Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

skaṃda uvāca |
vivāhā brāhma daivārṣāḥ prājāpatyāsurau tathā |
gāṃdharvo rākṣasaścāpi paiśāco'ṣṭama ucyate || 1 ||
[Analyze grammar]

sa brāhmo varamāhūya yatra kanyā svalaṃkṛtā |
dīyate tatsutaḥ pūyātpuruṣānekaviṃśatim || 2 ||
[Analyze grammar]

yajñasthāyartvije daivastajjaḥpāti caturdaśa |
varādādāya godvaṃdvamārṣastajjaḥ punāti ṣaṭ || 3 ||
[Analyze grammar]

sahobhau caratāṃ dharmamityuktvā dīyaterthine |
yatra kanyā prājāpatyastajjo vaṃśānpunāti ṣaṭ || 4 ||
[Analyze grammar]

catvāra ete viprāṇāṃ dharmyāḥ pāṇigrahāḥ smṛtāḥ |
āsuraḥ krayaṇāddravyairgāṃdharvonyonya maitrataḥ || 5 ||
[Analyze grammar]

prasahyakanyāharaṇādrākṣaso niṃditaḥ satām |
chalena kanyāharaṇātpaiśāco garhito'ṣṭamaḥ || 6 ||
[Analyze grammar]

prāyaḥ kṣatraviśoruktā gāṃdharvāsurarākṣasāḥ |
aṣṭamastveṣa pāpiṣṭhaḥ pāpiṣṭhānāṃ ca saṃbhavet || 7 ||
[Analyze grammar]

savarṇayā karo grāhyo dhāryaḥ kṣatriyayā śaraḥ |
pratodo vaiśyayā dhāryo vāsoṃtaḥ pajjayā tathā || 8 ||
[Analyze grammar]

asavarṇastveṣa vidhiḥ smṛto dṛṣṭaśca vedane |
savarṇābhistu sarvābhiḥ pāṇirgrāhyastvayaṃ vidhiḥ || 9 ||
[Analyze grammar]

dharmyairvivāhairjāyaṃte dharmyā eva śatāyuṣaḥ |
adharmyairdharmarahitā maṃdabhāgyadhanāyuṣaḥ || 10 ||
[Analyze grammar]

ṛtukālābhigamanaṃ dharmoyaṃ gṛhiṇaḥ paraḥ |
strīṇāṃ varamanusmṛtya yathākāmyathavā bhavet || 11 ||
[Analyze grammar]

divābhigamanaṃ puṃsāmanāyuṣyaṃ paraṃ matam |
śrāddhāhaḥ sarvaparvāṇi yatnāttyājyāni dhīmatā || 12 ||
[Analyze grammar]

tatra gacchanstriyaṃ mohāddharmātpracyavate parāt || 13 ||
[Analyze grammar]

ṛtukālābhigāmī yaḥ svadāranirataśca yaḥ |
sa sadā brahmacārī ca vijñeyaḥ sadgṛhāśramī || 14 ||
[Analyze grammar]

ṛtuḥ ṣoḍaśayāminyaścatasrastā sugarhitāḥ |
putrāstāsvapi yā yugmā ayugmāḥ kanyakā prajāḥ || 15 ||
[Analyze grammar]

tyaktvā caṃdramasaṃ duḥsthaṃ maghāṃ pauṣṇaṃ vihāya ca |
śuciḥ sannirviśetpatnīṃ punnāmarkṣe viśeṣataḥ |
śuciṃ putraṃ prasūyeta puruṣārthaprasādhakam || 16 ||
[Analyze grammar]

ārṣe vivāhe godvaṃdvaṃ yaduktaṃ tanna śasyate |
śulkamaṇvapi kanyāyāḥ kanyā vikrayapāpakṛt || 17 ||
[Analyze grammar]

apatyavikrayī kalpaṃ vasedviṭkṛmibhojane |
ato nāṇvapi kanyāyā upajīvetpitā dhanam || 18 ||
[Analyze grammar]

strīdhanānyupajīvaṃti ye mohādiha bāṃdhavāḥ |
na kevalaṃ nirayagāsteṣāmapi hi pūrvajāḥ || 19 ||
[Analyze grammar]

patyā tuṣyati yatra strī tuṣyedyatra striyā patiḥ |
tatra tuṣṭā mahālakṣmīrnivaseddānavā'riṇā || 20 ||
[Analyze grammar]

vāṇijyaṃ nṛpateḥ sevā vedānadhyāpanaṃ tathā |
kuvivāhaḥ kriyālopaḥ kule patanahetavaḥ || 21 ||
[Analyze grammar]

kuryādvaivāhike vahnau gṛhyakarmānvahaṃ gṛhī |
paṃcayajñakriyāṃ cāpi paktiṃ dainaṃdinīmapi || 22 ||
[Analyze grammar]

gṛhasthāśramiṇaḥ paṃca sūnā karma dine dine |
kaṃḍanī peṣaṇī cullī hyudakuṃbhastu mārjanī || 23 ||
[Analyze grammar]

tāsāṃ ca paṃcasūnānāṃ nirākaraṇahetavaḥ |
kratavaḥ paṃca nirdiṣṭā gṛhi śreyobhivardhanāḥ || 24 ||
[Analyze grammar]

pāṭhanaṃ brahmayajñaḥ syāttarpaṇaṃ ca pitṛ kratuḥ |
homo daivo balirbhauto'tithyarcā nṛkratuḥ kramāt || 25 ||
[Analyze grammar]

pitṛprītiṃ prakurvāṇaḥ kurvīta śrāddhamanvaham |
annodakapayomūlaiḥ phalairvāpi gṛhāśramī || 26 ||
[Analyze grammar]

godānena ca yatpuṇyaṃ pātrāya vidhipūrvakam |
satkṛtya bhikṣave bhikṣāṃ dattvā tatphalamāpnuyāt || 27 ||
[Analyze grammar]

tapovidyāsamiddīpte hutaṃ viprāsya pāvake |
tārayedvighnasaṃghebhyaḥ pāpābdherapi dustarāt || 28 ||
[Analyze grammar]

anarcito'tithirgehādbhagnāśo yasya gacchati |
ājanmasaṃcitātpuṇyātkṣaṇātsa hi bahirbhavet || 29 ||
[Analyze grammar]

sāṃtvapūrvāṇi vākyāni śayyārthe bhūstṛṇodake |
etānyapi pradeyāni sadābhyāgata tuṣṭaye || 30 ||
[Analyze grammar]

gṛhasthaḥ parapākādī pretya tatpaśutāṃ vrajet |
śreyaḥ parānnapuṣṭasya gṛhṇīyādannado yataḥ || 31 ||
[Analyze grammar]

ādityoḍho'tithiḥ sāyaṃ satkartavyaḥ prayatnataḥ |
asatkṛtonyato gacchanduṣkṛtaṃ bhūri yacchati || 32 ||
[Analyze grammar]

bhuṃjāno'tithiśeṣānnamihāyurdhanabhāgbhavet |
praṇodyātithimannāśī kilbiṣī ca gṛhāśramī || 33 ||
[Analyze grammar]

vaiśvadevāṃta saṃprāptaḥ sūryoḍho vātithiḥ smṛtaḥ |
na pūrvakāla āyāto na ca dṛṣṭacaraḥ kvacit || 34 ||
[Analyze grammar]

balipātrakare vipre yadyanyotithirāgataḥ |
adattvā taṃ baliṃ tasmai yathāśaktyānnamarpayet || 35 ||
[Analyze grammar]

kumārāśca svavāsinyo garbhiṇyo'tirujānvitāḥ |
atitherāditopyete bhojyā nātra vicāraṇā || 36 ||
[Analyze grammar]

pitṛdevamanuṣyebhyo dattvāśnātyamṛtaṃ gṛhī |
svārthaṃ pacannaghaṃ bhuṃkte kevalaṃ svodaraṃbhariḥ || 37 ||
[Analyze grammar]

mādhyāhnikaṃ vaiśvadevaṃ gṛhasthaḥ svayamācaret |
patnī sāyaṃ baliṃ dadyātsiddhānnairmaṃtravarjitam || 38 ||
[Analyze grammar]

etatsāyaṃtanaṃ nāma vaiśvadevaṃ gṛhāśrame |
sāyaṃprātarbhavedeva vaiśvadevaṃ prayatnataḥ || 39 ||
[Analyze grammar]

vaiśvadevena ye hīnā ātithyena vivarjitāḥ |
sarve te vṛṣalā jñeyāḥ prāptavedā api dvijāḥ || 40 ||
[Analyze grammar]

akṛtvā vaiśvadevaṃ tu bhuṃjate ye dvijādhamāḥ |
iha lokennahīnāḥ syuḥ kākayoniṃ vrajaṃtyatha || 41 ||
[Analyze grammar]

vedoditaṃ svakaṃ karma nityaṃ kuryādataṃdritaḥ |
taddhi kurvanyathāśakti prāpnuyātsadgatiṃ parām || 42 ||
[Analyze grammar]

ṣaṣṭhyaṣṭamyorvasetpāpaṃ taile māṃse sadaiva hi |
paṃcadaśyāṃ caturdaśyāṃ tathaiva ca bhagekṣure || 43 ||
[Analyze grammar]

udayaṃ taṃ na cekṣeta nāstaṃ yaṃtaṃ na madhyagam |
na rāhuṇopasṛṣṭaṃ ca nāṃbusaṃsthaṃ divākaram || 44 ||
[Analyze grammar]

na vīkṣetātmamanorūpamāśudhāvenna varṣati |
nollaṃghayedvatsataṃtrīṃ na nagno jalamāviśet || 45 ||
[Analyze grammar]

devatāyatanaṃ vipraṃ dhenuṃ madhumṛdaṃ ghṛtam |
jātivṛddhaṃ vayovṛddhaṃ vidyāvṛddhaṃ tapasvinam || 46 ||
[Analyze grammar]

aśvatthaṃ caityavṛkṣaṃ ca guruṃ jalabhṛtaṃ ghaṭam |
siddhānnaṃ dadhisiddhārthaṃ gacchankuryātpradakṣiṇam || 47 ||
[Analyze grammar]

rajasvalāṃ na seveta nāśnīyātsaha bhāryayā |
ekavāsā na bhuṃjīta na bhuṃjītotkaṭāsane || 48 ||
[Analyze grammar]

nāśnaṃtīṃ strīṃ samīkṣeta tejaskāmo dvijottamaḥ |
asaṃtarpya pitṝndevānnādyādannaṃ navaṃ kvacit || 49 ||
[Analyze grammar]

pakvānnaṃ cāpi no māṃsaṃ dīrghakālaṃ jijīviṣuḥ |
na mūtraṃ govraje kuryānna valmīke na bhasmani || 50 ||
[Analyze grammar]

na garteṣu sasatveṣu na tiṣṭhanna vrajannapi |
goviprasūryavāyvagni caṃdrarkṣāṃbu gurūnapi || 51 ||
[Analyze grammar]

abhipaśyanna kurvīta malamūtravisarjanam |
tiraskṛtyāvaniṃ loṣṭakāṣṭhaparṇatṛṇādibhiḥ || 52 ||
[Analyze grammar]

prāvṛtya vāsasā mauliṃ maunī viṇmūtramutsṛjet |
yathāsukhamukho rātrau dinecchāyāṃdhakārayoḥ || 53 ||
[Analyze grammar]

bhītiṣu prāṇabādhāyāṃ kuryānmalavisarjanam |
mukhenopadhamennāgniṃ nagnāṃ nekṣeta yoṣitam || 54 ||
[Analyze grammar]

nāṃghrī pratāpayedagnau na vastvaśuci nikṣipet |
prāṇihiṃsāṃ na kurvīta nāśnīyātsaṃdhyayordvayoḥ || 55 ||
[Analyze grammar]

na saṃviśeta saṃdhyāyāṃ pratyaksaumyaśirā api |
viṇmūtraṣṭhīvanaṃ nāpsu kuryāddīrghajijīviṣuḥ || 56 ||
[Analyze grammar]

nācakṣīta dhayaṃtīṃ gāṃ neṃdracāpaṃ pradarśayet |
naikaḥ supyātkvacicchūnye na śayānaṃ prabodhayet || 57 ||
[Analyze grammar]

paṃthānaṃ naikalo yāyānna vāryaṃjalinā pibet |
na divodbhūta sāraṃ ca bhakṣayeddadhino niśi || 58 ||
[Analyze grammar]

strīdharmiṇyā nābhivadennādyādātṛpti rātriṣu |
tauryatrika priyo na syātkāṃsye pādau na dhāvayet || 59 ||
[Analyze grammar]

śrāddhaṃ kṛtvā para śrāddhe yo'śnīyājjñānavarjitaḥ |
dātuḥ śrāddhaphalaṃ nāsti bhoktā kilbiṣabhugbhavet || 60 ||
[Analyze grammar]

na dhārayedanyabhuktaṃ vāsaśco pānahāvapi |
na bhinna bhājaneśnīyānnāsītāgnyādi dūṣite || 61 ||
[Analyze grammar]

ārohaṇaṃ gavāṃ pṛṣṭhe pretadhūmaṃ sarittaram |
bālātapaṃ divāsvāpaṃ dyajeddīrghaṃ jijīviṣuḥ || 62 ||
[Analyze grammar]

snātvā na mārjayedgātraṃ visṛjenna śikhāṃ pathi |
hastau śiro na dhunuyānnākarṣedāsanaṃ padā || 63 ||
[Analyze grammar]

notpāṭayellomanakhaṃ daśanena kadācana |
karajaiḥ karajacchedaṃ tṛṇacchedaṃ vivarjayet || 64 ||
[Analyze grammar]

śubhāyana yadāyatyāṃ tyajettatkarma yatnataḥ |
advāreṇa na gaṃtavyaṃ svaveśmaparaveśmanoḥ || 65 ||
[Analyze grammar]

krīḍennākṣaiḥ sahāsīta na dharmaghnairna rogibhiḥ |
na śayīta kvacinnagnaḥ pāṇau bhuṃjīta naiva ca || 66 ||
[Analyze grammar]

ārdrapādakarāsyośnandīrghakālaṃ ca jīvati |
saṃviśennārdracaraṇo nocchiṣṭaḥ kvacidāvrajet || 67 ||
[Analyze grammar]

śayanastho na cāśnīyānnapibenna japeddvijaḥ |
sopānatkaścanācāmenna tiṣṭhandhārayā pibet || 68 ||
[Analyze grammar]

sarvaṃ tilamayaṃ nādyātsāyaṃ śarmābhilāṣukaḥ |
na nirīkṣeta viṇmūtre nocchiṣṭaḥ saṃspṛśecchiraḥ || 69 ||
[Analyze grammar]

nādhitiṣṭhettuṣāṃgāra bhasmakeśakapālikāḥ |
patitaiḥ saha saṃvāsaḥ patanāyaiva jāyate || 70 ||
[Analyze grammar]

śrāvayedvaidikaṃ maṃtraṃ na śūdrāya kadācana |
brāhmaṇyāddhīyate vipraḥ śūdro dharmācca hīyate || 71 ||
[Analyze grammar]

dharmopadeśaḥ śūdrāṇāṃ svaśreyaḥ pratighātayet |
dvijaśuśrūṣaṇaṃ dharmaḥ śūdrāṇāṃ hi paro mataḥ || 72 ||
[Analyze grammar]

kaṃḍūyanaṃ hi śirasaḥ pāṇibhyāṃ na śubhaṃ matam |
ātāḍanaṃ karābhyāṃ ca krośanaṃ keśaluṃcanam || 73 ||
[Analyze grammar]

aśāstravartino bhūpāllubdhātkṛtvā pratigraham |
brāhmaṇaḥ sānvayo yāti narakānekaviṃśatim || 74 ||
[Analyze grammar]

akālavidyutstanite varṣartau pāṃsuvarṣaṇe |
mahāvātadhvanau rātrāvanadhyāyāḥ prakīrtitāḥ || 75 ||
[Analyze grammar]

ulkāpāte ca bhūkaṃpe digdāhe madhyarātriṣu |
saṃdhyayorvṛṣalopāṃte rājñorāhośca sūtake || 76 ||
[Analyze grammar]

darśāṣṭakāsu bhūtāyāṃ śrāddhikaṃ pratigṛhya ca |
pratipadyapi pūrṇāyāṃ gajoṣṭrābhyāṃ kṛtāṃtare || 77 ||
[Analyze grammar]

kharoṣṭrakroṣṭra virute samavāye rudatyapi |
upākarmaṇi cotsarge nāvimārge tarau jale || 78 ||
[Analyze grammar]

āraṇyakamadhītyāpi bāṇasāmnorapi dhvanau |
anadhyāyeṣu caiteṣu nādhīyīta dvijaḥ kvacit || 79 ||
[Analyze grammar]

kṛtāṃtarāyo na paṭhedbhekākhu śvāhi babhrubhiḥ |
bhūtāṣṭamyoḥ paṃcadaśyorbrahmacārī sadā bhavet || 80 ||
[Analyze grammar]

anāyuṣyakaraṃ caiva paradāropasarpaṇam |
tasmāttaddūratastyājyaṃ vairiṇāṃ copasevanam || 81 ||
[Analyze grammar]

pūrvarddhibhiḥ parityaktamātmānaṃ nāvamānayet |
sadodyamavatāṃ yasmācchriyo vidyā na durlabhāḥ || 82 ||
[Analyze grammar]

satyaṃ brūyātpriyaṃ brūyānnabrūyātsatyamapriyam |
priyaṃ ca nānṛtaṃ brūyādeṣa dharmo ghaṭodbhava || 83 ||
[Analyze grammar]

bhadrameva vadennityaṃ bhadrameva viciṃtayet |
bhadraireveha saṃsargo nābhadraiśca kadācana || 84 ||
[Analyze grammar]

rūpavittakulairhīnānsudhīrnādhikṣipennarān |
puppavaṃtau na cekṣeta tvaśucirjyotiṣāṃ gaṇam || 85 ||
[Analyze grammar]

vācovegaṃ manovegaṃ jihvāvegaṃ ca varjayet |
utkoca dyūta dautyārta dravyaṃ dūrātparityajet || 86 ||
[Analyze grammar]

gobrāhmaṇāgnīnucchiṣṭa pāṇinā naiva saṃspṛśet |
na spṛśedanimitte nakhāni svāni tvanāturaḥ || 87 ||
[Analyze grammar]

guhyajānyapi lomāni tatsparśādaśucirbhavet |
pādadhautodakaṃ mūtramucchiṣṭānnodakāni ca || 88 ||
[Analyze grammar]

niṣṭhīvanaṃ ca śleṣmāṇaṃ gṛhāddūraṃ vinikṣipet |
aharniśaṃ śruterjāpyācchaucācāraniṣevaṇāt |
adrohavatyā buddhyā ca pūrvaṃ janma smareddvijaḥ || 89 ||
[Analyze grammar]

vṛddhānprayatnādvaṃdeta dadyātteṣāṃ svamāsanam |
vinamradhamanistasmādanuyāyāttataśca tān || 90 ||
[Analyze grammar]

śruti bhūdeva devānāṃ nṛpa sādhu tapasvinām |
pativratānāṃ nārīṇāṃ niṃdāṃ kuryānna karhicit || 91 ||
[Analyze grammar]

na manuṣyastutiṃ kuryānnātmānamapamānayet |
abhyudyataṃ na praṇudetparamarmāṇi noccaret || 92 ||
[Analyze grammar]

adharmādedhate pūrvaṃ vidveṣṭṝnapi saṃjayet |
sarvatobhadramāpyāpi tato naśyecca sānvayaḥ || 93 ||
[Analyze grammar]

uddhṛtya paṃca mṛtpiṃḍānsnāyātparajalāśaye |
anuddhṛtya ca tatkarturenasaḥ syātturīyabhāk || 94 ||
[Analyze grammar]

śraddhayā pātramāsādya yatkiṃciddīyate vasu |
deśe kāle ca vidhinā tadānaṃtyāya kalpate || 95 ||
[Analyze grammar]

bhūprado maṃḍalādhīśaḥ sarvatrasukhinonnadāḥ |
toyadātā sadā tṛpto rūpavānrūpyado bhavet || 96 ||
[Analyze grammar]

pradīpado nirmalākṣo godātā'ryamalokabhāk |
svarṇadātā ca dīrghāyustiladaḥ syāttu suprajāḥ || 97 ||
[Analyze grammar]

veśmado 'tyuccasaudheśo vastradaścaṃdralo kabhāk |
hayaprado divyayāno lakṣmīvānvṛṣabhapradaḥ || 98 ||
[Analyze grammar]

subhāryaḥ śibikā dātā suparyaṃka pradopi ca |
dhānyaiḥ samṛddhimānnityamabhayaprada īśitā || 99 ||
[Analyze grammar]

brahmado brahmalokejyo brahmadaḥ sarvado mataḥ |
upāyenāpi yo brahma dāpayetsopi tatsamaḥ || 100 ||
[Analyze grammar]

śraddhayā pratigṛhṇāti śraddhayā yaḥ prayacchati |
svargiṇau tāvubhau syātāṃ patato'śraddhayātyadhaḥ || 1 ||
[Analyze grammar]

anṛtena kṣaredyajñastapo vismayataḥ kṣaret |
kṣaretkīrtanatodānamāyurviprāpavādataḥ || 2 ||
[Analyze grammar]

gaṃdhapuṣpakuśāñchayyāṃ śākaṃ māṃsaṃ payo dadhi |
maṇi matsya gṛhaṃ dhānyaṃ grāhyametadupasthitam || 3 ||
[Analyze grammar]

madhūdakaṃ phalaṃ mūlamedhāṃsyabhayadakṣiṇā |
abhyudyatāni grāhyāṇi tvetānyapinikṛṣṭataḥ || 4 ||
[Analyze grammar]

dāsa nāpita gopāla kulamitrārdhasīriṇaḥ |
bhojyānnāḥ śūdravargemī tathātmavinivedakaḥ || 5 ||
[Analyze grammar]

itthamānṛṇyamāsādya devarṣipitṛjādṛṇāt |
mādhyasthyamāśrayedgehe sute viṣvagvisṛjya ca || 6 ||
[Analyze grammar]

gehepi jñānamabhyasyetkāśīṃ vātha samāśrayet |
samyagjñānena vā muktiḥ kiṃvā viśveśaveśmani || 7 ||
[Analyze grammar]

samyagjñānaṃ bhavetpuṃsāṃ kuta ekena janmanā |
vārāṇasyāṃ dhruvā muktiḥ śarīratyāgamātrataḥ || 8 ||
[Analyze grammar]

adya śvo vā paraśvo vā kālādvātha paraḥśatāt |
satvaro gatvaro dehaḥ kāśyāṃ cedamṛtī bhavet || 9 ||
[Analyze grammar]

sā ca vārāṇasī labhyā sadācāravatā sadā |
manasāpi sadācāramato vidvānna laṃghayet || 110 ||
[Analyze grammar]

ākarṇyeti tatogastyaḥ punaḥ prāha ṣaḍānanam |
punaḥ kāśīṃ samācakṣva sadācāreṇa yāpyate || 11 ||
[Analyze grammar]

kāni kāni ca liṃgāni skaṃda jñānapradāni ca |
vārāṇasyāṃ paribrūhi tāni me paripṛcchataḥ || 12 ||
[Analyze grammar]

vinā kāśīṃ na me prītirvinākāśīṃ na me ratiḥ |
citraputrakavaccāsmi vinā kāśī ṣaḍānana || 13 ||
[Analyze grammar]

na nidrāmi na jāgarmi nāśnāmi na pibāmyapaḥ |
kāśīṃ dvyakṣarapīyūṣaṃ pibāmi hi ca kevalam || 14 ||
[Analyze grammar]

iti śrutvā vacaḥ skaṃdo maitrāvaruṇibhāṣitam |
avimuktasya māhātmyaṃ vaktuṃ samupacakrame || 115 ||
[Analyze grammar]

iti śrī skāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ kāśīkhaṃḍe pūrvārddhe sadācāravarṇanaṃ nāmāṣṭatriṃśo'dhyāyaḥ || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 38

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: