Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

skaṃda uvāca |
sadā gṛhī sukhaṃ bhuṃkte strī lakṣaṇavatī yadi |
ataḥ sukhasamṛddhyarthamādau lakṣaṇamīkṣayet || 1 ||
[Analyze grammar]

vapurāvartagaṃdhāścacchāyā satvaṃ svaro gatiḥ |
varṇaścetyaṣṭadhā proktā budhairlakṣaṇabhūmikā || 2 ||
[Analyze grammar]

āpādatalamārabhya yāvanmauliruhaṃ kramāt |
śubhāśubhāni vakṣyāmi lakṣaṇāni mune śṛṇu || 3 ||
[Analyze grammar]

ādau pādatalaṃ rekhāstatoṃguṣṭhāṃgulī nakhāḥ |
pṛṣṭhagulphadvayaṃ pārṣṇī jaṃghe romāṇi jānunī || 4 ||
[Analyze grammar]

ūrū kaṭī nitaṃbasphigbhago jaghana bastike |
nābhiḥ kukṣidvayaṃ pārśvodaramadhya valitrayam || 5 ||
[Analyze grammar]

romālī hṛdayaṃ vakṣo vakṣojadvayacūcukam |
jatruskaṃdhāṃ sakakṣādormaṇibaṃdha karadvayam || 6 ||
[Analyze grammar]

pāṇipṛṣṭhaṃ pāṇitalaṃ rekhāṃguṣṭhāṃgulī nakhāḥ |
pṛṣṭhiḥ kṛkāṭikā kaṃṭhe cibukaṃ ca hanudvayam || 7 ||
[Analyze grammar]

kapolau vaktramadharottaroṣṭhau dvijajihvikāḥ |
ghaṃṭikā tāluhasitaṃ nāsikākṣutamakṣiṇī || 8 ||
[Analyze grammar]

pakṣma bhrūkarṇabhālāni mauli sīmaṃtamaulijāḥ |
ṣaṣṭiḥ ṣaḍuttarāyoṣidaṃgalakṣaṇasatkhaniḥ || 9 ||
[Analyze grammar]

strīṇāṃ pādatalaṃ snigdhaṃ māṃsalaṃ mṛdulaṃ samam |
asvedamuṣṇamaruṇaṃ bahubhogocitaṃ smṛtam || 10 ||
[Analyze grammar]

rūkṣaṃ vivarṇaṃ paruṣaṃ khaṃḍitapratibiṃbakam |
śūrpākāraṃ viśuṣkaṃ ca duḥkhadaurbhāgyasūcakam || 11 ||
[Analyze grammar]

cakra svastika śaṃkhābja dhvajamīnātapatravat |
yasyāḥ pādatale rekhā sā bhavetkṣitipāṃganā || 12 ||
[Analyze grammar]

bhavedakhaṃḍabhogāyorddhvāmadhyāṃgulisaṃgatā |
rekhākhu sarpakākābhā duḥkhadāridryasūcikā || 13 ||
[Analyze grammar]

unnato māṃsaloṃguṣṭho vartulotulabhogadaḥ |
vakro hrasvaśca cipiṭaḥ sukhasaubhāgyabhaṃjakaḥ || 14 ||
[Analyze grammar]

vidhavā vipulena syāddīrghāṃguṣṭhena durbhagā |
mṛdavoṃgulayaḥ śastā ghanāvṛttāḥ samunnatāḥ || 15 ||
[Analyze grammar]

dīrghāṃgulībhiḥ kulaṭā kṛśābhiratinirdhanā |
hrasvāyuṣyā ca hrasvābhirbhugnābhirbhugnavartinī || 16 ||
[Analyze grammar]

cipiṭābhirbhaveddāsī viralābhirdaridriṇī |
parasparaṃ samārūḍhāḥ pādāṃgulyo bhavaṃti hi || 17 ||
[Analyze grammar]

hatvā bahūnapi patīnparapreṣyā tadā bhavet |
yasyāḥ pathi samāyāṃtyā rajobhūmeḥ samucchalet || 18 ||
[Analyze grammar]

sā pāṃsulā prajāyeta kulatrayavināśinī |
yasyāḥ kaniṣṭhikā bhūmiṃ na gacchaṃtyāḥ parispṛśet || 19 ||
[Analyze grammar]

sā nihatya patiṃ yoṣā dvitīyaṃ kurute patim |
anāmikā ca madhyā ca yasyā bhūmiṃ na saṃspṛśet || 20 ||
[Analyze grammar]

patidvayaṃ nihaṃtyādyā dvitīyā ca patitrayam |
patihīnatvakāriṇyau hīne te dve ime yadi || 21 ||
[Analyze grammar]

pradeśinī bhavedyasyā aṃguṣṭhāvyatirekiṇī |
kanyaiva kulaṭā sā syādeṣa eva viniścayaḥ || 22 ||
[Analyze grammar]

snigdhāḥ samunnatāstāmrā vṛttāḥ pādanakhāḥ śubhāḥ || 23 ||
[Analyze grammar]

rājñītvasūcakaṃ strīṇāṃ pādapṛṣṭhaṃ samunnatam |
asvedamaśirāḍhyaṃ ca masṛṇaṃ mṛdumāṃsalam || 24 ||
[Analyze grammar]

daridrā madhyanamreṇa śirālena sadādhvagā |
romāḍhyena bhaveddāsī nirmāṃsena ca durbhagā || 25 ||
[Analyze grammar]

gūḍhau gulphau śivāyoktāvaśirālau suvartulau |
sthapuṭau śithilau dṛśyau syātāṃ daurbhāgyasūcakau || 26 ||
[Analyze grammar]

samapārṣṇiḥ śubhā nārī pṛthupārṣṇiśca durbhagā |
kulaṭonnatapārṣṇi syāddīrghapārṣṇiśca duḥkhabhāk || 27 ||
[Analyze grammar]

romahīne same snigdhe yajjaṃghe kramavartule |
sā rājapatnī bhavati viśiresumanohare || 28 ||
[Analyze grammar]

ekaromā rājapatnī dviromā ca sukhāvahā |
triromā romakūpeṣu bhavedvaidhavyaduḥkhabhāk || 29 ||
[Analyze grammar]

vṛttaṃ piśitasaṃlagnaṃ jānuyugmaṃ praśasyate |
nirmāṃsaṃ svairacāriṇyā daridrā yāśca viślatham || 30 ||
[Analyze grammar]

viśiraiḥ karabhākārairūrubhirmasṛṇairghanaiḥ |
suvṛttairomarahitairbhaveyurbhūpavallabhāḥ || 31 ||
[Analyze grammar]

vaidhavyaṃ romaśairuktaṃ daurbhāgyaṃ cipiṭairapi |
madhyacchidrairmahāduḥkhaṃ dāridryaṃ kaṭhinatvacaiḥ || 32 ||
[Analyze grammar]

caturbhiraṃgulaiḥ śastā kaṭirviṃśatisaṃyutaiḥ |
samunnatanitaṃbāḍhyā caturasrā mṛgīdṛśām || 33 ||
[Analyze grammar]

vinatā cipiṭā dīrghā nirmāṃsāsaṃkaṭākaṭiḥ |
hrasvā romayutā nāryā duḥkhavaidhavyasūcikā || 34 ||
[Analyze grammar]

nitaṃbabiṃbo nārīṇāmunnato māṃsalaḥ pṛthuḥ |
mahābhogāya saṃproktastadanyo'śarmaṇe mataḥ || 35 ||
[Analyze grammar]

kapitthaphalavadvṛttau mṛdulau māṃsalau ghanau |
sphicau valivinirmuktau ratisaukhyavivardhanau || 36 ||
[Analyze grammar]

śubhaḥ kamaṭhapṛṣṭhābho gajaskaṃdhopamo bhagaḥ |
vāmonnatastu kanyājaḥ putrajo dakṣiṇonnataḥ || 37 ||
[Analyze grammar]

ākhuromā gūḍhamaṇiḥ suśliṣṭaḥ saṃhataḥ pṛthuḥ |
tuṃgaḥ kamalaparṇābhaḥ śubhośvatthadalākṛtiḥ || 38 ||
[Analyze grammar]

kuraṃgakhurarūpoyaścullikodarasannibhaḥ |
romaśo vivṛtāsyaśca dṛśyanāsotidurbhagaḥ || 39 ||
[Analyze grammar]

śaṃkhāvarto bhago yasyāḥ sā garbhamiha necchati |
cipiṭaḥ kharparākāraḥ kiṃkarī padado bhagaḥ || 40 ||
[Analyze grammar]

vaṃśavetasapatrābho gajaromoccanāsikaḥ |
vikaṭaḥ kuṭilākāro laṃbagallastathā'śubhaḥ || 41 ||
[Analyze grammar]

bhagasya bhālaṃ jaghanaṃ vistīrṇaṃ tuṃgamāṃsalam |
mṛdulaṃ mṛdulomāḍhyaṃ dakṣiṇāvartamīḍitam || 42 ||
[Analyze grammar]

vāmāvartaṃ ca nirmāṃsaṃ bhugnavaidhavyasūcakam |
saṃkaṭasthapuṭaṃ rūkṣaṃ jaghanaṃ duḥkhadaṃ sadā || 43 ||
[Analyze grammar]

bastiḥ praśastā vipulā mṛdvīstokasamunnatā |
romaśā ca śirālā ca rekhāṃkā naiva śobhanā || 44 ||
[Analyze grammar]

gaṃbhīrā dakṣiṇāvartā nābhī syātsukhasaṃpade |
vāmāvartā samuttānā vyaktagraṃthirna śobhanā || 45 ||
[Analyze grammar]

sūte sutānbahūnnārī pṛthukukṣiḥ sukhāspadam |
kṣitīśaṃ janayetputraṃ maṃḍūkābhena kukṣiṇā || 46 ||
[Analyze grammar]

unnatena valībhājā sāvartenāpi kukṣiṇā |
vaṃdhyā pravrajitā dāsī kramādyoṣā bhavediha || 47 ||
[Analyze grammar]

samaiḥ samāṃsairmṛdubhiryoṣinmagnāsthibhiḥ śubhaiḥ |
pārśveḥ saubhāgyasukhayornidhānaṃ syādasaṃśayam || 48 ||
[Analyze grammar]

yasyādṛśya śire pārśve unnate romasaṃyute |
nirapatyā ca duḥśīlā sā bhavedduḥkhaśevadhiḥ || 49 ||
[Analyze grammar]

udareṇātitucchena viśireṇa mṛdutvacā |
yoṣidbhavati bhogāḍhyā nityaṃ miṣṭānnasevinī || 50 ||
[Analyze grammar]

kuṃbhākāraṃ daridrāyā jaṭharaṃ ca mṛdaṃgavat |
kūṣmāṃḍābhaṃ yavābhaṃ ca duṣpūraṃ jāyate striyāḥ || 51 ||
[Analyze grammar]

suviśālodarī nārī nirapatyā ca durbhagā |
pralaṃbajaṭharā haṃti śvaśuraṃ cāpi devaram || 52 ||
[Analyze grammar]

madhyakṣāmā ca subhagā bhogāḍhyā savalitrayā |
ṛjvī tanvī ca romālī yasyāḥ sā śarmanarmabhūḥ || 53 ||
[Analyze grammar]

kapilā kuṭilā sthūlā vicchinnā romarājikā |
caura vaidhavya daurbhāgyaṃ vidadhyādiha yoṣitām || 54 ||
[Analyze grammar]

nirlomahṛdayaṃ yasyāḥ samaṃ nimnatva varjitam |
aiśvaryaṃ cāpyavaidhavyaṃ priyaprema ca sā labhet || 55 ||
[Analyze grammar]

vistīrṇahṛdayā yoṣā puṃścalī nirdayā tathā |
udbhinnaromahṛdayā patiṃ haṃti viniścitam || 56 ||
[Analyze grammar]

aṣṭādaśāṃgulatatamuraḥ pīvaramunnatam |
sukhāya duḥkhāya bhavedromaśaṃ viṣamaṃ pṛthu || 57 ||
[Analyze grammar]

ghanau vṛttau dṛḍhau pīnau samau śastau payodharau |
sthūlāgrau viralau śuṣkau vāmorūṇāṃ na śarmadau || 58 ||
[Analyze grammar]

dakṣiṇonnata vakṣojā putriṇī tvagraṇīrmatā |
vāmonnatakucā sūte kanyāṃ saubhāgyasuṃdarīm || 59 ||
[Analyze grammar]

araghaṭṭaghaṭītulyau kucau dauḥśīlyasūcakau |
pīvarāsyau sāṃtarālau pṛthūpāṃtau na śobhanau || 60 ||
[Analyze grammar]

mūle sthūlau kramakṛśāvagre tīkṣṇau payodharau |
sukhadau pūrvakāle tu paścādatyaṃta duḥkhadau || 61 ||
[Analyze grammar]

sudṛḍhaṃ cūcukayugaṃ śastaṃ śyāmaṃ suvartulam |
aṃtarmagnaṃ ca dīrghaṃ ca kṛśaṃ kleśāya jāyate || 62 ||
[Analyze grammar]

pīvarābhyāṃ ca jatrubhyāṃ dhanadhānyanidhirvadhūḥ |
ślathāsthibhyāṃ ca nimnābhyāṃ viṣamābhyāṃ daridriṇī || 63 ||
[Analyze grammar]

abaddhāvanatau skaṃdhāvadīrghāvakṛśau śubhau |
vakrau sthūlau ca romāḍhyau preṣya vaidhavyasūcakau || 64 ||
[Analyze grammar]

nigūḍhasaṃdhī srastāgrau śubhāvaṃsau susaṃhatau |
vaidhavyadau samuccāgrau nirmāṃsāvatiduḥkhadau || 65 ||
[Analyze grammar]

kakṣesu sūkṣmarome tu tuṃge snigdhe ca māṃsale |
śastena śaste gaṃbhīre śirāle svedamedure || 66 ||
[Analyze grammar]

syātāṃ doṣau sunirdoṣau gūḍhāsthi graṃthikomalau |
viśirau ca viromāṇau saralau hariṇīdṛśām || 67 ||
[Analyze grammar]

vaidhavyaṃ sthūlaromāṇau hrasvau daurbhāgyasūcakau |
parikleśāya nārīṇāṃ paridṛśyaśirau bhujau || 68 ||
[Analyze grammar]

aṃbhoja mukulākāramaṃguṣṭhāṃgulisaṃmukham |
hastadvayaṃ mṛgākṣīṇāṃ bahubhogāya jāyate || 69 ||
[Analyze grammar]

mṛdumadhyonnataṃ raktaṃ talaṃ pāṇyoraraṃdhrakam |
praśastaṃ śastarekhāḍhyamalparekhaṃ śubhaśriyam || 70 ||
[Analyze grammar]

vidhavā bahurekheṇa virekheṇa daridriṇī |
bhikṣukī suśirāḍhyena nārī karatalena vai || 71 ||
[Analyze grammar]

viroma viśiraṃ śastaṃ pāṇipṛṣṭhaṃsamunnatam |
vaidhavyaheturomāḍhyaṃ nirmāṃsaṃ snāyumattyajet || 72 ||
[Analyze grammar]

raktā vyaktā gabhīrā ca snigdhā pūrṇā ca vartulā |
kararekhāṃganā yāḥ syācchubhā bhāgyānusārataḥ || 73 ||
[Analyze grammar]

matsyena subhagā nārī svastikena vasupradā |
padmena bhūpateḥ patnī janayedbhūpatiṃ sutam || 74 ||
[Analyze grammar]

cakravartistriyāḥ pāṇau naṃdyāvartaḥ pradakṣiṇaḥ |
śaṃkhātapatraka maṭhā nṛpamātṛtvasūcakāḥ || 75 ||
[Analyze grammar]

tulāmānākṛtīrekhe vaṇikpatnītvahetuke |
gajavājivṛṣākārāḥ kare vāme mṛgīdṛśām || 76 ||
[Analyze grammar]

rekhā prāsādavajrābhā brūyustīrthakaraṃ sutam |
kṛṣīvalasya patnī syācchakaṭena yugena vā || 77 ||
[Analyze grammar]

cāmarāṃkuśakodaṃḍai rājapatnī bhaveddhruvam |
aṃguṣṭhamūlānnirgatya rekhā yāti kaniṣṭhikām || 78 ||
[Analyze grammar]

yadi sā patihaṃtrī syāddūratastāṃ tyajetsudhīḥ |
triśūlāsigadāśakti duṃdubhyākṛti rekhayā |
nitaṃbinī kīrtimatī tyāgena pṛthivītale || 79 ||
[Analyze grammar]

kaṃka jaṃbūka maṃḍūka vṛka vṛścika bhoginaḥ |
rāsabhoṣṭra biḍālāḥ syuḥ karasthā duḥkhadāḥ striyāḥ || 80 ||
[Analyze grammar]

śubhadaḥ saraloṃguṣṭho vṛtto vṛttanakho mṛduḥ || 81 ||
[Analyze grammar]

aṃgulyaśca suparvāṇo dīrghāvṛttāḥ kramātkṛśāḥ |
cipiṭāḥsthapuṭā rūkṣāḥ pṛṣṭharomayujo'śubhāḥ || 82 ||
[Analyze grammar]

atihrasvāḥ kṛśā vakrā viralā rogahetukāḥ |
duḥkhāyāṃgulayaḥ strīṇāṃ bahuparvasamanvitāḥ || 83 ||
[Analyze grammar]

aruṇāḥ saśikhāstuṃgāḥ karajāḥ sudṛśāṃśubhāḥ |
nimnā vivarṇāḥ śuktyābhāḥ pītā dāridryadāyakāḥ || 84 ||
[Analyze grammar]

nakheṣu biṃdavaḥ śvetāḥ prāyaḥ syuḥ svairiṇī striyāḥ |
puruṣā api jāyaṃte duḥkhinaḥ puṣpitairnakhaiḥ || 85 ||
[Analyze grammar]

aṃtarnimagnavaṃśāsthiḥ pṛṣṭhiḥ syānmāṃsalā śubhā |
pṛṣṭhena romayuktena vaidhavyaṃ labhate dhruvam || 86 ||
[Analyze grammar]

bhugnena vinatenāpi saśireṇāpi duḥkhitā |
ṛjvī kṛkāṭikā śreṣṭhā samāṃsā ca samunnatā || 87 ||
[Analyze grammar]

śuṣkā śirālā romāḍhyā viśālā kuṭilāśubhā |
māṃsalo vartulaḥ kaṃṭhaḥ praśastaścaturaṃgulaḥ || 88 ||
[Analyze grammar]

śastā grīvā trirekhāṃkā tvavyaktāsthiḥ susaṃhatā |
nirmāṃsā cipiṭā dīrghāsthapuṭā na śubhapradā || 89 ||
[Analyze grammar]

sthūlagrīvā ca vidhavā vakragrīvā ca kiṃkarī |
vaṃdhyā dvicipiṭagrīvā hrasvagrīvā ca niḥsutā || 90 ||
[Analyze grammar]

cibukaṃdvayaṃgulaṃ śastaṃ vṛttaṃ pīnaṃ sukomalam |
sthūlaṃ dvidhā saṃvibhaktamāyataṃ romaśaṃ tyajet || 91 ||
[Analyze grammar]

hanuścibukasaṃlagnā nirlomā sughanāśubhā |
vakrā sthūlā kṛśā hrasvā romaśā na śubhapradā || 92 ||
[Analyze grammar]

śastau kapolau vāmākṣyāḥ pīnau vṛttau samunnatau |
romaśau paruṣau nimnau nirmāṃsau parivarjayet || 93 ||
[Analyze grammar]

samaṃ samāṃsaṃ susnigdhaṃ svāmodaṃ vartulaṃ mukham |
janetṛvadanacchāyaṃ dhanyānāmiha jāyate || 94 ||
[Analyze grammar]

pāṭalo vartulaḥ snigdho lekhābhūṣitamadhyabhūḥ |
sīmaṃtinī nāmadharo dharājāni priyo bhavet || 95 ||
[Analyze grammar]

kṛśaḥ pralaṃbaḥ sphuṭito rūkṣo daurbhāgyasūcakaḥ |
śyāvaḥ sthūlo'dharoṣṭhaḥ syādvaidhavya kalahapradaḥ || 96 ||
[Analyze grammar]

masṛṇo mattakāśinyāścottaroṣṭhaḥ subhogadaḥ |
kiṃcinmadhyonnato'romā viparīto viruddhakṛt || 97 ||
[Analyze grammar]

gokṣīrasannibhāḥ snigdhā dvātriṃśaddaśanāḥ śubhāḥ |
adhastādupariṣṭācca samāḥ stokasamunnatāḥ || 98 ||
[Analyze grammar]

pītāḥ śyāvāśca daśanāḥ sthūlādīrghādvipaṃktayaḥ |
śuktyākārāśca viralā duḥkhadaurbhāgyakāraṇam || 99 ||
[Analyze grammar]

adhastādadhikairdaṃtairmātaraṃ bhakṣayetsphuṭam |
patihīnā ca vikaṭaiḥ kulaṭā viralairbhavet || 100 ||
[Analyze grammar]

jihveṣṭamiṣṭabhoktrī syācchoṇāmṛdvī tathāsitā |
duḥkhāya madhyasaṃkīrṇā purobhāgasavistarā || 1 ||
[Analyze grammar]

sitayā toyamaraṇaṃ śyāmayā kalahapriyā |
daridriṇī māṃsalayā laṃbayā'bhakṣyabhakṣiṇī || 2 ||
[Analyze grammar]

viśālayā rasanayā pramadātipramādabhāk |
snigdhaṃ kokanadābhāsaṃ praśastaṃ tālukomalam || 3 ||
[Analyze grammar]

site tāluni vaidhavyaṃ pīte pravrajitā bhavet |
kṛṣṇe'patyaviyogārtā rūkṣe bhūrikuṭuṃbinī || 4 ||
[Analyze grammar]

kaṃṭhe sthūlā suvṛttā ca kramatīkṣṇā sulohitā |
apralaṃbā śubhā ghaṃṭī sthūlā kṛṣṇā ca duḥkhadā || 5 ||
[Analyze grammar]

alakṣitadvijaṃ kiṃcitkiṃcitphulla kapolakam |
smitaṃ praśastaṃ sudṛśāmanimīlitalocanam || 6 ||
[Analyze grammar]

samavṛttapuṭānāsā laghucchidrā śubhāvahā |
sthūlāgrā madhyanamrā ca na praśastā samunnatā || 7 ||
[Analyze grammar]

ākuṃcitāruṇāgrā ca vaidhavyakleśadāyinī |
parapreṣyā ca cipiṭā hrasvā dīrghā kalipriyā || 8 ||
[Analyze grammar]

dīrghāyuḥ kṛtkṣutaṃ dīrghaṃ yugapaddvitripiṃḍitam |
lalanā locane śaste raktāṃte kṛṣṇatārake || 9 ||
[Analyze grammar]

gokṣīravarṇaviśade susnigdhe kṛṣṇapakṣmaṇī |
unnatākṣī na dīrghāyurvṛttākṣī kulaṭā bhavet || 110 ||
[Analyze grammar]

meṣākṣīmahiṣākṣī ca kekarākṣī na śobhanā |
kāmagṛhīlā nitarāṃ gopiṃgākṣī sudurvṛtā || 11 ||
[Analyze grammar]

pārāvatākṣī duḥśīlā raktākṣī bhartṛghātinī |
koṭarā nayanā duṣṭā gajanetrā na śobhanā || 12 ||
[Analyze grammar]

puṃścalī vāmakāṇākṣī vaṃdhyā dakṣiṇakāṇikā |
madhupiṃgākṣī ramaṇī dhanadhānyasamṛddhibhāk || 13 ||
[Analyze grammar]

pakṣmabhiḥ sughanaiḥ snigdhaiḥ kṛṣṇaiḥ sūkṣmaiḥ subhāgyabhāk |
kapilairviralaiḥ sthūlairniṃdyā bhavati bhāminī || 14 ||
[Analyze grammar]

bhruvau suvartule tanvyāḥ snigdhe kṛṣṇe asaṃhate |
praśaste mṛduromāṇau subhruvaḥ kārmukākṛtī || 15 ||
[Analyze grammar]

khararomā ca pṛthulā vikīrṇā saralā striyāḥ |
na bhrūḥ praśastā militā dīrgharomā ca piṃgalā || 16 ||
[Analyze grammar]

laṃbau karṇau śubhāvartau sukhadau ca śubhapradau |
śaṣkulīrahitau niṃdyau śirālau kuṭilau kṛśau || 17 ||
[Analyze grammar]

bhālaḥ śirāvirahito nirlomārdheṃdu sannibhaḥ |
animnastryaṃgulo nāryāḥ saubhāgyārogyakāraṇam || 18 ||
[Analyze grammar]

vyakta svastikarekhaṃ ca lalāṭaṃ rājyasaṃpade |
pralaṃbaṃ mastakaṃ yasyā devaraṃ hanti sā dhruvam || 19 ||
[Analyze grammar]

romaśena śirālena prāṃśunā rogiṇī matā || 120 ||
[Analyze grammar]

sīmantaḥ saralaḥ śasto mauliḥ śastaḥ samunnataḥ |
gajakuṃbhanibhāvṛttaiḥ saubhāgyaiśvaryasūcakaiḥ || 21 ||
[Analyze grammar]

sthūlamūrdhā ca vidhavā dīrghaśīrṣā ca baṃdhakī |
viśālenāpi śirasā bhaveddaurbhāgyabhājanam || 22 ||
[Analyze grammar]

keśā alikulacchāyāḥ sūkṣmāḥ snigdhāḥ sukomalāḥ |
kiṃcidākuṃcitāgrāśca kuṭilāścātiśobhanāḥ || 23 ||
[Analyze grammar]

paruṣāḥ sphuṭitāgrāśca viralāśca śiroruhāḥ |
piṃgalā laghavo rūkṣā duḥkhadāridryabaṃdhadāḥ || 24 ||
[Analyze grammar]

bhruvorantarlalāṭe vā maśako rājyasūcakaḥ |
vāme kapole maśakaḥ śoṇo miṣṭānnadaḥ striyāḥ || 25 ||
[Analyze grammar]

tilakaṃ lāṃchanaṃ vāpi hṛdi saubhāgyakāraṇam |
yasyā dakṣiṇavakṣoje śoṇe tilakalāṃchane || 26 ||
[Analyze grammar]

kanyā catuṣṭayaṃ sūte sūte sā ca sutatrayam |
tilakaṃ lāṃchanaṃ śoṇaṃ yasyā vāme kuce bhavet || 27 ||
[Analyze grammar]

ekaṃ putraṃ prasūyādau tataḥ sā vidhavā bhavet |
guhyasya dakṣiṇe bhāge tilakaṃ yadi yoṣitaḥ || 28 ||
[Analyze grammar]

tadā kṣitipateḥ patnī sūte vā kṣitipaṃ sutam |
nāsāgre maśakaḥ śoṇo mahiṣyā eva jāyate || 29 ||
[Analyze grammar]

kṛṣṇaḥ sa eva bhartṛghnyāḥ puṃścalyāśca prakīrtitaḥ |
nābheradhastāttilakaṃ maśako lāṃchanaṃ śubham || 130 ||
[Analyze grammar]

maśakastilakaṃ cihnaṃ gulphadeśe daridrakṛta |
kare karṇe kapole vā kaṇṭhe vāme bhavedyadi || 31 ||
[Analyze grammar]

eṣāṃ trayāṇāmekaṃ tu prāggarbhe putradaṃ bhavet |
bhālagena triśūlena nirmitena svayaṃbhuvā || 32 ||
[Analyze grammar]

nitaṃbinī sahasrāṇāṃ svāmitvaṃ yoṣidāpnuyāt |
suptā parasparaṃ yātu daṃtānkiṭikiṭāyate || 33 ||
[Analyze grammar]

sulakṣmāpi na sā śastā yā kiṃcitpralapettathā |
pāṇau pradakṣiṇāvarto dharmyo vāmo na śobhanaḥ || 34 ||
[Analyze grammar]

nābhau śrutāvurasi vā dakṣiṇāvarta īḍitaḥ |
sukhāya dakṣiṇāvartaḥ pṛṣṭhavaṃśasya dakṣiṇe || 35 ||
[Analyze grammar]

antaḥpṛṣṭhaṃ nābhisamo bahvāyuḥ putravardhanaḥ |
rājapatnyāḥ pradṛśyeta bhagamaulau pradakṣiṇaḥ || 36 ||
[Analyze grammar]

sacecchakaṭabhaṃgaḥsyādbahvapatyasukhapradaḥ |
kaṭigo guhyavedhena patyapatyanipātanaḥ || 37 ||
[Analyze grammar]

syātāmudaravedhena pṛṣṭhāvartau na śobhanau |
ekena haṃti bhartāraṃ bhavedanyena puṃ ścalī || 38 ||
[Analyze grammar]

kaṇṭhago dakṣiṇāvarto duḥkhavaidhavyahetukaḥ |
sīmantetha lalāṭe vā tyājyo dūrātprayatnataḥ || 39 ||
[Analyze grammar]

sā patiṃ haṃti varṣeṇa yasyā madhye kṛkāṭikam |
pradakṣiṇo vā vāmo vā romṇāmāvarttakaḥ striyāḥ || 140 ||
[Analyze grammar]

eko vā mūrdhani dvau vā vāme vāmagatī yadi |
ādaśāhaṃ patighnau tau tyājyau dūrātsubuddhinā || 41 ||
[Analyze grammar]

kaṭyāvartā ca kulaṭā nābhyāvartā pativratā |
pṛṣṭhāvartā ca bhartṛghnī kulaṭā vātha jāyate || 42 ||
[Analyze grammar]

skaṃda uvāca |
sulakṣaṇāpi duḥśīlā kulakṣaṇa śiromaṇiḥ |
alakṣaṇāpi sā sādhvī sarvalakṣaṇabhūstu sā || 43 ||
[Analyze grammar]

sulakṣaṇā sucāritrā svādhīnā patidevatā |
viśveśānugrahādeva gṛhe yoṣidavāpyate || 44 ||
[Analyze grammar]

alakṛtāḥ svavāsinyo yābhiḥ prāktanajanmani |
nānāvidhairalaṃkāraistāḥ surūpā bhavaṃti hi || 45 ||
[Analyze grammar]

sutīrtheṣu vapuryābhiḥ kṣayitaṃ vā vihāyitam |
tā lāvaṇyataraṃgiṇyo bhavaṃtīha sulakṣaṇāḥ || 46 ||
[Analyze grammar]

arcitā jagatāṃ mātā yābhirmṛḍavadhūriva |
tā bhavaṃti sucāritrā yoṣāḥ svādhīnabha rtṛkāḥ || 47 ||
[Analyze grammar]

svādhīna patikānāṃ ca suśīlānāṃ mṛgīdṛśām |
svargāpavargāvatraiva sulakṣaṇa phalaṃ hi tat || 48 ||
[Analyze grammar]

sulakṣaṇaiḥ sucaritairapi maṃdāyuṣaṃ patim |
dīrghāyuṣaṃ prakurvaṃti pramadāḥ pramadāspadam || 49 ||
[Analyze grammar]

ataḥ sulakṣaṇā yoṣā pariṇeyā vicakṣaṇaiḥ |
lakṣaṇāni parīkṣyādau hitvā durlakṣaṇānyapi || 150 ||
[Analyze grammar]

lakṣaṇāni mayoktāni sukhāya gṛhamedhinām |
vivāhānapi vakṣyāmi tannibodha ghaṭodbhava || 151 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ caturthe kāśīkhaṃḍe pūrvārddhe strīlakṣaṇavarṇanaṃnāma saptatriṃśo'dhyāyaḥ || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 37

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: