Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

skaṃda uvāca |
punarviśeṣaṃ vakṣyāmi sadācārasya kuṃbhaja |
yaṃ śrutvāpi naro dhīmānnājñānatimiraṃ viśet || 1 ||
[Analyze grammar]

brāhmaṇāḥ kṣatriyā vaiśyāstrayo varṇā dvijāḥ smṛtāḥ |
prathamaṃ mātṛto jātā dvitīyaṃ copanāyanāt || 2 ||
[Analyze grammar]

eṣāṃ kriyāniṣekādi śmaśānāṃtā ca vaidikī |
ādadhīta sudhīrgarbhamṛtaumūlaṃ maghāṃ tyajet || 3 ||
[Analyze grammar]

spaṃdanātprākpuṃsavanaṃ sīmaṃtonnayanaṃ tataḥ |
māsi ṣaṣṭhe'ṣṭame vāpi jātetho jātakarma ca || 4 ||
[Analyze grammar]

nāmāhnyekādaśe gehāccaturthemāsi niṣkramaḥ |
māsennaprāśanaṃ ṣaṣṭhe cūḍābde vā yathākulam || 5 ||
[Analyze grammar]

śamameno vrajedevaṃ baijaṃ garbhajamave ca |
strīṇāmetāḥ kriyāstūṣṇīṃ pāṇigrāhastu maṃtravān || 6 ||
[Analyze grammar]

saptamethāṣṭamevābde sāvitrīṃ brāhmaṇorhati |
nṛpastvekādaśe vaiśyo dvādaśe vā yathākulam || 7 ||
[Analyze grammar]

brahmatejobhivṛddhyarthaṃ viprobdepaṃcamerhati |
ṣaṣṭhe balārthī nṛpatirmaujīṃ vaiśyoṣṭame dhriyet || 8 ||
[Analyze grammar]

mahāvyāhṛtipūrvaṃ ca vedamadhyāpayedguruḥ |
upanīya ca taṃ śiṣyaṃ śaucācāre ca yojayet || 9 ||
[Analyze grammar]

pūrvoktavidhinā śaucaṃ kuryādācamanaṃ tathā |
daṃtāñjihvāṃ viśodhyātha kṛtvā malaviśodhanam || 10 ||
[Analyze grammar]

snātvāṃbudaivatairmaṃtraiḥ prāṇānāyamya yatnataḥ |
upasthānaṃ raveḥ kṛtvā saṃdhyayorubhayorapi || 11 ||
[Analyze grammar]

agnikāryaṃ tataḥ kṛtvā brāhmaṇānabhivādayet |
bruvannamuka gotrohamabhivādaya ityapi || 12 ||
[Analyze grammar]

abhivādanaśīlasya vṛddhasevāratasya ca |
āyuryaśobalaṃ buddhirvardhate'harahodhikam || 13 ||
[Analyze grammar]

adhīte guruṇā hūtaḥ prāptaṃ tasmai nivedayet |
karmaṇā manasā vācā hitaṃ tasyācaretsadā || 14 ||
[Analyze grammar]

adhyāpyādharmatonārthātsādhvāptajñānavittadāḥ |
śaktāḥ kṛtajñāḥ śucayo'drohakāścānasūyakāḥ || 15 ||
[Analyze grammar]

dhārayenmekhalādaṃḍopavītājinameva ca |
aniṃdyeṣu caredbhaikṣyaṃ brāhmaṇeṣvātmavṛttaye || 16 ||
[Analyze grammar]

brāhmaṇakṣatriyaviśāmādimadhyāvasānataḥ |
bhaikṣyacaryā krameṇa syādbhavacchabdopalakṣitā || 17 ||
[Analyze grammar]

vāgyato gurvanujñāto bhuṃjītānnamakutsayan |
ekānnaṃ na samaśnīyācchrāddhe'śnīyāttathāpadi || 18 ||
[Analyze grammar]

anārogyamanāyuṣyamasvargyaṃcātibhojanam |
apuṇyaṃ lokavidviṣṭaṃ tasmāttatparivarjayet || 19 ||
[Analyze grammar]

na dvirbhuṃjīta caikasmindivā kvāpi dvijottamaḥ |
sāyaṃprātardvijo'śnīyādagnihotravidhānavit || 20 ||
[Analyze grammar]

madhumāṃsaṃ prāṇihiṃsāṃ bhāskarālokanāṃjane |
striyaṃ paryuṣitocchiṣṭaṃparivādaṃ vivajaryet || 21 ||
[Analyze grammar]

aupanāyanikaḥ kālo brahmakṣatra viśāṃ paraḥ |
ā ṣoḍaśādādvāviṃśādā caturviṃśadabdataḥ || 22 ||
[Analyze grammar]

itopyūrdhvaṃ na saṃskāryāḥ patitā dharmavarjitāḥ |
vrātyastomena yajñena tatpātityaṃ parivrajet || 23 ||
[Analyze grammar]

sāvitrīpatitaiḥ sārdhaṃ saṃbaṃdhaṃ na samācaret |
aiṇaṃ ca rauravaṃ vāstaṃ kramāccarma dvijanmanām || 24 ||
[Analyze grammar]

vasīrannānupūrvyeṇa śāṇa kṣaumāvikāni ca |
dvijasya mekhalā mauṃjī maurvī ca bhujajanmanaḥ |
bhavettrivṛtsamāślakṣṇā viśastu śaṇatāṃtavī || 25 ||
[Analyze grammar]

muṃjābhāve vidhātavyā kuśāśmaṃtakabalvajaiḥ |
graṃthinaikena saṃyuktā tribhiḥ paṃcabhireva vā || 26 ||
[Analyze grammar]

upavītakrameṇa syātkārpāsaṃ śāṇamāvikam |
trivṛdūrdhvavṛtaṃ tacca bhavedāyurvivṛddhaye || 27 ||
[Analyze grammar]

bilvapālāśayordaṃḍo brāhmaṇasya nṛpasya tu |
nyagrodhabāladalayoḥ pīlūduṃbarayorviśaḥ || 28 ||
[Analyze grammar]

āmauliṃ vā'lalāṭaṃvā'nāsamūrdhvapramāṇataḥ |
brahmakṣatraviśāṃ daṃḍastvagāḍhyonāgnidūṣitaḥ || 29 ||
[Analyze grammar]

pradakṣiṇaṃ parītyāgnimupasthāya divākaram |
daṃḍājinopavītāḍhyaścaredbhaikṣyaṃ yathoditam || 30 ||
[Analyze grammar]

mātṛmātṛṣvasṛsvasṛpitṛsvasṛpuraḥsarāḥ |
prathamaṃ bhikṣaṇīyāḥ syuretāyācana no vadet || 31 ||
[Analyze grammar]

yāvadvedamadhīte ca caranvedavratāni ca |
brahmacārī bhavettāvadūrdhvaṃ snāto gṛhī bhavet || 32 ||
[Analyze grammar]

proktosāvupakurvāṇo dvitīyastatra naiṣṭhikaḥ |
tiṣṭhettāvadgurukule yāvatsyādāyuṣaḥ kṣayaḥ || 33 ||
[Analyze grammar]

gṛhāśramaṃ samāśritya yaḥ punarbrahmacaryabhāk |
nāsau yatirvanastho vā syātsarvāśramavarjitaḥ || 34 ||
[Analyze grammar]

anāśramī na tiṣṭheta dinamekamapi dvijaḥ |
āśramaṃ tu vinā tiṣṭhanprāyaścittī yato hi saḥ || 35 ||
[Analyze grammar]

japaṃ homaṃ vrataṃ dānaṃ svādhyāyaṃ pitṛtarpaṇam |
kurvāṇothāśramabhraṣṭo nāsau tatphalamāpnuyāt || 36 ||
[Analyze grammar]

mekhalājinadaṃḍāśca liṃgaṃ syādbrahmacāriṇaḥ |
gṛhiṇo vedayajñādi nakhalomavanasthiteḥ || 37 ||
[Analyze grammar]

tridaṃḍādi yateruktamupalakṣaṇamatra vai |
etallakṣaṇahīnastu prāyaścittī dine dine || 38 ||
[Analyze grammar]

jīrṇaṃ kamaṃḍaluṃ daṃḍamupavītājine api |
apsveva tāni nikṣipya gṛhṇītānyacca maṃtravat || 39 ||
[Analyze grammar]

vidadhyātṣoḍaśe varṣe keśāṃtakarma ca kramāt |
dvāviṃśe ca caturviṃśe gārhasthya pratipattaye || 40 ||
[Analyze grammar]

tapo yajña vratebhyaśca sarvasmācchubhakarmaṇaḥ |
dvijātīnāṃ śrutirhyekā heturniśreyasa śriyaḥ || 41 ||
[Analyze grammar]

vedāraṃbhe visarge ca vidadhyātpraṇavaṃ sadā |
aphalo'noṃkṛto yasmātpaṭhitopi na siddhaye || 42 ||
[Analyze grammar]

vedasya vadanaṃ proktaṃ gāyatrī tripadā parā |
tisṛbhiḥ praṇavādyābhirmahāvyāhṛtibhiḥ saha || 43 ||
[Analyze grammar]

sahasraṃ sādhikaṃ kiṃcittrikamaitajjapanyamī |
māsaṃ bahiḥ pratidinaṃ mahāghādapi mucyate || 44 ||
[Analyze grammar]

atyabdamiti yobhyasyetpratighasramananyadhīḥ |
sa vyomamūrtiḥ śuddhātmā paraṃ brahmādhigacchati || 45 ||
[Analyze grammar]

trivarṇamayamoṃkāraṃ bhūrbhuvaḥsvariti trayam |
pādatrayaṃ ca sāvitryāstrayovedā adūduhan || 46 ||
[Analyze grammar]

etadakṣaramenāṃ ca japedvyāhṛtipūrvikām |
saṃdhyayorvedavidvipro vedapuṇyena yujyate || 47 ||
[Analyze grammar]

vidhikratordaśaguṇaṃ japasyaphalamaśnute |
vidhikratordaśaguṇo japakraturudīritaḥ || 48 ||
[Analyze grammar]

upāṃśustacchataguṇaḥ sahasro mānasastataḥ || 49 ||
[Analyze grammar]

adhītyavedānvedau vā vedaṃ vā śaktito dvijaḥ |
suvarṇapūrṇa dharaṇī dānasya phalamaśnute || 50 ||
[Analyze grammar]

śrutimeva sadābhyasyettapastaptuṃ dvijottamaḥ |
śrutyabhyāso hi viprasya paramaṃ tapa ucyate || 51 ||
[Analyze grammar]

hitvā śruteradhyayanaṃ yonyatpaṭhitumicchati |
sa dogdhrīṃ dhenumutsṛjya grāmakroḍīṃ dudhukṣati || 52 ||
[Analyze grammar]

upanīya ca vai śiṣyaṃ vedamadhyāpayeddvijaḥ |
sakalpaṃ sarahasyaṃ ca tamācāryaṃ vidu्rbudhāḥ || 53 ||
[Analyze grammar]

yodhyāpayedekadeśaṃ śruteraṃgānyathāpi vā |
vṛttyarthaṃ sa upādhyāyo vidvadbhiḥ parigīyate || 54 ||
[Analyze grammar]

yathāvidhi niṣekādi yaḥ karma kurute dvijaḥ |
saṃbhāvayettathānnena guruḥ sa iha kīrtyate || 59 ||
[Analyze grammar]

agnyādheyaṃ pākayajñānagniṣṭomādikānmakhān |
yaḥ karoti vṛto yasya sa tasyarttvigihocyate || 56 ||
[Analyze grammar]

upādhyāyāddaśācārya ācāryāttu śataṃ pitā |
sahasraṃ tu piturmātā gauraveṇātiricyate || 57 ||
[Analyze grammar]

viprāṇāṃ jñānato jyaiṣṭhyaṃ bāhujānāṃ tu vīryataḥ |
vaiśyānāṃ dhānyadhanataḥ pajjātānāṃ tu janmataḥ || 58 ||
[Analyze grammar]

yathā dārumayo hastī yathā kṛttimayo mṛgaḥ |
tathā vipro'nadhīyānastrayo'mī nāmadhāriṇaḥ || 59 ||
[Analyze grammar]

svapne siktvā brahmacārī dvijaḥ śukramakāmataḥ |
snātvārkamarcayitvā triḥ punarmāmityṛcaṃ japet || 60 ||
[Analyze grammar]

svadharmaniratānāṃ ca vedayajñakriyāvatām |
brahmacārī caredbhaikṣyaṃ veśmasuprayato'nvaham || 61 ||
[Analyze grammar]

akṛtvā bhaikṣyacaraṇamasamidhya hutāśanam |
anāturaḥ saptarātramavakīrṇi vrataṃ caret || 62 ||
[Analyze grammar]

yatheṣṭaceṣṭo nabhavedgurornayanagocare |
na nāmaparigṛhṇīyātparokṣepyaviśeṣaṇam || 63 ||
[Analyze grammar]

guruniṃdābhavedyatra parivādastu yatra ca |
śrutī pidhāya vāstheyaṃ yātavyaṃ vā tatonyataḥ || 64 ||
[Analyze grammar]

kharo guroḥ parīvādācchvā bhavedguruniṃdakaḥ |
matsarī kṣudrakīṭaḥsyātparibhoktā bhavetkṛmiḥ || 65 ||
[Analyze grammar]

nābhivādyā guroḥ patnī spṛṣṭvāṃghrī yuvatī satī |
kvāpi viṃśativarṣeṇa jñātṛṇā guṇadoṣayoḥ || 66 ||
[Analyze grammar]

svabhāvaścaṃcalaḥ strīṇāṃ doṣaḥ puṃsāmataḥ smṛtaḥ |
pramadāsu pramādyaṃti kvacinnaiva vipaścitaḥ || 67 ||
[Analyze grammar]

vidvāṃsamapyavidvāṃsaṃ yatastādharṣayaṃtyalam |
svavaśaṃ vāpi kurvaṃti sūtrabaddhaśakuṃtavat || 68 ||
[Analyze grammar]

na mātrā na duhitrā vā na svasraikāṃtaśīlatā |
balavaṃtīdriyāṇyatra mohayaṃtyapi kovidān || 69 ||
[Analyze grammar]

prayatnena khananyadvadbhūmervāryadhigacchati |
śuśrūṣayā gurostadvadvidyā śiṣyodhigacchati || 70 ||
[Analyze grammar]

śayānamabhyudayate bradhnaścedbrahmacāriṇam |
pramādādatha nimlocejjapannapavaseddinam || 71 ||
[Analyze grammar]

sutasya saṃbhave kleśaṃ sahete pitarau ca yat |
śakyā varṣaśatenāpi no kartuṃ tasya niṣkṛtiḥ || 72 ||
[Analyze grammar]

atastayoḥ priyaṃ kuryādgurorapi ca sarvadā |
triṣu teṣu sutuṣṭeṣu tapaḥ sarvaṃ samāpyate || 73 ||
[Analyze grammar]

teṣāṃ trayāṇāṃ śuśrūṣā paramaṃ tapa ucyate |
tānatikramya yaḥ kuryāttannasiddhyetkadācana || 74 ||
[Analyze grammar]

trīnevāmūnsamārādhya trīṃllokānsa jayetsudhīḥ |
devavaddivi dīvyeta teṣāṃ toṣaṃ vivardhayan || 75 ||
[Analyze grammar]

bhūrlokaṃ jananī bhaktyā bhuvarlokaṃ tathā pituḥ |
guroḥ śuśrūṣaṇāttadvatsvarlokaṃ ca jayetkṛtī || 76 ||
[Analyze grammar]

etadeva nṛṇāṃ proktaṃ puruṣārthacatuṣṭayam |
yadeteṣāṃ hi saṃtoṣa upadharmonya ucyate || 77 ||
[Analyze grammar]

adhītya vedānvedau vā vedaṃ vāpi kramāddvijaḥ |
apraskhaladbrahmacaryo gṛhāśramamathāśrayet || 78 ||
[Analyze grammar]

avipluta brahmacaryo viśveśānugrahādbhavet |
anugrahaśca vaiśveśaḥ kāśīprāptikaraḥ paraḥ || 79 ||
[Analyze grammar]

kāśīprāptyā bhavejjñānaṃ jñānānnirvāṇamṛcchati |
nirvāṇārthaṃ prayatno hi sadācārasya dhīmatām || 80 ||
[Analyze grammar]

sadācāro gṛhe yadvanna tathāstyāśramāṃtare |
vidyājātaṃ paṭhitvāṃte gṛhasthāśramamāśrayet || 81 ||
[Analyze grammar]

gṛhāśramātparaṃ nāsti yadi patnīvaśaṃvadā |
ānukūlyaṃ hi daṃpatyostrivargodaya hetave || 82 ||
[Analyze grammar]

ānukūlyaṃ kalatraṃ cettridivenāpi kiṃ tataḥ |
prātikūlyaṃ kalatraṃ cennarakeṇāpi kiṃ tataḥ || 83 ||
[Analyze grammar]

gṛhāśramaḥ sukhārthāya bhāryāmūlaṃ ca tatsukham |
sā ca bhāryā vinītāyā trivargo vinayo dhuvam || 84 ||
[Analyze grammar]

jalaukayopamīyaṃte pramadā maṃdabuddhibhiḥ |
mṛgīdṛśāṃ jalaukānāṃ vicārānmahadataṃram || 85 ||
[Analyze grammar]

jalaukā kevalaṃ raktamādadānā tapasvinī |
pramadā sarvadā datte cittaṃ vittaṃ balaṃ sukham || 86 ||
[Analyze grammar]

dakṣā prajāvatī sādhvī priyavākca vaśaṃvadā |
guṇairamībhiḥ saṃyuktā sā śrīḥ strīrūpadhāriṇī || 87 ||
[Analyze grammar]

guroranujñayā snātvā vrataṃ vedaṃ samāpya ca |
udvaheta tato bhāryāṃ savarṇāṃ sādhulakṣaṇām || 88 ||
[Analyze grammar]

jane tu rasagotrāyā māturyāpyasapiṃḍakā |
dārakarmaṇi yogyā sā dvijānāṃ dharmavṛddhaye || 89 ||
[Analyze grammar]

strīsaṃbaṃdhepyapasmāri kṣayi śvitri kulaṃ tyajet |
abhiśastisamāyuktaṃ tathā kanyāprasūṃ tyajet || 90 ||
[Analyze grammar]

rogahīnāṃ bhrātṛmatīṃ svasmātkiṃcillaghīyasīm |
udvaheta dvijo bhāryāṃ saumyāsyāṃ mṛdubhāṣiṇīm || 91 ||
[Analyze grammar]

na parvatarkṣavṛkṣāhvāṃ na nadīsarpanāmikām |
na pakṣyahipreṣyanāmnīṃ saumyākhyāmudvahetsudhīḥ || 92 ||
[Analyze grammar]

na cātiriktahīnāṃgīṃ nātidīrghāṃ na vā kṛśām |
nālomikāṃ nātilomāṃ nāsnigdhasthūlamaulijām || 93 ||
[Analyze grammar]

mohātsamupayaccheta kulahīnāṃ na kanyakām |
hīnopayamanādyāti saṃtānamapi hīnatām || 94 ||
[Analyze grammar]

lakṣaṇāni parīkṣyādau tataḥ kanyāṃ samudvahet |
sulakṣaṇā sadācārā patyurāyurvivardhayet || 95 ||
[Analyze grammar]

brahmacāri samācāra iti te samudī ritaḥ |
ghaṭodbhava prasaṃgena strīlakṣaṇamatha bruve || 96 ||
[Analyze grammar]

iti śrī skāṃde mahāpurāṇa ekāśīti sāhasryāṃ saṃhitāyāṃ caturthe kāśīkhaṃḍe pūrvārddhe ṣaṭtriṃśattamo'dhyāyaḥ || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 36

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: