Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

skaṃda uvāca |
atha maṃdarakaṃdarodarollasada samadyuti ratnamaṃdire |
paritaḥ samadhiṣṭhitāmare nijaśikharairvasanīkṛtāṃbare || 1 ||
[Analyze grammar]

nivasañjagadīśvaro haraḥ kṛśarajanīśa kalāmanoharaḥ || |
labhate sma na śarma śaṃkaraḥ prasaratkāśiviyogaja jvaraḥ || 2 ||
[Analyze grammar]

virahānalaśāṃtaye tadā samalepi tripurāriṇāpi yaḥ |
malayodbhava paṃka eṣa sa pratipedehyadhunā pipāṃsutām || 3 ||
[Analyze grammar]

paritāpaharāṇi padminīnāṃ mṛdulānyapi kaṃkaṇīkṛtāni |
gaditāni yadīśvareṇa sarpāstadabhūtsatyamahomaheśvarecchā || 4 ||
[Analyze grammar]

yadu dugdhanidhiṃ nimathyadevairmṛdusāraḥ samakarṣi pūrṇacaṃdraḥ |
sa babhūva kṛśo viyogatapteśvaramūrdhoṣmaparikṣaraccharīraḥ || 5 ||
[Analyze grammar]

yadadīdharadeṣa jātatāpaḥ pṛthule maulijaṭāni kuṃjakoṇe |
paritāpaharāṃ harastadānīṃ dyunadīṃ tāmadhunāpi nojjihīte || 6 ||
[Analyze grammar]

mahato virahasya śaṃkaraḥ prasabhaṃtasyavaśī vaśaṃgataḥ |
vividena suraiḥ sadogatairapi saṃvītasutāpaveṣṭitaḥ || 7 ||
[Analyze grammar]

aticitramidaṃ yadātmanā śucirapyeṣa kṛpīṭayoninā |
svapurīvirahodbhavena vai paritāpyeta jagattrayeśvaraḥ || 8 ||
[Analyze grammar]

nijabhālatalaṃ kalānidheḥ kalayā nityamalaṃkaroti yaḥ |
sa tadīśvaramapyatāpayadvidhureko viparīta eva tu || 9 ||
[Analyze grammar]

garalaṃ galanālikātale vilasedasya na tena tāpitaḥ |
amṛtāṃśu tuṣāradīdhiti pracayaireva tu tāpito'dbhutam || 10 ||
[Analyze grammar]

vilasaddharicaṃdanodakacchaṭayā tadvirahāpanuttaye |
hṛdayā hi tayāpyadūyata prasaradbhogiphaṭābhavairna tu || 11 ||
[Analyze grammar]

sakalabhramameṣa nāśayetsragahitvādyapadeśajaṃ haraḥ |
idamadbhutamasya yadbhramaḥ sphuṭamālyepi mahāhisaṃbhavaḥ || 12 ||
[Analyze grammar]

smṛtimātrapathaṃgatopi yastrividha tāpamapākarotyalam |
sa hi kāśiviyogatāpitaḥ svagataṃ kiṃcidajalpadityajaḥ || 13 ||
[Analyze grammar]

api kāśi samāgato'nilo yadi gātrāṇi pariṣvajenmama |
davathuḥ pariśāṃtimeti tannahi mānī parigāhanairapi || 14 ||
[Analyze grammar]

agamiṣyadahokathaṃ satāpo nanu dakṣāṃgajayāya edhitaḥ |
mamajīvātulatā jhaṭityalaṃ hyabhaviṣyanna himādrijā yadi || 15 ||
[Analyze grammar]

na tathojjhitadehayātayā mama dakṣodbhavayāmano'dunot |
avimuktaviyogajanmanāpari dūyeta yathā mahoṣmaṇā || 16 ||
[Analyze grammar]

ayi kāśi mudā kadā punastava lapsye sukhamaṃgasaṃgajam |
atiśītalitāni yena me'dbhutagātrāṇi bhavaṃti tatkṣaṇāt || 17 ||
[Analyze grammar]

ayi kāśi vināśitāghasaṃghe tavaviśleṣajaāśuśukṣaṇiḥ |
amṛtāṃśukalāmṛdudravairaticitraṃhaviṣeva vardhate || 18 ||
[Analyze grammar]

agamanmama dakṣajā viyogajo davathuḥ prāgghimavatsutauṣadhena |
adhunā khalu naiva śāṃtimīyāṃ yadi kāśīṃ na vilokayehamāśu || 19 ||
[Analyze grammar]

manaseti gṛṇaṃstadā śivaḥ sutarāṃ saṃvṛtatāpavaikṛtaḥ |
jagadaṃbikayā dhiyāṃ jananyā kathamapyeṣa viyukta ityamāni || 20 ||
[Analyze grammar]

priyayā vapuṣordhayānayāpyaparijñāta viyogakāraṇaḥ |
vacanairupacaryate sma sapraṇataprāṇinidāghadāraṇaḥ || 21 ||
[Analyze grammar]

śrīpārvatyuvāca |
tava sarvaga sarvamasti haste vilasadyoga viyoga eva kaste |
tava bhūtiraho vibhūtidātrī sakalāpatkalikāpi bhūtadhātrī || 22 ||
[Analyze grammar]

tvadanīkṣaṇataḥ kṣaṇādvibho pralayaṃ yāṃti jagaṃti śocyavat |
cyavate bhavataḥ kṛpālavāditaropīśanayastvayoṃkṛtaḥ || 23 ||
[Analyze grammar]

bhavataḥ paritāpahetavo na bhavaṃtīṃdu divākarāgnayaḥ |
nayanāniyatastrinetra te'mī praṇayinyastilasajjalā ca maulau || 24 ||
[Analyze grammar]

bhujagābhujagāḥ sadaiva te'mī na viṣaṃ saṃkramate ca nīlakaṃṭha |
ahamasmi ca vāmadeva vāmā tava vāmaṃvapuratra cittayuktā || 25 ||
[Analyze grammar]

iti saṃsṛtisaṃbījajananyābhihite hite |
girāṃ niguṃphe giriśo vaktumapyādade giram || 26 ||
[Analyze grammar]

īśvara uvāca |
ayi kāśītyaṣṭamūrtirbhavo bhāvāṣṭakobhavat |
satvaraṃ śivayājñāyi dhruvaṃ kāśyāhṛtoharaḥ || 27 ||
[Analyze grammar]

athabālasakhī bhūta tattatkānanavīrudham || śivāprastāvayāṃcakre vimuktāṃ muktidāṃ purīm || 28 ||
[Analyze grammar]

pārvatyuvāca |
gaganatalamilitasalile pralayepi bhava triśūlapari vidhṛtām |
kṛtapuṃḍarīkaśobhāṃ smaraharakāśīṃ purīṃ yāvaḥ || 29 ||
[Analyze grammar]

dharādhareṃdrasya dharātisuṃdarā na māṃ tathāsyāpi dhinoti dhūrjaṭe |
dharāgatāpīha na yā dhruvaṃdharā purīdhurīṇā tava kāśikā yathā || 30 ||
[Analyze grammar]

na yatra kāśyāṃ kalikālajaṃ bhayaṃ na yatra kāśyāṃ maraṇātpunarbhavaḥ |
na yatra kāśyāṃ kaluṣodbhavaṃ bhayaṃ kathaṃ vibho sā nayanātithirbhavet || 31 ||
[Analyze grammar]

kimatra no saṃti puraḥ sahasraśaḥ padepade sarvasamṛddhibhūmayaḥ |
paraṃ na kāśī sadṛśīdṛśoḥ padaṃ kvacidgatā me bhavatā śape śiva || 32 ||
[Analyze grammar]

triviṣṭape saṃti na kiṃ puraḥ śataṃ samastakautūhalajanmabhūmayaḥ |
tṛṇī bhavaṃtīha ca tāḥ puraḥpuraḥ padaṃ purāre bhavato bhavadviṣaḥ || 33 ||
[Analyze grammar]

na kevalaṃ kāśiviyogajo jvaraḥ prabādhate tvāṃ tu tathā yathātra mām |
upāya eṣotra nidāghaśāṃtaye purī tu sā vā mamajanmabhūratha || 34 ||
[Analyze grammar]

mayā na mene mamajanmabhūmikā viyogajanmā paridāghaīśitaḥ |
avāpyakāśīṃ paritaḥ praśāṃtidāṃ samastasaṃtāpavighātahetukām || 35 ||
[Analyze grammar]

na mokṣalakṣmyotra samakṣamīkṣitāstanūbhṛtā kenacideva kutracit |
avaimyahaṃ śarmada sarvaśarmadā sarūpiṇī muktirasau hi kāśikā || 36 ||
[Analyze grammar]

na muktirastīha tathā samādhinā sthireṃdriyatvojjhita tatsamādhinā |
kratukriyābhirna na vedavidyayā yathā hi kāśyāṃ parihāya vigraham || 37 ||
[Analyze grammar]

na nākaloke sukhamasti tādṛśaṃ kutastu pātālatale'tisuṃdare |
vārtāpi martye sukhasaṃśrayā kva vā kāśyāṃ hi yādṛktanumātradhāriṇi || 38 ||
[Analyze grammar]

kṣetre triśūlinbhavato'vimukte vimuktilakṣmyā na kadāpi mukte |
manopi yaḥ prāṇivaraḥ prayuṃkte ṣaḍaṃgayogaṃ sa sadaiva yuṃkte || 39 ||
[Analyze grammar]

ṣaḍaṃgayogānnahi tādṛśī nṛbhiḥ śarīrasiddhiḥ sahasātra labhyate |
sukhena kāśīṃ samavāpya yādṛśīdṛśau sthirīkṛtya śiva tvayi kṣaṇam || 40 ||
[Analyze grammar]

varaṃ hi tiryaktvamabuddhivaibhavaṃ na mānavatvaṃ bahubuddhibhājanam |
akāśisaṃdarśananiṣphalodayaṃ samaṃtataḥ puṣkarabudbudopamam || 41 ||
[Analyze grammar]

dṛśau kṛtārthe kṛtakāśidarśane tanuḥkṛtārthā śivakāśivāsinī |
manaḥkṛtārthaṃ dhṛtakāśisaṃśrayaṃ mukhaṃ kṛtārthaṃ kṛtakāśisaṃmukham || 42 ||
[Analyze grammar]

varaṃ hi tatkāśirajoti pāvanaṃ rajastamodhvaṃsi śaśiprabhojjvalam |
kṛtapraṇāmairmaṇikarṇikā bhuve lalāṭagaṃyadbahumanyate suraiḥ || 43 ||
[Analyze grammar]

na devaloko na ca satyaloko na nāgaloko maṇikarṇikāyāḥ |
tulāṃ vrajedyatra mahāprayāṇakṛcchrutirbhavedbrahmarasāyanāspadam || 44 ||
[Analyze grammar]

mahāmahobhūrmaṇikarṇikāsthalī tamastatiryatra sameti saṃkṣayam |
paraḥ śatairjanmabhiredhitāpi yā divākarāgnīṃdukarairanigrahā || 45 ||
[Analyze grammar]

kimu nirvāṇapadasya bhadrapīṭhaṃ mṛdulaṃ talpamathonumokṣalakṣmyāḥ |
athavā maṇikarṇikāsthalī paramānaṃdasukaṃdajanmabhūmiḥ || 46 ||
[Analyze grammar]

samatītavimuktajaṃtusaṃkhyā kriyate yatra janaiḥ sukhopaviṣṭaiḥ |
vilasaddyuti sūkṣmaśarkarābhiḥ svavapuḥpātamahotsavābhilāṣaiḥ || 47 ||
[Analyze grammar]

skaṃda uvāca |
aparṇāparivarṇyeti purīṃ vārāṇasīṃ mune |
punarvijñāpayāmāsa kāśīprāptyai pinākinam || 48 ||
[Analyze grammar]

śrīpārvatyuvāca |
pramathādhipa sarveśa nityasvādhīnavartana |
yathānaṃdavanaṃ yāyāṃ tathā kuru varaprada || 49 ||
[Analyze grammar]

skanda uvāca |
jitapīyūṣamādhuryāṃ kāśīstavanasuṃdarīm |
athākarṇyāhamudito giriśo girijāṃ giram || 50 ||
[Analyze grammar]

śrīdevadeva uvāca |
ayi priyatame gauri tvadvā gamṛtasīkaraiḥ |
āpyāyitosmi nitarāṃ kāśīprāptyai yatedhunā || 51 ||
[Analyze grammar]

tvaṃ jānāsi mahādevi mama yattanmahadvratam |
abhuktapūrvamanyena vastūpāśnāmi netarat || 52 ||
[Analyze grammar]

pitāmahasya vacanāddivodāse mahīpatau |
dharmeṇa śāsati purīṃ ka upāyo vidhīyatām || 53 ||
[Analyze grammar]

kathaṃ sa rājā dharmiṣṭhaḥ prajāpālanatatparaḥ |
viyojyate puraḥ kāśyā divodāso mahīpatiḥ || 54 ||
[Analyze grammar]

adharmavartino yasmādvighnaḥ syānnetarasya tu |
tasmātkaṃ preṣayāmīśe yastaṃ kāśyā viyojayet || 55 ||
[Analyze grammar]

dharmavartmānusaratāṃ yo vighnaṃ samupācaret |
tasyaiva jāyate vighnaḥ pratyuta premavardhini || 56 ||
[Analyze grammar]

vinācchidreṇa taṃ bhūpaṃ notsādayitumutsahe |
mayaiva hi yato rakṣyāḥ priye dharmadhuraṃdharāḥ || 57 ||
[Analyze grammar]

na jarā tamatikrāmenna taṃ mṛtyurjirghāṃsati |
vyādhayastaṃ na bādhaṃte dharmavartmabhṛdatrayaḥ || 58 ||
[Analyze grammar]

iti saṃciṃtayandevo yoginīcakramagrataḥ |
dadarśātimahāprauḍhaṃ gāḍhakāryasya sādhanam || 59 ||
[Analyze grammar]

atha devyā samālocya vyomakeśo mahāmune |
yoginīvṛṃdamāhūya jagau vākyamidaṃ haraḥ || 60 ||
[Analyze grammar]

satvaraṃ yāta yoginyo mama vārāṇasīṃ purīm |
yatra rājā divodāso rājyaṃ dharmeṇa śāstyalam || 61 ||
[Analyze grammar]

svadharmavicyutaḥ kāśīṃ yathā tūrṇaṃ tyajennṛpaḥ |
tathopacarata prājñā yogamāyābalānvitāḥ || 62 ||
[Analyze grammar]

yathā punarnavīkṛtya purīṃ vārāṇasīmaham |
itaḥ prayāmi yoginyastathā kṣipraṃ vidhīyatām || 63 ||
[Analyze grammar]

iti prasādamāsādya śāsanaṃ śirasā vahan |
kṛtapraṇāmo niryāto yoginīnāṃ gaṇastataḥ || 64 ||
[Analyze grammar]

yayurākāśamāviśya manasopya tiraṃhasā |
parasparaṃ bhāṣamāṇā yoginyastā mudānvitāḥ || 65 ||
[Analyze grammar]

adya dhanyatarāḥ smo vai devadevena yatsvayam |
kṛtaprasādāḥ prahitāḥ śrīmadānaṃdakānanam || 66 ||
[Analyze grammar]

adya sadyo mahālābhāvabhūtāṃ notidurlabhau |
trinetrarājasaṃmānastathā kāśī vilokanam || 67 ||
[Analyze grammar]

iti muditamanāḥ sa yoginīnāṃ nikuraṃvastvathamaṃdarādrikuṃjāt |
nabhasi laghukṛtaprayāṇavego nayanātithyamalaṃbhayatpurīṃ tām || 68 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ caturthe kāśīkhaṃḍe pūvārddhe kāśīvarṇanaṃ nāma catuścatvāriṃśodhyāyaḥ || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 44

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: