāciccatvaracāriṇī || 10 ||
[Analyze grammar]

vaṃśādhirohaṇe dakṣā rajjumārgeṇa cetarā |
kācidvātulaceṣṭā'bhūtpathi cīvaraveṣṭanā || 11 ||
[Analyze grammar]

apatyadā'napatyānāṃ parā tatrapure'vasat |
kācitkarāṃghrirekhāṇāṃ lakṣaṇāni ciketi ca || 12 ||
[Analyze grammar]

citralekhana naipuṇyātkācijjanamanoharā |
vaśīkaraṇamaṃtrajñā kācittatra cacāra ha || 13 ||
[Analyze grammar]

guṭikāsiddhidā kācitkācidaṃjanasiddhidā |
dhātuvādavidagdhānyā pādukāsiddhidā parā || 14 ||
[Analyze grammar]

agnistaṃbha jalastaṃbha vākstaṃbhaṃ cāpyaśikṣayat |
khecarītvaṃ dadau kācidadṛśyatvaṃ parā dadau || 15 ||
[Analyze grammar]

kācidākarpaṇīṃ siddhiṃ dadāvuccāṭanaṃ parā |
kācinnijāṃgasauṃdarya yuvacittavimohinī || 16 ||
[Analyze grammar]

ciṃtitārthapradā kācitkācijjyotiḥ kalāvatī |
ityādi veṣabhāṣābhiranukṛtya samaṃtataḥ || 17 ||
[Analyze grammar]

pratyaṃgaṇaṃ pratigṛhaṃ prāviśadyoginīgaṇaḥ |
itthamabdaṃcaraṃtyastā yoginyo'harniśaṃ puri || 18 ||
[Analyze grammar]

na cchidraṃ lebhire kvāpi nṛpavighnacikīrṣavaḥ |
tataḥ sametya tāḥ sarvā yoginyo vaṃdhyavāṃchitāḥ |
tasthuḥ saṃmaṃtrya tatraiva na gatā maṃdaraṃ punaḥ || 19 ||
[Analyze grammar]

prabhukāryamaniṣpādya sadaḥ saṃbhāvanaidhitaḥ |
kaḥ puraḥ śaknuyātsthātuṃ svāmino kṣatavigrahaḥ || 20 ||
[Analyze grammar]

anyacca ciṃtitaṃ tābhiryoginībhiridaṃ mune |
prabhuṃ vināpi jīvāmo na tu kāśīṃ vinā punaḥ || 21 ||
[Analyze grammar]

prabhūruṣṭopi sadbhṛtye jīvikāmātrahārakaḥ |
kāśīharetkarādbhraṣṭā puruṣārthacatuṣṭayam || 22 ||
[Analyze grammar]

nādyāpi kāśīṃ saṃtyajya tadārabhya mahāmune |
yoginyonyatra tiṣṭhaṃti caraṃtyopi jagattrayam || 23 ||
[Analyze grammar]

prāpyāpi śrīmatīṃ kāśīṃ yastitikṣati durmatiḥ |
sa eva pratyuta tyakto dharmakāmārthamuktibhiḥ || 24 ||
[Analyze grammar]

kaḥ kāśīṃ prāpya durbuddhiraparatra yiyāsati |
mokṣanikṣepa kalaśīṃ tucchaśrīkṛtamānasaḥ || 25 ||
[Analyze grammar]

vimukhopīśvarosmākaṃ kāśīsevanapuṇyataḥ |
saṃmukho bhavitā puṇyaṃ kṛtakṛtyāḥ sma tadvayam || 26 ||
[Analyze grammar]

dinaiḥ katipayaireva sarvajñopi sameṣyati |
vinā kāśīṃ na ramate yato'nyatra trilocanaḥ || 27 ||
[Analyze grammar]

śaṃbhoḥ śaktiriyaṃ kāśī kācitsarvairagocarā |
śaṃbhureva hi jānīyādetasyāḥ paramaṃ sukham || 28 ||
[Analyze grammar]

iti niścitya manasi śaṃbhorānaṃdakānane |
atiṣṭhadyoginīvṛṃdaṃ kayācinmāyayāvṛtam || 29 ||
[Analyze grammar]

vyāsa uvāca |
itthaṃ samākarṇya muniḥ punaḥ papraccha ṣaṇmukham |
kāni kāni ca nāmāni tāsāṃ tāni vadeśvara || 30 ||
[Analyze grammar]

bhajanādyoginīnāṃ ca kāśyāṃ kiṃ jāyate phalam |
kasminparvaṇi tāḥ pūjyāḥ kathaṃ pūjyāśca tadvada || 31 ||
[Analyze grammar]

śrutvetipraśnamaumeyo yoginīsaṃśrayaṃ tataḥ |
pratyuvāca mune vacmi śṛṇotvavahito bhavān || 32 ||
[Analyze grammar]

skaṃda uvāca |
nāmadheyāni vakṣyāmi yoginīnāṃ ghaṭodbhava |
ākarṇya yāni pāpāni kṣayaṃti bhavināṃ kṣaṇāt || 33 ||
[Analyze grammar]

gajānanā siṃhamukhī gṛdhrāsyā kākatuṃḍikā |
uṣṭragrīvā hayagrīvā vārāhī śarabhānanā || 34 ||
[Analyze grammar]

ulūkikā śivārāvā mayūrī vikaṭānanā |
aṣṭavaktrā koṭarākṣī kubjā vikaṭalocanā || 35 ||
[Analyze grammar]

śuṣkodarī lalajjihvā śvadaṃṣṭrā vānarānanā |
ṛkṣākṣī kekarākṣī ca bṛhattuṃḍā surāpriyā || 36 ||
[Analyze grammar]

kapālahastā raktākṣī śukī śyenī kapotikā |
pāśahastā daṃḍahastā pracaṃḍā caṃḍavikramā || 37 ||
[Analyze grammar]

śiśughnī pāpahaṃtrī ca kālī rudhirapāyinī |
vasādhayā garbhabhakṣā śavahastāṃtramālinī || 38 ||
[Analyze grammar]

sthūlakeśī bṛhatkukṣiḥ sarpāsyā pretavāhanā |
daṃdaśūkakarā krauṃcī mṛgaśīrṣā vṛṣānanā || 39 ||
[Analyze grammar]

vyāttāsyā dhūmaniḥśvāsā vyomaikacaraṇordhvadṛk |
tāpanī śoṣaṇīdṛṣṭiḥ koṭarī sthūlanāsikā || 40 ||
[Analyze grammar]

vidyutprabhā balākāsyā mārjārī kaṭapūtanā |
aṭṭāṭṭahāsā kāmākṣī mṛgākṣī mṛgalocanā || 41 ||
[Analyze grammar]

nāmānīmāni yo martyaścatuḥṣaṣṭiṃ dinedine |
japettrisaṃdhyaṃ tasyeha duṣṭabādhā praśāmyati || 42 ||
[Analyze grammar]

na ḍākinyo na śākinyo na kūṣmāṃḍā na rākṣasāḥ |
tasya pīḍāṃ prakurvaṃti nāmānīmāni yaḥ paṭhet || 43 ||
[Analyze grammar]

śiśūnāṃ śāṃtikārīṇi garbhaśāṃtikarāṇi ca |
raṇe rājakule vāpi vivāde jayadānyapi || 44 ||
[Analyze grammar]

labhedabhīpsitāṃ siddhiṃ yoginīpīṭhasevakaḥ |
maṃtrāṃtarāṇyapi japaṃstatpīṭhe siddhibhāgbhavet || 45 ||
[Analyze grammar]

balipūjopahāraiśca dhūpadīpasamarpaṇaiḥ |
kṣipraṃ prasannā yoginyaḥ prayaccheyurmanorathān || 46 ||
[Analyze grammar]

śaratkāle mahāpūjāṃ tatra kṛtvā vidhānataḥ |
havīṃṣi hutvā maṃtrajño mahatīṃ siddhimāpnuyāt || 47 ||
[Analyze grammar]

ārabhyāśvayujaḥśuklāṃ tithiṃ pratipadaṃ śubhām |
pūjayennavamīyāvannaraściṃtitamāpnuyāt || 48 ||
[Analyze grammar]

kṛṣṇapakṣasya bhūtāyāmupavāsī narottamaḥ |
tatra jāgaraṇaṃ kṛtvā mahatīṃ siddhimāpnuyāt || 49 ||
[Analyze grammar]

praṇavādicaturthyantairnāmabhirbhaktimānnaraḥ |
pratyekaṃ havanaṃ kṛtvā śatamaṣṭottaraṃ niśi || 50 ||
[Analyze grammar]

sasarpiṣā guggulunā laghukoli pramāṇataḥ |
yāṃ yāṃ siddhimabhīpseta tāṃtāṃ prāpnoti mānavaḥ || 51 ||
[Analyze grammar]

caitrakṛṣṇapratipadi tatra yātrā prayatnataḥ |
kṣetravighnaśāṃtyarthaṃ kartavyā puṇyakṛjjanaiḥ || 52 ||
[Analyze grammar]

yātrā ca sāṃvatsarikīṃ yo na kuryādavajñayā |
tasya vighnaṃ prayacchaṃti yoginyaḥ kāśivāsinaḥ || 53 ||
[Analyze grammar]

agre kṛtvā sthitāḥ sarvāstāḥ kāśyāṃ maṇikarṇikām |
tannamaskāramātreṇa naro vighnairna bādhyate || 54 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśīti sāhasryāṃ saṃhitāyāṃ caturthe kāśīkhaṃḍe pūrvārddhe ṣaṣṭiyoganyāgamanaṃnāma paṃcacatvāriṃśodhyāyaḥ || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 45

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: