Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

skaṃda uvāca |
avimukteśa māhātmyaṃ varṇitaṃ tegrato mayā |
atho kimasi śuśrūṣuḥ kathayiṣyāmi tatpunaḥ || 1 ||
[Analyze grammar]

agastya uvāca |
avimukteśa māhātmyaṃ śrāvaṃ śrāvaṃ śrutī mama |
atīva suśrute jāte tathāpi na dhinomyaham || 2 ||
[Analyze grammar]

avimukteśvaraṃ liṃgaṃ kṣetraṃ cāpyavimuktakam |
etayostu kathaṃ prāptirbhavetṣaṇmukha tadvada || 3 ||
[Analyze grammar]

skaṃda uvāca |
śṛṇu kuṃ bhaja vakṣyāmi yathā prāptirbhavediha |
svaśreyo dāturetasyā vimuktasya mahāmate || 4 ||
[Analyze grammar]

samīhitārtha saṃsiddhirlabhyate puṇyabhārataḥ |
tacca puṇyaṃ bhavedvipra śrutivartmasabhājanāt || 5 ||
[Analyze grammar]

śrutivartmajuṣaḥ puṃsaḥ saṃsparśānnaśyato mune |
kalikālāvapi sadā chidraṃ prāpya jighāṃsataḥ || 6 ||
[Analyze grammar]

varjitasya vidhānena proktasyākaraṇena vai |
kalikālāvapi hato brāhmaṇaṃ raṃdhradarśanāt || 7 ||
[Analyze grammar]

niṣiddhācaraṇaṃ tasmātkathayiṣye tavāgrataḥ |
taddūrataḥ parityajya naro na nirayī bhavet || 8 ||
[Analyze grammar]

palāṃḍuṃ viḍvarāhaṃ ca śeluṃ laśuna gṛṃjane |
gopīyūṣaṃ taṃḍulīyaṃ varjyaṃ ca kavakaṃ sadā || 9 ||
[Analyze grammar]

vraścanānvṛkṣaniryāsānpāyasāpūpaśaṣkulīḥ |
adevapitryaṃ palalamavatsāgopayastyajet || 10 ||
[Analyze grammar]

paya aikaśaphaṃ heyaṃ tathā krāmelakāvikam |
rātrau na dadhi bhoktavyaṃ divā na navanītakam || 11 ||
[Analyze grammar]

ṭiṭṭibhaṃ kalaviṃkaṃ ca haṃsaṃ cakraṃ plavaṃbakam |
tyajenmāṃsāśinaḥ sarvānsārasaṃ kukkuṭaṃ śukam || 12 ||
[Analyze grammar]

jālapādānkhaṃjarīṭānbuḍitvā matsyabhakṣakān |
matsyāśī sarvamāṃsāśī tanmatsyānsarvathā tyajet || 13 ||
[Analyze grammar]

havyakavyaniyuktau tu bhakṣyau pāṭhīnarohitau |
māṃsāśibhistvamī bhakṣyāḥ śaśa śallaka kacchapāḥ || 14 ||
[Analyze grammar]

śvāvidgodhe praśaste ca jñātāśca mṛgapakṣiṇaḥ |
āyuṣkāmaiḥ svargakāmaistyājyaṃ māṃsaṃ prayatnataḥ || 15 ||
[Analyze grammar]

yajñārthaṃ paśuhiṃsā yā sā svargyā netarā kvacit |
tyajetparyuṣitaṃ sarvamakhaṃḍasneha varjitam || 16 ||
[Analyze grammar]

prāṇātyaye kratau śrāddhe bhaiṣaje viprakāmyayā |
alaulyamitthaṃ palalaṃ bhakṣayannaiva doṣabhāk || 17 ||
[Analyze grammar]

na tādṛśaṃ bhavetpāpaṃ mṛgayāvṛttikāṃkṣiṇaḥ |
yādṛśaṃ bhavati pretya laulyānmāṃsopasevinaḥ || 18 ||
[Analyze grammar]

makhārthaṃ brahmaṇā sṛṣṭāḥ paśu druma mṛgauṣadhīḥ |
nighnannahiṃsako viprastāsāmapi śubhā gatiḥ || 19 ||
[Analyze grammar]

pitṛdevakratukṛte madhuparkārthameva ca |
tatra hiṃsāpyahiṃsā syāddhiṃsānyatra sudustarā || 20 ||
[Analyze grammar]

yo jaṃtūnātmapuṣṭyarthaṃ hinasti jñānadurbalaḥ |
durācārasya tasyeha nāmutrāpi sukhaṃ kvacit || 21 ||
[Analyze grammar]

bhoktānumaṃtā saṃskartā krayivikrayi hiṃsakāḥ |
upahartā ghātayitā hiṃsakāścāṣṭadhā smṛtāḥ || 22 ||
[Analyze grammar]

pratyabdamaśvamedhena śataṃ varṣāṇi yo yajet |
amāṃsabhakṣako yaśca tayoraṃtyo viśiṣyate || 23 ||
[Analyze grammar]

yathaivātmā parastadvaddraṣṭavyaḥ sukhamicchatā |
sukhaduḥkhāni tulyāni yathātmani tathā pare || 24 ||
[Analyze grammar]

sukhaṃ vā yadi vā cānyadyatkiṃcitkriyate pare |
tatkṛtaṃ hi punaḥ paścātsarvamātmani saṃbhavet || 25 ||
[Analyze grammar]

na kleśena vinā dravyamarthahīne kutaḥ kriyāḥ |
kriyāhīne kuto dharmo dharmahīne kutaḥ sukham || 26 ||
[Analyze grammar]

sukhaṃ hi sarvairākāṃkṣyaṃ tacca dharmasamudbhavam |
tasmāddharmotra kartavyaścāturvarṇyena yatnataḥ || 27 ||
[Analyze grammar]

nyāyāgatena dravyeṇa kartavyaṃ pāralaukikam |
dānaṃ ca vidhinā deyaṃ kāle pātre ca bhāvataḥ || 28 ||
[Analyze grammar]

vidhihīnaṃ tathā'pātre yo dadāti pratigraham |
na kevalaṃ hi tadyāti śeṣaṃ tasya ca naśyati || 29 ||
[Analyze grammar]

vyasanārthe kuṭuṃbārthe yadṛṇārthe ca dīyate |
tadakṣayaṃ bhavedatra paratra ca na saṃśayaḥ || 30 ||
[Analyze grammar]

mātāpitṛvihīnaṃ yo mauṃjīpāṇigrahādibhiḥ |
saṃskārayennijairarthaistasya śreyastvanaṃtakam || 31 ||
[Analyze grammar]

agnihotrairna tacchreyo nāgniṣṭomādibhirmakhaiḥ |
yacchreyaḥ prāpyate martyairdvije caike pratiṣṭhite || 32 ||
[Analyze grammar]

yo hyanāthasya viprasya pāṇiṃ grāhayate kṛtī |
iha saukhyamavāpnoti sokṣayaṃ svargamāpnuyāt || 33 ||
[Analyze grammar]

pitṛgehe tu yā kanyā rajaḥ paśyedasaṃskṛtā |
bhrūṇahā tatpitā jñeyo vṛṣalī sāpi kanyakā || 34 ||
[Analyze grammar]

yastāṃ pariṇayenmohātsa bhavedvṛṣalīpatiḥ |
tena saṃbhāṣaṇaṃ tyājyamapāṅkteyena sarvadā || 35 ||
[Analyze grammar]

vijñāya doṣamubhayoḥ kanyāyāśca varasya ca |
saṃbaṃdhaṃ racayetpaścādanyathā doṣabhākpitā || 36 ||
[Analyze grammar]

striyaḥ pavitrāḥ satataṃ naitā duṣyaṃti kenacit |
māsimāsi rajastāsāṃ duṣkṛtānyapakarṣati || 37 ||
[Analyze grammar]

pūrvaṃ striyaḥ surairbhuktāḥ somagaṃdharva vahnibhiḥ |
bhuṃjate mānuṣāḥ paścānnaitāduṣyaṃ ti kenacit || 38 ||
[Analyze grammar]

strīṇāṃ śaucaṃ dadau somaḥ pāvakaḥ sarvamedhyatām |
kalyāṇavāṇīṃ gaṃdharvāstena medhyāḥ sadā striyaḥ || 39 ||
[Analyze grammar]

kanyāṃ bhuṃkte rajaḥkāle'gniḥ śaśī lomadarśane |
stanodbhedeṣu gaṃdharvāstatprāgeva pradīyate || 40 ||
[Analyze grammar]

dṛśyaromātvapatyaghnī kulaghnyudgatayauvanā |
pitṛghnyāviṣkatarajāstatastāḥ parivarjayet || 41 ||
[Analyze grammar]

kanyādānaphalaprepsustasmādda dyādanagnikām |
anyathā na phalaṃ dātuḥ pratigrāhī patedadhaḥ || 42 ||
[Analyze grammar]

kanyāmabhuktāṃ somādyairdadaddānaphalaṃ labhet |
devabhuktāṃ dadaddātā na svargamadhigacchati || 43 ||
[Analyze grammar]

śayanāsanayānāni kuṇapaṃ strīmukhaṃ kuśāḥ |
yajñapātrāṇi sarvāṇi na duṣyaṃti budhāḥ kvacit || 44 ||
[Analyze grammar]

vatsaḥ prasravaṇe madhye śakuniḥ phalapātane |
nāryo ratiprayogeṣu śvā mṛga grahaṇe śuciḥ || 41 ||
[Analyze grammar]

ajāśvayormukhaṃ medhyaṃ gāvo medhyāstu pṛṣṭhataḥ |
pādato brāhmaṇā medhyāḥ striyo medhyāstu sarvataḥ || 45 ||
[Analyze grammar]

balātkāropabhuktā vā corahastagatāpi vā |
na tyājyā dayitā nārī nāsyāstyāgo vidhīyate || 47 ||
[Analyze grammar]

āmlena tāmraśuddhiḥ syācchuddhiḥ kāṃsyasya bhasmanā |
saṃśuddhī rajasā nāryāstaṭinyā vegataḥ śuciḥ || 48 ||
[Analyze grammar]

manasāpi hi yā neha ciṃtayetpuruṣāṃtaram |
somayā saha saukhyāni bhuṃkte cātrāpi kīrtibhāk || 49 ||
[Analyze grammar]

pitā pitāmaho bhrātā sakulyo jananī tathā |
kanyāpradaḥ pūrvanāśe prakṛtisthaḥ paraḥparaḥ || 50 ||
[Analyze grammar]

aprayacchansamāpnoti bhūṇahatyāmṛtāvṛtau |
svayaṃ tvabhāve dātṝṇāṃ kanyā kuryātsvayaṃ varam || 51 ||
[Analyze grammar]

hṛtādhikārāṃ malināṃ piṃḍamātropajīvinīm |
paribhūtāmadhaḥśayyāṃ vāsayedvyabhicāriṇīm || 52 ||
[Analyze grammar]

vyabhicārādṛtau śuddhirgarbhe tyāgo vidhīyate |
garbhabhartṛvadhādau tu mahatyapi ca kalmaṣe || 53 ||
[Analyze grammar]

śūdrasya bhāryā śūdraiva sā ca svā ca viśaḥ smṛte |
te ca svā caiva rājñastu tāśca svācāgrajanmanaḥ || 54 ||
[Analyze grammar]

āropya śūdrāṃ śayane vipro gacchedadhogatim |
utpādya putraṃ śūdrāyāṃ brāhmaṇyādeva hīyate || 55 ||
[Analyze grammar]

daivapitryātitheyāni tatpradhānāni yasya tu |
devādyāstanna cāśnaṃti sa ca svargaṃ na gacchati || 56 ||
[Analyze grammar]

jāmayo yāni gehāni śapaṃtyapratipūjitāḥ |
kṛtyābhirnihatānīva naśyeyustānyasaṃśayam || 57 ||
[Analyze grammar]

tadabhyarcyāḥ suvāsinyo bhūṣaṇācchādanāśanaiḥ |
bhūtikāmairnarairnityaṃ satkāreṣūtsaveṣu ca || 58 ||
[Analyze grammar]

yatra nāryaḥ pramuditā bhūṣaṇācchādanāśanaiḥ |
ramaṃte devatāstatra syustatra saphalāḥ kriyāḥ || 59 ||
[Analyze grammar]

yatra tuṣyati bhartrā strī striyā bhartā ca tuṣyati |
tatra veśmani kalyāṇaṃ saṃpadyeta pade pade || 60 ||
[Analyze grammar]

ahutaṃ ca hutaṃ caiva prahutaṃ prāśitaṃ tathā |
brāhmaṃ hutaṃ paṃcamaṃ ca paṃcayajñā ime śubhāḥ || 61 ||
[Analyze grammar]

japo'hutohuto homaḥ prahuto bhautiko baliḥ |
prāśitaṃ pitṛsaṃtṛptirhutaṃ brāhmaṃ dvijārcanam || 62 ||
[Analyze grammar]

paṃcayajñānimānkurvanbrāhmaṇo nāvasīdati |
eteṣāmananuṣṭhānātpaṃcasūnā avāpnuyāt || 63 ||
[Analyze grammar]

brāhmaṇaṃ kuśalaṃ pṛcchedbāhujātamanāmayam |
vaiśyaṃ sukhaṃ samāgamya śūdraṃ saṃtoṣameva ca || 64 ||
[Analyze grammar]

jātamātraḥ śiśustāvadyāvadaṣṭau samāḥ smṛtāḥ |
bhakṣyābhakṣyeṣu no du्ṣyedyāvannaivopanīyate || 65 ||
[Analyze grammar]

bharaṇaṃ poṣyavargasya dṛṣṭādṛṣṭaphalodayam |
pratyavāyo hyabharaṇe bhartavyastatprayatnataḥ || 66 ||
[Analyze grammar]

mātāpitāgurupatnīḥ tvapatyāni samāśritāḥ |
abhyāgatotithiścāgniḥ poṣyavargā amī nava || 67 ||
[Analyze grammar]

sa jīvati pumānyo'tra bahubhiścopajīvyate |
jīvanmṛtotha vijñeyaḥ puruṣaḥ svodaraṃbhariḥ || 68 ||
[Analyze grammar]

dīnānāthaviśiṣṭebhyo dātavyaṃ bhūtikāmyayā |
adattadānā jāyaṃte parabhāgyopajīvinaḥ || 69 ||
[Analyze grammar]

vibhāgaśīlasaṃyukto dayāvāṃśca kṣamāyutaḥ |
devatātithibhaktastu gṛhastho dhārmikaḥ smṛtaḥ || 70 ||
[Analyze grammar]

śarvarīmadhya yāmau yau hutaśeṣaṃ ca yaddhaviḥ |
tatra svapaṃstadaśnaṃśca brāhmaṇo nāvasīdati || 71 ||
[Analyze grammar]

navaitāni gṛhasthasya kāryāṇyabhyāgate sadā |
sudhā vyayāni yatsaumyaṃ vākyaṃ cakṣurmanomukham || 72 ||
[Analyze grammar]

abhyutthānamihāyāta sasnehaṃ pūrvabhāṣaṇam |
upāsanamanuvrajyā gṛhasthonnati hetave || 73 ||
[Analyze grammar]

tatheṣadvyayayuktāni kāryāṇyetāni vai nava |
āsanaṃ pādaśaucaṃ ca yathāśaktyāśanaṃ kṣitiḥ || 74 ||
[Analyze grammar]

śayyātṛṇajalābhyaṃga dīpā gārhasthya siddhidāḥ |
tathā nava vikarmāṇi tyājyāni gṛhamedhinām || 75 ||
[Analyze grammar]

paiśunyaṃ paradārāśca drohaḥ krodhānṛtāpriyam |
dveṣo daṃbhaśca māyā ca svargamārgārgalāni hi || 76 ||
[Analyze grammar]

navāvaśyakakarmāṇi kāryāṇi prativāsaram |
snānaṃ saṃdhyā japo homaḥ svādhyāyo devatārcanam || 77 ||
[Analyze grammar]

veśvadevaṃ tathātithyaṃ navamaṃ pitṛtarpaṇam |
nava gopyāni yānyatra mune tāni niśāmaya || 78 ||
[Analyze grammar]

janmarkṣaṃ maithunaṃ maṃtro gṛhacchidraṃ ca vaṃcanam |
āyurdhanāpamānaṃ strī na prakāśyāni sarvathā || 79 ||
[Analyze grammar]

navaitāni prakāśyāni rahaḥ pāpamakutsitam |
prāyogyamṛṇaśuddhiśca sānvayaḥ krayavikrayau |
kanyādānaṃ guṇotkarṣo nānyatkenāpi kutracit || 80 ||
[Analyze grammar]

pātra mitra vinīteṣu dīnānāthopakāriṣu |
mātāpitugurūṣvetannavakaṃ dattamakṣayam || 81 ||
[Analyze grammar]

niṣphalaṃ navasūtsṛṣṭaṃ cāṭacāraṇataskare |
kuvaidye kitave dhūrte śaṭhe malle ca baṃdini || 82 ||
[Analyze grammar]

āpastvapi na deyāni navavastūni sarvathā |
anvaye sati sarvasvaṃ dārāṃśca śaraṇāgatān || 83 ||
[Analyze grammar]

nyāsādhīkulavṛttiṃ ca nikṣepaṃ strīdhanaṃ sutam |
yo dadāti sa mūḍhātmā prāyaścittairviśudhyati || 84 ||
[Analyze grammar]

etannavānāṃ navakaṃ jñātvā priyamavāpnuyāt |
anyacca navakaṃ vacmi sarveṣāṃ svargamārgadam || 85 ||
[Analyze grammar]

satyaṃ śaucamahiṃsā ca kṣāṃtirdānaṃ dayā damaḥ |
asteyamiṃdriyākocaḥ sarveṣāṃ dharmasādhanam || 86 ||
[Analyze grammar]

abhyasya navatiṃ caitāṃ svargamārgapradīpikām |
satāmabhimatāṃ puṇyāṃ gṛhastho nāvasīdati || 87 ||
[Analyze grammar]

jihvā bhāryā suto bhrātā mitra dāsa samāśritāḥ |
yasyaite vinayāḍhyāśca tasya sarvatra gauravam || 88 ||
[Analyze grammar]

pānaṃ durjana saṃsargaḥ patyā ca virahoṭanam |
svapnonyagṛhavāsaśca nārīṇāṃ dūṣaṇāni ṣaṭ || 89 ||
[Analyze grammar]

samarghaṃ dhānyamuddhatya maharghaṃ yaḥ prayacchati |
sa hi vārdhuṣiko nāma tasyānnaṃ naiva bhakṣayet || 90 ||
[Analyze grammar]

agre māhiṣikaṃ dṛṣṭvā madhye ca vṛṣalīpatim |
aṃte vārdhuṣikaṃ caiva nirāśāḥ pitaro gatāḥ || 91 ||
[Analyze grammar]

mahiṣītyucyate nārī yā ca syādvyabhicāriṇī |
tāṃ duṣṭāṃ kāmayedyastu sa vai māhiṣikaḥ smṛtaḥ || 92 ||
[Analyze grammar]

sva vṛṣaṃ yā parityajya paravṛṣe vṛṣāyate |
vṛṣalī sā hi vijñeyā na śūdrī vṛṣalī bhavet || 93 ||
[Analyze grammar]

yāvaduṣṇaṃ bhavatyannaṃ yāvanmaunena bhujyate |
tāvadaśnaṃti pitaro yāvannoktā havirguṇāḥ || 94 ||
[Analyze grammar]

vidyāvinayasaṃpanne śrotriye gṛhamāgate |
krīḍaṃtyauṣadhayaḥ sarvā yāsyāmaḥ paramāṃ gatim || 95 ||
[Analyze grammar]

bhraṣṭaśaucavatācāre vipre vedavivarjite |
rodityannaṃ dīyamānaṃ kiṃ mayā duṣkṛtaṃ kṛtam || 96 ||
[Analyze grammar]

yasya koṣṭhagataṃ cānnaṃ vedābhyāsena jīryati |
sa tārayati dātāraṃ daśapūrvāndaśāparān || 97 ||
[Analyze grammar]

na strīṇāṃ vapanaṃ kāryaṃ na ca gāḥ samanuvrajet |
na ca rātrau vasedgoṣṭhe na kuryādvaidikīṃ śrutim || 98 ||
[Analyze grammar]

sarvānkeśānsamuddhṛtya cchedayedaṃguladvayam |
evameva tu nārīṇāṃ śiraso muṃḍanaṃ bhavet || 99 ||
[Analyze grammar]

rājā vā rājaputro vā brāhmaṇo vā bahuśrutaḥ |
akārayitvā vapanaṃ prāyaścittaṃ vinirdiśet || 100 ||
[Analyze grammar]

keśānāṃ rakṣaṇārthāya dviguṇaṃ vratamādiśet |
dviguṇā dakṣiṇā deyā brāhmaṇe vedapārage || 1 ||
[Analyze grammar]

yo'gṛhītvā vivāhāgniṃ gṛhastha iti manyate |
annaṃ tasya na bhoktavyaṃ vṛthā pāko hi sa smṛtaḥ || 2 ||
[Analyze grammar]

dārāgnihotra dīkṣāṃ ca kurute yo'graje sthite |
parivettā sa vijñeyaḥ parivittistu pūrvajaḥ || 3 ||
[Analyze grammar]

parivittiḥ parivettā yayā ca parividyate |
sarve te narakaṃ yāṃti dātṛyājakapaṃcamāḥ || 4 ||
[Analyze grammar]

klībe deśāṃtarasthe ca mūke pratrajite jaḍe |
kubje kharve ca patite na doṣaḥ parivedane || 5 ||
[Analyze grammar]

vedākṣaraṇi yāvaṃti niyuṃjyādarthakāraṇe |
tāvatīrvai bhrūṇahatyā vedavikrayakṛllabhet || 6 ||
[Analyze grammar]

yastu pravrajito bhūtvā sevate maithunaṃ punaḥ |
ṣaṣṭirvarṣasahasrāṇi viṣṭhāyāṃ jāyate kṛmiḥ || 7 ||
[Analyze grammar]

śūdrānnaṃ śūdrasaṃparkaḥ śūdreṇa ca sahāsanam |
śūdrādvidyāgamaḥ kaścijjvalaṃtamapi pātayet || 8 ||
[Analyze grammar]

śūdrādāhṛtya nirvāpaṃ ye pacaṃtyabudhā dvijāḥ |
te yāṃti narakaṃ ghoraṃ brahmatejovivarjitāḥ || 9 ||
[Analyze grammar]

mākṣikaṃ phāṇitaṃ śākaṃ gorasaṃ lavaṇaṃ ghṛtam |
hastadattāni bhuktāni dinamekamabhojanam || 110 ||
[Analyze grammar]

hastadattāśca ye snehā lavaṇaṃ vyajanāni ca |
dātāraṃ nopatiṣṭhaṃte bhoktā bhuṃkte tu kilbiṣam || 11 ||
[Analyze grammar]

āyasenaiva pātreṇa yadannamupadīyate |
bhoktā tadviṭsamaṃ bhuṃkte dātā ca narakaṃ vrajet || 12 ||
[Analyze grammar]

aṃgulyā daṃtakāṣṭhaṃ ca pratyakṣalavaṇaṃ ca yat |
mṛttikābhakṣaṇaṃ yacca samaṃ gomāṃsabhakṣaṇaiḥ || 13 ||
[Analyze grammar]

pānīyaṃ pāyasaṃ bhaikṣaṃ ghṛtaṃ lavaṇameva ca |
hastadattaṃ na gṛhṇīyāttulyagomāṃsabhakṣaṇaiḥ || 14 ||
[Analyze grammar]

agrato nivasenmūrkho dūrataśca guṇānvitaḥ |
guṇānvitāya dātavyaṃ nāsti mūrkhe vyatikramaḥ || 15 ||
[Analyze grammar]

brāhmaṇātikramo nāsti vipre vedavivarjite |
jvalaṃtamagnimutsṛjya nahi bhasmani hūyate || 16 ||
[Analyze grammar]

sannikṛṣṭamadhīyānaṃ brāhmaṇaṃ yo vyatikramet |
bhojane caiva dāne ca dahedāsaptamaṃ kulam || 17 ||
[Analyze grammar]

gorakṣakānvāṇijakāṃstathā kārukuśīlavān |
preṣyānvārdhuṣikāṃścaiva viprāñśūdravadācaret || 18 ||
[Analyze grammar]

devadravyavibhāgena brahmasva haraṇena ca |
kulānyāśu vinaśyaṃti brāhmaṇātikrameṇa ca || 19 ||
[Analyze grammar]

mā dehīti ca yo brūyādgavāgnibrāhmaṇeṣu ca |
tiryagyoniśataṃ gatvā cāṃḍāleṣvabhijāyate || 120 ||
[Analyze grammar]

vācā yacca pratijñātaṃ karmaṇānopapāditam |
ṛṇaṃ taddharmasaṃyuktamihaloke paratra ca || 21 ||
[Analyze grammar]

vighasāśī bhavennityaṃ nityaṃ cāmṛtabhojanaḥ |
yajñaśeṣo'mṛtaṃbhuktaśeṣaṃ tu vighasaṃ viduḥ || 22 ||
[Analyze grammar]

savyādaṃsātparibhraṣṭe nābhideśe vyavasthite |
vastre sa ekavāsāstaṃ deve pitrye ca varjayet || 23 ||
[Analyze grammar]

yadeva tarpayatyadbhiḥ pitṝnsnātvā dvijottamaḥ |
tenaiva sarvamāpnoti pitṛyajñakriyāphalam || 24 ||
[Analyze grammar]

hastau prakṣālya gaṃḍūṣaṃ yaḥ pibedbhojanottaram |
daivaṃ pitryaṃ tathātmānaṃ trayaṃ sa upaghātayet || 15 ||
[Analyze grammar]

gaṇānnaṃ gaṇikānnaṃ ca yadannaṃ grāmayājake |
strīṇāṃ prathamagarbheṣu bhuktvā cāṃdrāyaṇaṃ careta || 26 ||
[Analyze grammar]

pakṣe vā yadi vā māse yasya gehetti na dvijaḥ |
bhuktvā durātmanastasya careccāṃdrāyaṇavratam || 27 ||
[Analyze grammar]

satriṇāṃ dīkṣitānāṃ ca yatīnāṃ brahmacāriṇām |
eteṣāṃ sūtakaṃ nāsti ṛtvijāṃ karmakurvatām || 28 ||
[Analyze grammar]

ajīrṇe'bhyudite vāte śmaśrukarmaṇi maithune |
duḥsvapne durjanasparśe snānameva vidhīyate || 29 ||
[Analyze grammar]

caityavṛkṣaṃ citiṃ yūpaṃ śivanirmālyabhojinam |
vedavikrayiṇaṃ spṛṣṭvā sacailo jalamāviśet || 130 ||
[Analyze grammar]

agnyagāre gavāṃ goṣṭhe deva brāhmaṇasannidhau |
svādhyāye bhojane pāne pāduke vai visarjayet || 31 ||
[Analyze grammar]

khalakṣetragataṃ dhānyaṃ kūpavāpīṣu yajjalam |
agrāhyādapi tadgrāhyaṃ yacca goṣṭhagataṃ payaḥ || 32 ||
[Analyze grammar]

yadveṣṭitaśirā bhuṃkte yo bhuṃkte dakṣiṇāmukhaḥ |
sopānatkaśca yadbhuṃkte tadvai rakṣāṃsi bhuṃjate || 33 ||
[Analyze grammar]

yātudhānāḥ piśācāśca rākṣasāḥ krūrakarmiṇaḥ |
haraṃti rasamannasya maṃḍalena vivarjitam || 34 ||
[Analyze grammar]

brahmādyāśca surāḥ sarve vasiṣṭhādyā maharṣayaḥ |
maṃḍalaṃ copajīvaṃti tataḥ kurvīta maṃḍalam || 35 ||
[Analyze grammar]

brāhmaṇe caturasraṃ syāttryasraṃ vai bāhujanmanaḥ |
vartulaṃ ca viśaḥ proktaṃ śūdrasyābhyukṣaṇaṃ smṛtam || 36 ||
[Analyze grammar]

notsaṃge bhojanaṃ kṛtvā no pāṇau naiva karpaṭe |
nāsanena ca śayyāyāṃ bhuṃjīta na malārditaḥ || 37 ||
[Analyze grammar]

dharmaśāstra rathārūḍhā vedakhaḍgadharā dvijāḥ |
krīḍārthamapi yadbrūyuḥ sa dharmaḥ paramaḥ smṛtaḥ || 38 ||
[Analyze grammar]

rātrau dhānā dadhiyutaṃ dharmakāmo na bhakṣayet |
aśnato dharmahāniḥ syādvyādhibhiścopapīḍyate || 39 ||
[Analyze grammar]

phāṇitaṃ gorasaṃ toyaṃ lavaṇaṃ madhukāṃjikam |
hastena brāhmaṇo dattvā kṛcchraṃ cāṃdrāyaṇaṃ caret || 140 ||
[Analyze grammar]

gaṃdhābharaṇamālyāni yaḥ prayacchati dharmavit |
sasugaṃdhiḥ sadā hṛṣṭo yatrayatropajāyate || 41 ||
[Analyze grammar]

nīlīraktaṃ tu yadvastraṃ dūrataḥ parivarjayet |
strīṇāṃ krīḍārthasaṃyoge śayanīyena duṣyati || 42 ||
[Analyze grammar]

pālanādvikrayāccaiva tadvṛtterupajīvanāt |
apavitro bhavedviprastribhiḥ kṛcchrairviśudhyati || 43 ||
[Analyze grammar]

snānaṃ dānaṃ tapo homaḥ svādhyāyaḥ pitṛtarpaṇam |
vṛthā tasya mahāyajñā nīlī vāso bibharti yaḥ || 44 ||
[Analyze grammar]

nīlīraktaṃ yadāvastraṃ vipraḥ svāṃgeṣu dhārayet |
taṃ tu saṃtatisaṃkhyāke narake sa vaseddhruvam || 45 ||
[Analyze grammar]

ahorātroṣito bhūtvā paṃcagavyena śudhyati || 46 ||
[Analyze grammar]

nīlīraktena vastreṇa yadannamupakalpayet |
bhoktā viṣṭhāsamaṃ bhuṃkte dātā ca narakaṃ vrajet || 47 ||
[Analyze grammar]

amṛtaṃ brāhmaṇasyānnaṃ kṣattriyānnaṃ payaḥ smṛtam |
vaiśyasya cānnamevānnaṃ śūdrasya rudhiraṃ smṛtam || 48 ||
[Analyze grammar]

vaiśvadevena homena devatābhyarcanairjapaiḥ |
amṛtaṃ tena viprānnamṛgyajuḥsāmasaṃskṛtam || 49 ||
[Analyze grammar]

vyavahārānurūpeṇa nyāyena tu yadarjanam |
kṣatriyasya payastena prajāpālanato bhavet || 150 ||
[Analyze grammar]

praharānaddhavāhādyadannamutpādya yacchati |
sītāyajñavidhānena vaiśyānnaṃ tena saṃskṛtam || 51 ||
[Analyze grammar]

ajñānatimirāṃdhasya madyapānaratasya ca |
rudhiraṃ tena śūdrānnaṃ vedamaṃtravivarjitam || 52 ||
[Analyze grammar]

na vṛthā śapathaṃ kuryātsvalpepyarthe narottamaḥ |
vṛthā hi śapathaṃ kurvanpretya ceha vinaśyati || 53 ||
[Analyze grammar]

kāminīṣu vivāhe ca gavāṃ bhukte dhanakṣaye |
brāhmaṇābhyupapattau ca śapathairnāsti pātakam || 54 ||
[Analyze grammar]

satyena śāpayedvipraṃ kṣatriyaṃ vāhanāyudhaiḥ |
gobījakāṃcanairvaiśyaṃ śūdraṃ sarvaistu pātakaiḥ || 55 ||
[Analyze grammar]

agniṃ vā hārayedenamapsu cainaṃ nimajjayet |
sparśayetputradārāṇāṃ śirāṃsyenaṃ ca vā pṛthak || 56 ||
[Analyze grammar]

na yamaṃ yamamityāhurātmā vai yama ucyata |
ātmā saṃyamito yena taṃ yamaḥ kiṃ kariṣyati || 57 ||
[Analyze grammar]

na nistriṃśastathā tīkṣṇaḥ phaṇī vā duratikramaḥ |
ripurvā nityasaṃkuddho yathātmā duradhiṣṭhitaḥ || 58 ||
[Analyze grammar]

ekaḥ kṣamāvatāṃ doṣo na dvitīyaḥ kathaṃcana |
yadenaṃ kṣamayā yuktamaśaktaṃ manyate janaḥ || 59 ||
[Analyze grammar]

na śabdaśāstrābhiratasya mokṣo na caiva ramyā vasathapriyasya |
na bhojanācchādana tatparasya na lokavitta grahaṇe ratasya || 160 ||
[Analyze grammar]

ekāṃtaśīlasya sadaiva tasya sarveṃdriyaprīti nivartakasya |
svādhyāyayoge gatamānasasya mokṣo dhuvaṃ nityamahiṃsakasya || 61 ||
[Analyze grammar]

kvaikāṃtaśīlatvamihāsti puṃsaḥ kva ceṃdriyaprītinivṛttirasti |
kva yogayuktiḥ kva ca daivatejyā kāśyāṃ vinaibhiḥ sahajena muktiḥ || 62 ||
[Analyze grammar]

viśveśa saṃśīlanamevayogastapaśca viśveśapurīnivāsaḥ |
vratāni dānaṃ niyamā yamāśca snānaṃ dyunadyāṃ yadudagvahāyām || 63 ||
[Analyze grammar]

skaṃda uvāca |
nyāyāgatadhanastattvajñānaniṣṭhotithipriyaḥ |
śrāddhakṛtsatyavādī ca gṛhasthopīha mucyate || 64 ||
[Analyze grammar]

dīnāṃdhakṛpaṇārthibhyo dattvānnāni viśeṣataḥ |
kṛtvā gārhyāṇi karmāṇi gṛhasthaḥ śreya āpnuyāt || 65 ||
[Analyze grammar]

itthamācaratāṃ puṃsāṃ kāśīnāthaḥ prasīdati |
kāśīnāthaprasādena kāśīprāptistu mokṣakṛt || 66 ||
[Analyze grammar]

sa sarvatīrthasusnātaḥ sa sarvakratudīkṣitaḥ |
sa dattasarvadānastu kāśī yena niṣevitā || 167 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśīti sāhasryāṃ saṃhitāyāṃ caturthe kāśīkhaṃḍe pūrvāddhe gṛhasthadharmākhyānaṃnāma catvāriṃśodhyāyaḥ || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 40

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: